संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
द्वाविंशोऽध्याय:

विश्वक्सेनासंहिता - द्वाविंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अथात: संप्रवक्ष्यामि स्नपनस्य विधिं परम् ।
प्रासादाग्रे मुनिश्रेष्ठ मण्डपं कारयेत् क्रमात् ॥१॥
त्रिंशद्धस्तायतं ब्रह्मन् तदर्धं विस्तृतं भवेत् ।
एवं ज्ञात्वा मुनिश्रेष्ठ मण्डपं तु शुभं परम् ॥२॥
शिल्पशास्त्रानुसारेण शेषमस्मिन् समाचरेत् ।
यथासंभवतो वापि चाग्रे मण्डपमाचरेत् ॥३॥
मण्डपं तु त्रिधा कृत्वा तन्मध्ये कलशान् न्यसेत् ।
पश्चिमस्यां तृतीये तु भागे तु स्नानवेदिकाम् ॥४॥
कारयेच्छास्त्रदृष्टेन (-दृष्ट्या तु?) तत्क्रमं चाधुना श्रृणु ।
द्विहस्तमेकहस्तं वा संज्ञात्वा मानमत्र तु ॥५॥
कारयेद्वेदिकां पूर्वं विस्तारायामतादृशम् ।
हस्तोद्धृतं तदर्धं वा वेदिकालक्षणं मुने ॥६॥
चतुरङ्गुलमुत्सेधं घनं तादृशमुच्यते ।
वेदिकायां तदूर्ध्वे तु मेखलां परितो न्यसेत् ॥७॥
कर्णिकासहितं मध्ये चाष्टपत्रकमुत्तमम् ।
कारयेदुत्तरे तस्य स्नानकुल्यं यथाक्रमम् ॥८॥
तालमानेन कर्तव्यं स्नानकुल्यं समेखलम् ।
पूर्ववन्मेखलां कुर्यात् मध्ये धारां समाचरेत् ॥९॥
उत्तरे वेदिकायां तु स्नानश्वभ्रं तु कारेयत् ।
शिलाभिरिष्टकाभिर्वा मृदा वा वेदिमाचरेत् ॥१०॥
एवं संक्षेपत: प्रोक्तं विशेषं कथयामि ते ।
नित्ये नैमित्तिके चैव सर्वसंपत्सुखावहम् ॥११॥
सौवर्णं राजतं वापि ताम्रं वा रीतिकां तथा ।
मिश्रलोहमयं वापि संगृह्यास्त्रेण नारद ॥१२॥
कारयेद्वेदिकां तत्र चतुर्गात्रसमन्विताम् ।
कारयेच्छिल्पिभि: सम्यक् आचार्यानुज्ञया मुने ॥१३॥
पेवौक्तेन विधानेन काष्ठैर्वा ?वेदिमाचरेत् ।
एवं संक्षेपत: प्रोक्?तं सूत्रपातविधिं श्रृणु ॥१४॥
प्राक्प्रत्यग्ब्रह्मसूत्रं तु कारयेत् प्रथमं मुने ।
मध्यभागं समाश्रित्य तत्सूत्रं ब्रह्मवृद्धिदम् ॥१५॥
क्षत्रियस्य जयार्थ तत् वैश्यस्य सुखवृद्धिदम् ।
शूद्र: सद्गतिमाप्नोति तस्मात्तत्सूत्रमाचरेत् ॥१६॥
प्रागग्रानुदगग्रान् भास्करसूत्रान् सुशालिपिष्टाक्तान् ।
*पद्मातो तमिस्राष:*(?) पार्श्वस्था:सर्वतस्त्यक्त्वा ॥१७॥
*चतस्रोली*(?)वीथ्यर्थं प्रमृज्य पङ्क्त्यापि पार्श्वयो: ।
सूत्रं व्यूहानां तव नवपदकाङ्गुलायामान् ॥१८॥
कृत्वा विभजेत् पश्चात् प्रणवेनाभ्युक्ष्य पदशुद्ध्यै ।
प्रत्येकं प्रस्थेनापूर्य कलशानि शालीनाम् ॥१९॥
प्रस्थाप्य कूर्चयुक्तान्यथ सर्वद्रव्याणि सापिधानम् ।
*शुद्धान्याढकपूर्णापूर्णान्यथ* गन्धाद्यर्च्यदिवसान्तम् ॥२०॥
प्रतियूपं नववस्त्रैरावेष्ट्य पुनस्तु पाद्यादि यवोदकम् ।
......रामं कुर्यात् स्नपनं शास्त्रार्थतत्त्वज्ञ: ॥२१॥
एतल्लक्षणहीनान् देवान् मानुषाद्वापि विरोधात् ।
तत्स्थानस्यानुपपत्या सूत्रपातेऽप्यकौशल्यात् ॥२२॥
?Bनारद:---
प्रत्यासन्ने स्नपने किं कर्तव्यं त्रिभिर्हरेर्भक्तै: ।
स्नपनं प्रश्नमिमं लोकहितार्थ ब्रवीतु भगवान् ॥२३॥
विष्वक्सेन:---
वक्ष्याम्युत्तरमस्य श्रृणु भक्तानां हिताय तव साधो ।
............तत्स्थाने व्रीहिर्नास्ति यत्र तत्रापि ॥२४॥
व्रीहिस्थाने विलिखेत् विष्णुबीजं सबिन्दुनामिकया ।
प्रणवं जपन् प्रसन्नस्तदुपरि संस्थाप्य कलशानि ॥२५॥
अष्टाक्षरेण कुर्यात् स्नपनं सर्वार्थसाधको भवति ।
इत्युक्तं मम गुरुणा स्नपनमिदं सारतस्तवोद्दिष्टम् ॥२६॥
द्रव्याणां परिमाण्?ां *द्रव्याख्यानामाढकं*(?)कथितम् ।
*तदलाभेऽर्धं वापि नि त्रिदशमुने त्रीणि रणानाम्* ॥२७॥
...*इध्मानां शुष्कानामेतत्त्रिगुणं तथात्राणाम्*(?) ।
*सुस्निग्धं तनुसूत्रपञ्चरत्न्यायतं नवं वस्त्रम्*(?) ॥२८॥
स्नपनान्ते पूर्वोक्तं पङ्कजमालिख्य तत्र हरिबीजम् ।
कूर्चस्योपरि कुर्यात् रजनीचूर्णमाढकपूर्णम् ॥२९॥
संप्रोक्ष्य प्रागुक्ताभावेऽर्धाढकं वापि ।
प्रणवं जपन् मथित्वा कूर्चेनाधोमुखं तदेवात्र ॥३०॥
प्रक्षिप्य सापिधानं पूज्य यथापूर्वमभिषेकम् ।
कृत्वार्धस्नपनं वालुकवृक्षाम्रकशुक्लोदै: ॥३१॥
आच्छाद्यांशुकमुख्यैरर्घ्याद्यभ्यर्च्य दीपान्तम् ।
निवेद्य हविर्महता त्रिदशमुने साधक: सिद्ध: (?) ॥३२॥
द्रव्याणां देवतानां च लक्षणं कथयामि ते ।
संक्षेपेण मुनिश्रेष्ठ स्नपनेऽस्मिन् यथाक्रमम् ॥३३॥
आढकेन तु संपूर्णं कपिलाज्यमनुत्तमम् ।
संगृह्य मुनिशार्दूल देवेशमभिषेचयेत् ॥३४॥
शुद्धतोयं तु संगृह्य क्षीरवृक्षोद्भवेन्?धनै: ।
सिद्धं देवगृहे सम्यक् उष्णोदकमनुत्तमम् ॥३५॥
वज्रं च मौक्तिकं चैव मणिवैडूर्यमेव च ।
प्रवालं स्फटिकं चैव कदलीफलमेव च ॥३६॥
बिल्वमामलकं चैव कदलीफलमेव च ।
नारिकेलं च हव्यं च तथा वै बीजपूरकम् ॥३७॥
पनसाम्रं तथाष्टाङ्गं फलाम्भ: परिकीर्तितम् ।
सुवर्णं रजतं ताम्रं रीतिमायसमेव च ॥३८॥
त्रपुकं लोहतोयस्य चाङ्गानि परिपठ्यते ।
रजनी सहदेवी च शिरीषं सूर्यवर्तनी ॥३९॥
कुशाग्राणि सदद्राभ (सदाभद्रं?) मार्जनद्रव्यमुच्यते ।
कुङ्कुमं चागरुं चैव चन्?दनोशीरमेव च ॥४०॥
हरिबेरं (ह्रीबेरं च?) मुरं चैव कोष्ठं मांसीते पठ्यते ।
गन्धद्रव्यमिति प्रोक्तमक्षतोदकमुच्यते ॥४१॥
क्षालितं शुद्धतोयेन पञ्चमन्त्रै: क्रमान्मुने ।
प्रस्थस्यार्धाक्षतं चैव कलशे निक्षिपेद्बुध: ॥४२॥
पञ्चविंशतिभिर्वापि तस्यार्धं वार्धमेव वा ।
यवं गृह्य मुनिश्रेष्ठ तोयमध्ये विनिक्षिपेत् ॥४३॥
श्यामाकं विष्णुपर्णी च दूर्वा चाम्बुजमेव च ।
पाद्यद्रव्यमिति प्रोक्तं समासेन महामते ॥४४॥
घृतवद्दधि संगृह्य मन्त्रेणाद्येन मन्त्रवित् ।
पूरयेत् कलशे मध्ये चार्घ्यद्रव्यमिहोच्यते ॥४५॥
एवं गन्धं फलं पुष्पं सिद्धार्थाक्षतमेव च ।
कुशाग्राणि तिलं चैव अष्टाङ्गं चार्घ्यमुच्यते ॥४६॥
क्षीरमाज्येन संयुक्तं मध्यमे कलशे न्यसेत् ।
अक्षतं जातिकक्कोलं लवङ्गं तिलमेव च ॥४७॥
द्रव्याण्याचमनीयार्थपात्रतोये विनिक्षिपेत् ।
वृक्षोद्भवं नवं गृह्य मधु चाढकमेव च ॥४८॥
तस्यालाभे तु सर्पि: स्यात् इत्थं लक्षणमुच्यते ।
प्रस्थपादं घृतं चैव दधि तद्द्विगुणं भवेत् ॥४९॥
त्रिगुणं ?क्षीरसंयुक्तं गोमयं तु चतुर्गुणम् ।
षड्गुणं चैव गोमूत्रं पञ्चगव्यस्य लक्षणम् ॥५०॥
पलाशखदिराश्वत्थबिल्वमौदुम्बरं तथा ।
वैकङ्कतशमीजालां (-जम्बू?)कषायाङ्गमिति स्मृतम् ॥५१॥
कपिलाज्यस्याभावे तु चान्यद् गोघृतमुच्यते ।
उष्णोदकस्याभावे तु पुष्पतोयं प्रशस्यते ॥५२॥
रत्नानामप्यलाभे तु मुक्तमेकं (?) प्रशस्यते ।
फलानामप्यलाभे तु कदलीफलमुत्तमम् ॥५३॥
लोहानामप्यलाभे तु सुवर्णं शस्यते परम् ।
मार्जने सहदेवी च शेषालाभे प्रशस्यते ॥५४॥
गन्धद्रव्ये तथोशीरं शेषालाभे प्रशस्यते ।
अभावे चाक्षतस्यैव यथासंभवमाचरेत् ॥५५॥
यवाभावे तु शाली (-लि?) स्यात् वेणुबीजमथापि वा ।
द्रव्याणामप्यलाभे तु पाद्ये दूर्वा प्रशस्यते ॥५६॥
एतेषामप्यलाभे तु अर्घ्ये सिद्धार्थकं परम् ।
शेषालाभे तु कक्कोलं शस्तमाचमनीयके ॥५७॥
अभावे पञ्चगव्यस्य गोमयाद्यं प्रशस्यते ।
दधिगोमयदुग्धाज्यं यथालाभं प्रशस्यते ॥५८॥
अश्वत्?थं च प्रशस्तं स्यात् शेषालाभे कषायके ।
द्रव्याणामप्यलाभे तु पुष्पैरेव प्रकल्पयेत् ॥५९॥
नववस्त्राणि सर्वाणि सर्वद्रव्यसमं भवेत् ।
तस्मात् सर्वप्रयत्नेन वस्त्राभावे तु नेष्यते ॥६०॥
द्रव्याणां लक्षणं प्रोक्तं घृतादि मुनिसत्तम ।
यावद्वस्त्रावसानं हि तावद्द्रव्याणि निक्षिपित् ॥६१॥
शेषास्तु कलशा:सर्वे शुद्धोदकसमन्विता: ।
अत्र सप्तदश प्रोक्ता: प्रधानकलशास्तु ये ॥६२॥
तान् सर्वान् विष्णुगायत्र्या स्थापयेच्च पृथक्पृथक् ।
शेषानन्यांश्चतुष्षष्टि द्वादक्षाक्षरविद्यया ॥६३॥
स्थापयेत् कलशान् सर्वान् प्राङ्मुखो वाप्युदङ्मुख: ।
नववस्त्राणि सर्वाणि मूर्तिमन्त्रमनुस्मरन् ॥६४॥
कलशानां तदूर्ध्वे तु प्रागग्रेण तु साधक: ।
तोरणान् कलशान् सर्वान् गन्धपुष्पादिनार्चयेत् ॥६५॥
चर्मरोगादिरहितं कृमिकीटविवर्जितम् ।
*रज:स्वेन गुहा:शुक्योलूखले क्षिप्य साधक:*(?) ॥६६॥
पुन:पुनर्मुनिश्रेष्ठ द्वादशाक्षरविद्यया ।
गणिकादीनलंकृत्य मङ्गलालापनैर्युतम् ॥६७॥
शङ्खभेर्यादिसंयुक्तं घातयेद्वैष्णवै:सह ।
मुसलं संग्रहेत्तत्र घातयेच्च पुन: पुन: ॥६८॥
तत: परागं संगृह्य पूरयेत् कलशं क्रमात् ।
कलशान्ते मुनिश्रेष्ठ देवेशमभिषेचयेत् ॥६९॥
एवं द्रव्याणि (द्रव्यं तु?) संप्रोक्तमुद्धारणमथो मुने ।
पाद्यं तु प्रथमं दद्यात् द्वितीयं चार्घ्यमुच्यते ॥७०॥
तृतीयमाचमनीयं पञ्चगव्यं चतुर्थकम् ।
घृतं तु पञ्चमं विद्यात् दधि षष्ठं तथैव च ॥७१॥
सप्तमं तु तत: क्षीरं मधु चैव तथाष्टमम् ।
कषायं नवमं चैव उष्णाम्भो दशमं स्मृतम् ॥७२॥
एकादश्यां(-शं?) फलाम्भस्तु द्वादश्या(-शं?)मार्जनोदकम् ।
त्रयोदशं च सांभोजं रत्नतोयं चतुर्दशम् ॥७३॥
लोहं पञ्चदशं ज्ञेयं षोडशं गन्धवारि च ।
यवोदकं सप्तदशं एवं चोद्धारणक्रम: ॥७४॥
स्वे स्वे च नवके चाष्टौ सह तेन समुद्धरेत् ।
मध्यमं नवकं मुक्त्वा ऐन्द्रादिक्रमयोगत: ॥७५॥
मध्यमान् कलशान् सर्वान् विष्णुगायत्रियोद्धरेत् ।
शेषमष्टाक्षरेणैव वासस्तेनैव मोचयेत् ॥७६॥
तत: पुरुषसूक्तेन दद्याद्वा मुनिसत्तम ।
देवदेवमनुस्मृत्य दद्यात् पाद्यादिकान् क्रमात् ॥७७॥
पाद्यादिनवकान् स्नाप्य उपस्नानं तु कारयेत् ।
वस्त्रं दत्वा तु पाद्यादीन् गन्धादीनपि दापयेत् ॥७८॥
नवकानां तथान्ते तु कुर्यादेवं विचक्षण: ।
मध्यमे नवकेप्येवं कलशान्[सं]प्रदापयेत् ॥७९॥
एवं चोद्धारणं प्रोक्तं कथयाम्यधिदैवतम् ।
घृतस्य दैवतं विष्णुरुष्णाम्भस्य(?)दिवाकर: ॥८०॥
रत्नानां देवतं ब्रह्मा कुबेरश्च फलाम्भस: ।
लोहोदकस्य वसवो विश्वेदेवाश्च मार्जनम्(ने?) ॥८१॥
गन्धर्वा गन्धतोयस्य निरृतिश्चाक्षतस्य तु ।
आप्या यवोदकस्यापि पाद्यस्य पितरस्तथा ॥८२॥
क्षीरर्घ्यस्य भवेद्देव: सरस्वत्याचमनीयके ।
पञ्चगव्यस्य दक्षस्तु दध्न: शक्रस्तु दैवतम् ॥८३॥
पयसो दैवतं सोमो महेन्द्रो मधुनस्तथा ।
कषायस्य यमो देवो [वराहस्तु गुलाम्भस: ॥८४॥
तथा चेक्षुरसस्यापि नारसिंहस्तु दैवतम् ।
श्रीधरो नारिकेलस्य हयास्य: शान्तिवारिण: ॥८५॥
मूर्तयो वासुदेवाद्याश्चतस्रो मङ्गलाम्भस: ।]
शुद्धोदकानां सर्वेषां देव्य: शान्त्यादय: क्रमात् ॥८६॥
कलशानां तु सर्वेषामश्विनौ दैवतं परम् ।
चक्रिकाणां तु सर्वेषां दैवतं सप्तमातर: ॥८७॥
वासवो(-सां?)देवतं विष्णु: सर्वेषां विष्णुरेव वा ।
मूलमन्त्रेण वा सर्वं कुर्यान्मन्त्रविचक्षण: ॥८८॥
अधमोत्तममेतत्तु स्नपनं परिकीर्तितम् ।
कोणे तु कलशा ये तु द्वात्रिंशच्छुद्धवारय: ॥८९॥
?तैर्विहीनं तु यत्स्नानं तत्स्यादधममध्यमम् ।
यच्छुद्धवारिकलशैर्हीनं सर्वैर्यथादिशम् ॥९०॥
केवलं सप्तदशभि: कृतं तदधमाधमम् ।
स्नपनादौ तु कर्तव्यं क्रमात् कौतुकबन्धनम् ॥९१॥
ऊर्णासूत्रयुतं सूत्रं साधितं तण्डुलोपरि ।
सौवर्णं रजनीचूर्णमाढकं वाधिकं तु वा ॥९२॥
आढकार्धं तदर्धं वा *चूर्णं कृत्य*(?) यथाविधि ।
स्नपनानां क्रमादन्ते देवमूर्ध्नि निधापयेत् ॥९३॥
शुद्धस्नानं तत: कृत्वा अलंकृत्यार्चयेद्धरिम् ।
पुनराचमनं दत्वा दर्पणं दर्शयेत् क्रमात् ॥९४॥
नृत्तगीतसमायुक्तं वेदाध्ययनसंयुतम् ।
छत्रचामरसंयुक्तं धूपदीपसमन्वितम् ॥९५॥
देवस्य शिरसि भ्राम्य चाष्टपिण्डानि दीपयुक् ।
इन्द्रादीशानपर्यन्तं निक्षिपेत् पिण्डमस्त्रत: ॥९६॥
महापीठे नयेद्देवं यथायोग्यं प्रवृद्धिकृत् ।
महाहविर्नवेद्याथ पूर्ववद्देशिकोत्तम: ॥९७॥
पूर्वे वा चोत्तरे वापि नित्याग्नौ वा तु होमयेत् ।
समिदाज्यचरूणां तु यथाकलशसंख्यया ॥९८॥
आचार्यं पूजयेत् पश्चात् नववस्त्राङ्गुलीयकै: ।
अत्रोपयोग(-युक्त?)द्रव्याणि आचार्याय प्रदापयेत् ॥९९॥
यवैश्च वेणुबीजैश्च नीवारैर्गौरसर्षपै: ।
नीलैश्च तुलसीपत्रै: भवेद्धात्र्युदकं क्रमात् ॥१००॥
एतेषामप्यलाभे तु तुलसीपत्रमुत्तमम् ।
इन्द्रवल्यङ्कुरं चैव अश्वत्थाङ्कुरमेव च ॥१०१॥
एकपत्रं(-द्मं?) च पद्मं च भवेद्वै मङ्गलोदकम् ।
एतेषामप्यलाभे तु चाश्वत्थाङ्कुरमुत्तमम् ॥१०२॥
तदलाभे मुनिश्रेष्ठ इन्द्रवल्यङ्कुरो भवेत् ।
एकपद्मं च पद्मं च यथासंभवमाचरेत् ॥१०३॥
एवं संक्षेपत: प्रोक्तं स्नपनं सर्वसिद्धिदम् ।
[नारद:]---
भगवन् विष्णुभूतेश विष्णुपारिषदेश्वर ॥१०४॥
स्नपनं श्रोतुमिच्छामि कुम्भोत्तरसहस्रकम् ।
बहुश: स्नपनं पूर्वं श्रुतं विष्णुमुखात् प्रभो ॥१०५॥
त्वया च कथितं यद्वै इममेव विधिं प्रति ।
तस्माद्यथा महाबाहो प्रीतिर्यद्यस्ति चेन्मयि ॥१०६॥
विष्वक्सेन:---
अथात: संप्रवक्ष्यामि कुंभोत्तरसहस्रकम् ।
प्रासादाग्रे तु कर्तव्यं मण्डपं च यथाविधि ॥१०७॥
द्वात्रिंशद्धस्तमायामं विंशद्धस्तं तु विस्तरम् ।
*चत्वारिंशच्च पङ्क्तोना*(?)मष्टतालं पृथक्पृथक् ॥१०८॥
तद्भागे कलशस्थाने पञ्चविंशतिपङ्क्तिके ।
तस्य मध्यमभागे तु द्वादशं तालसंमितम् ॥१०९॥
चतुस्तंभसमायुक्तमुत्सेधं तावदेव तु ।
परित: सप्ततालानि द्वादशस्तम्भसंयुतम् ॥११०॥
तद्बहि: सप्ततालानि विंशतिस्तम्भसंयुतम् ।
पश्चिमे स्नानभागे तु तत्पञ्चादशभागिके ॥१११॥
तस्य मध्यमभागे तु द्वादशं तालमिष्यते ।
स्तंभाष्टदशसंयुक्तं स्नानवेदिं यथाविधि ॥११२॥
शेषाणामपि पङ्क्तीनां सप्ततालेन मीयते ।
सर्वेषामपि तालानां चतुष्षष्टिर्यथाक्रमम् ॥११३॥
चत्वारिंशत् सुविस्तारं तालानां परिमीयते ।
चतुरुत्तरपञ्चाशत् स्तंभानां परिकीर्तितम् ॥११४॥
भूमिभाग इति प्रोक्त: शेषाणां कथयामि ते ।
चतुस्तालेन विस्तीर्णं तदर्धायामसंयुतम् ॥११५॥
तदर्धमुपपीठं तु उपरिष्टादुपानहम् ।
जगतीकुमुदं चैव पट्टिकोपरि शोभितम् ॥११६॥
समं स्निग्धं प्रकुर्वीत पीठं तत्र विचक्षण: ।
उत्तरे वेदिकायास्तु स्नानश्वभ्रमं तु कारयेत् ॥११७॥
धाराकुल्या च कर्तव्या श्वभ्रं वा वेदिकोपरि ।
मूलमध्याग्रपर्यन्तं नहनं तु प्रमाणत: ॥११८॥
पीठिकावलयं कुर्यात् पादपीठस्य चोपरि ।
तत् पात्रं तु तत: कुर्यात् वृत्तं वा चतुरश्रकम् ॥११९॥
चतुरङ्गुलमुत्सेधं तावद्विस्तारसंयुतम् ।
कुल्या तदनुयुक्ता स्यादुदकश्वभ्रगोचरम् ॥१२०॥
पीठिकालक्षणं प्रोक्तं शेषान् वक्ष्याम्यशेषत: ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥१२१॥
चामरैस्तालवृन्तैश्च घण्टा नानापताकयुक् ।
लम्बयेन्मुक्त(?)दामानि द्वारदेशेषु मन्त्रवित् ॥१२२॥
अलंकृत्य तत: पश्चात् पुण्याहं तत्र कारयेत् ।
मार्जनं विधिना सम्यक् मण्डपालेपनं तत: ॥१२३॥
प्रोक्षयेत् पञ्चगव्येन साधको मन्त्रवित्तम: ।
पश्चात्तु पूजयेत् सर्वद्वारेषु द्वारपालकान् ॥१२४॥
कुम्भांस्तु पूजयेद्द्वौ द्वौ द्वारदेशविधानत: ।
ततस्तु तोरणान् पूज्य केतूंश्चापि तथैव च ॥१२५॥
स्वनाम्ना पूजयित्वा तु गन्धपुष्पादिभि: क्रमात् ।
वेष्टयेत्तोरणस्तम्भानृ क्षौमै: कौशेयकैरपि ॥१२६॥
कलशस्थानमासाद्य शालिपिष्टैर्विचित्रयेत् ।
?ब्राह्मं तु मध्यमं भागं दैविकं तदनन्तरम् ॥१२७॥
तृतीयं मानुषं भागं पदमेवं न्यसेत् क्रमात् ।
ब्रह्मस्थाने पदं कुर्यात् एकाशीतिविधानत: ॥१२८॥
घृतमुष्णोदकं चैव रत्नाम्भ: फलवारि च ।
लोहाम्भो मार्जनं चैव गन्धाम्भोऽक्षतमेव च ॥१२९॥
यवोदकं च इत्येते मध्यमे नवके न्यसेत् ।
तस्यैव परित: कुर्यात् दिक्ष्वष्टसु समन्तत: ॥१३०॥
पाद्यार्घ्याचमनीयं च पञ्चगव्यं ततो दधि ।
पयोमधुकषायं च दिक्ष्विन्द्रादिषु विन्यसेत् ॥१३१॥
पाद्यादि पञ्चगव्यान्तं महादिक्षु निवेशयेत् ।
दध्यादि च कषायान्तं कोणेषु विनिवेशयेत् ॥१३२॥
एवं द्रव्याणि चोक्तानि विन्यसेन्नवकं प्रति ।
मध्ये मध्ये विनिक्षिप्य द्रव्याणां तु यथाक्रमम् ॥१३३॥
शेषान् शुद्धोदकान् सर्वान् चतुष्षष्टिं तु कारयेत् ।
ततस्तु दैविके भागे पदं कुर्वीत साधक: ॥१३४॥
दिशि चापि तथा कोणे कुर्यात् सप्तदशं क्रमात् ।
मध्ये मध्ये तथा कुर्यात् द्रव्यकुम्भं विचक्षण: ॥१३५॥
ऐन्द्रे तु मध्यभागे तु न्यसेच्चन्दनकर्दमम् ।
याम्ये तु मध्यभागे तु न्यसेत् कुङ्कुमकर्दमम् ॥१३६॥
वारुणे मध्मभागे तु न्यसेत् कर्पूरकर्दमम् ।
सौम्ये तु मध्यभागे तु न्यसेदौशीरकर्दमम् ॥१३७॥
आग्नेये मध्यभागे तु विन्यसेत्तिलतैलकम् ।
नैरृते मध्यभागे तु न्यसेदामलतैलकम् ॥१३८॥
वायव्ये मध्यभागे तु न्यसेत् सर्षपतैलकम् ।
ईशाने मध्यभागे तु न्यसेत् कर्पूरतैलकम् ॥१३९॥
[चन्दनं कर्दमांभयच कुङ्कुमं कर्दमं तथा ।
कर्पूरकर्दमांभश्च औशीरं कर्दमं तथा ॥१४०॥
ऐन्द्रादि सोमपर्यन्तं विन्यसेत्तु विचक्षण: ।
तिलं चामलकं तैलं तथा सर्षपतैलकम् ॥१४१॥
तथा कर्पूरतैलं च आग्नेयादिषु विन्यसेत् ।]
पुरुषश्चैव सत्यश्च नरो नारायणोऽच्युत: ॥१४२॥
अनिरुद्धो हरि: कृष्णश्चन्दनाद्यष्टदैवता: ।
शेषान् शुद्धोदकै: सर्वान् अष्टाविंशच्च तत्क्रमात् ॥१४३॥
पूरयेत् सर्वत: पश्चादाचार्य: सुसमाहित: ।
तृतीये मानुषे भागे चैन्द्रादीन् षोडश क्रमात् ॥१४४॥
प्रत्येकं तु पदं कुर्याच्चत्वारिंशन्नवोत्तरम् ।
तेषां मध्ये तु विन्यस्य द्रव्यकुम्भं विचक्षण: ॥१४५॥
गुलं तु विन्यसेत् प्राच्यादि(-मि?)क्षुतोयं तु दक्षिणे ।
प्रतीच्यां नालिकेराम्भ: उदीच्यां शान्तिवारि च ॥१४६॥
वाराहं नारसिंहं च श्रीधरं हयशीर्षकम् ।
गुलाद्यानि च चत्वारि तस्य तस्याधिदैवतम् ॥१४७॥
आग्नेयादिषु कोणोषु मङ्गलांश्चोपविन्यसेत्(?) ।
मूर्तयो वासुदेवाद्याश्चतस्रो मङ्गलाम्भस: ॥१४८॥
इन्द्राग्न्योर्मध्यभागे तु विन्यसेद्धिमतोयकम् ।
धर्मपावकयोर्मध्ये विन्यसेच्च तिलोदकम् ॥१४९॥
यमनैरृतयोर्मध्ये विन्यसेत्तण्डुलोदकम् ।
निरृतेर्वरुणस्यापि मध्ये निर्झरवारि च ॥१५०॥
मध्ये वरुणवाय्वोश्च विन्यसेद्वृष्टितोयकम् ।
वायव्यसोमयोर्मध्ये विन्यसेच्च कुशोदकम् ॥१४१॥
ईशानसोमयोर्मध्ये विन्यसेत्तुलसीजलम् ।
तथेशानेन्द्रयोर्मध्ये न्यसेत् सामुद्रकं जलम् ॥१५२॥
तत: सप्तदशान् कुम्भान् उत्तराननषष्टिकान् ।
पूरयेत् पूर्ववत् सम्यक् गन्धपुक्तेन वारिणा ॥१५३॥
अर्चयेच्च तत: पश्चात् मूलमन्त्रेण मन्त्रवित् ।
अर्चयित्वा यथान्यायं कुम्भान् सर्वान् यथाविधि ॥१५४॥
वेष्टयित्वा यथा वस्त्रै: कुम्भान् सर्वान् यथाक्रमम् ।
पाद्यादीनां तु सर्वेषां मन्त्रं पुरुषसूक्तकम् ॥१५५॥
मूलमन्त्रेण वा कुर्यादिदं विष्णुरिति त्र्यृचा ।
अर्चयेद्देवदेवेशं द्रव्याणां (द्रव्यै: सं?) स्नापयेद्बुध: ॥१५६॥
ततो द्वितीयावरणे स्नापयेच्च विचक्षण: ।
विष्णोरराट मन्त्रेण चन्दनाम्ब्वादि भेदत: ॥१५७॥
मूलमन्त्रेण वा कुर्यादिदं विष्णुरिति त्र्यृचा ।
स्नापयेच्च चतुर्दिक्षु चत्वार: क्रमयोगत: ॥१५८॥
तिलतैलादि चत्वारि आपोहिष्ठाक्रमादिना ।
एवं द्वितीयावरणे कोणेषु स्नापयेद्बुध: ॥१५९॥
पश्चाद्गुलोदकाद्यैस्तु इदं विष्णुरिति मन्त्रत: ।
मङ्गलाम्भांसि चत्वारि विष्णोर्नुकमिति त्र्यृचा ॥१६०॥
स्नापयेद्दिक्षु चाष्टासु मन्त्रवच्च यथाक्रमम् ।
हिमाद्यंभांसि चत्वारि आपो अस्मादिति त्र्यृचा ॥१६१॥
अग्निमीले तिलाम्ब्वादि चत्वारि स्नापयेत् क्रमात् ।
पाद्यादीनां तु सर्वेषां द्रव्याणां तु सुविस्तरम् ॥१६२॥
श्रृणु गुह्यमना भूत्वा संक्षेपाद्वक्ष्यतेऽधुना ।
तुलसीपद्मदूर्वा(-र्वे?) च श्यामाकं विष्णुपर्णिका ॥१६३॥
बिल्वपत्रं च इत्येते(-वं?)पडङ्गं पाद्यमुच्यते ।
व्रीहिस्तण्डुलसिद्धार्थं(-र्थो?)गन्धपुष्पे फलं पय: ॥१६४॥
तिला यवा: कुशाश्चैव अर्घ्यस्य दश चोच्यते ।
कर्पूरजातिकक्कोलं(?) पुष्पमेलालवङ्गकम् ॥१६५॥
षडङ्गानि तु चैतानि ह्युक्तान्याचमनीयके ।
न्यग्रोधाश्वत्थशम्यश्च *प्लक्षजम्बूकपित्थकम्*(?) ॥१६६॥
खादिरोदुम्बरश्?चैव मधूकश्च विकङ्कतम् ।
बिल्वं पलाश इत्येते कषाय(-ये?) द्वादश स्मृतम् ॥१६७॥
वज्रं प्रवालं मुक्ता च वैडूर्यं मरकतं मणि: ।
पुष्यकं ब्रह्मरागं च इन्द्रनीलं च गारुडम् ॥१६८॥
रत्नोदकस्य द्रव्याणि दशरत्नानि संग्रह: ।
पनसाम्रकपित्थं च कदल्यामलकं तथा ॥१६९॥
बिल्वं हव्यं मातुलुङ्गं नालिकेरं च दाडिमम् ।
बदरीकुटजं चैव फलं द्वादश उच्यते ॥१७०॥
शिरीषं च कुशाश्चैव राजसूर्यविवर्तनी ।
भूस्तृणं च सदाभद्रा असनं तुलसीद्वयम् ॥१७१॥
सहदेवी च इत्येते(-वं?) दशाङ्गानि तु मार्जने ।
उशीरं च तथा कुष्ठं कुङ्कुमं चन्दनं तथा ॥१७२॥
अगरुर्देवदारुश्च मांसीरं(?)मुरमेव च ।
हरिबेरश्च कर्पूरं *नाटरं मुक्तमेव च*(?) ॥१७३॥
गन्धोदकस्य इत्येते *गन्ध द्वादश उच्यते*(?) ।
वैणवं च यवं चैव पालाशं पद्ममेव च ॥१७४॥
*तुलसीदलनीवारगौरसर्षपमेव च*(?) ।
शान्त्युदकस्य चैतानि कथितानि समासत: ॥१७५॥
इन्द्रवल्यङ्कुरं चैव वंशकाङ्कुरमेव च ।
अश्वत्थस्याङ्कुरं चैव एकपद्मं तथैव च ॥१७६॥
पलाशस्याङ्कुरं चैव पद्मपुष्पं तथैव च ।
एतानि चाङ्कुराण्यष्टौ मङ्गलाम्भसि विन्यसेत् ॥१७७॥
सुवर्णं रजतं ताम्रमायसं त्रपुकं तथा ।
फलं कनकचूर्णं च पैत्तलोहं (-लं च?) तथेव च ॥१७८॥
अष्टाङ्गानि तु लोहाम्भ: कथितानि समासत: ।
नीवारवैणवं चैव यवसर्षपमाषका: ॥१७९॥
प्रियङ्गुतण्डुलं ब्रीहिरक्षताष्टाङ्गमुच्यते ।
पात्रवस्त्रादिके द्रव्ये क्रियाद्रव्यं तु कारयेत् ॥१८०॥
स्वीकृतो यजमानेन स्नपनाय समारभेत् ।
अन्यथा हि न कर्तव्यं क्रिया भवति निष्फला ॥१८१॥
शेषाणामपि वस्तूनामेवं कुर्यात् प्रकीर्तितम् ।
कलशानां तु सर्वेषां देवो नारायण: स्मृत: ॥१८२॥
चक्रिकाणां तु सर्वेषां *ब्रह्माणं परमेष्ठिनम्*(?) ।
शेषाणामपि वस्तूनां देवो विष्णु: सनातन: ॥१८३॥
स्नपनं विधिवत् कृत्वा ह्याचार्यस्तन्त्रवित्तम: ।
यच्चूर्णं स्नापेयत् पश्चात् गन्धयुक्तैर्विमिश्रितै:(?) ॥१८४॥
चूर्णं तु विमृजेत् पश्चात् स्नापयेद्गन्धवारिणा ।
आराधयेत्ततो देवं वस्त्राभरणमादित: ॥१८५॥
मधुपर्कं ततो दद्याद्देवदेवाय भक्तित: ।
चरुभि: पूजयेद्भक्त्या राजवत् पुरुषोत्तमम् ॥१८६॥
अन्ते बहुविधैर्भक्ष्यै: पायसौश्च गुलौदनै: ।
विचित्रान्नैश्च विविधैरुपदंशैरनेकश: ॥१८७॥
सर्वभक्ष्यैरपूपैश्च स्वादूनि रसवन्ति च ।
सौगन्धिकेन चाज्येन दद्याद्देवाय मन्त्रवित् ॥१८८॥
दद्याद्गुलद्वयं चैव कदलीफलमेव च ।
पनसाम्रफलं चैव क्रमेणैवं निवेदयेत् ॥१८९॥
दध्योदनं ततो दद्यात् बहिरन्तश्च देशिक: ।
निवेदितं च यद्द्रव्यं पुष्पं फलमथापि वा ॥१९०॥
ममाग्रे स्थाप्य तन्त्रज्ञो मद्दक्षिणकरे ददेत् ।
अर्घ्यपाद्यादिनाभ्यर्च्य स्वनाम्ना मन्त्रवित्तम: ॥१९१॥
निवेद्य शेषं सर्वेषां वैष्णवानां तु दापयेत् ।
हुतशेषं तथाचार्य: प्राशयेत् प्राङ्मुख: शुचि: ॥१९२॥
कुञ्जरं वा तुरङ्गं वा ग्रामं दासीगणं तथा ।
गाश्चैव विविधं वस्त्रं हिरण्यं वापि शक्तित: ॥१९३॥
आचार्याणां तु देयं स्यात् (दद्याद्वै?) यथावित्तानुसारत:(?) ।
एवमुक्तविधानेन सहस्रकलशै:शुभै: ॥१९४॥
स्नाप्य भक्त्या हरिं सम्यक् अश्वमेधफलं लभेत् ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [स्नपनविधिर्नाम]
द्वाविंशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP