संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
त्रिंशोऽध्याय:

विश्वक्सेनासंहिता - त्रिंशोऽध्याय:

विष्वक्सेन:---
राघवस्यैव वक्ष्यामि तथा जन्मदिनक्रियाम् ।
ऋक्षे पुनर्वसौ कार्यं चैत्रे नावमिके तिथौ ॥१॥
माघमासेऽथवा ब्रह्यन् राघवोत्सवमुत्तमम् ।
कृत्वाङ्कुरार्पणं पूर्वं ततश्चोत्सवमाचरेत् ॥२॥
स्नपनं विधिवत् कृत्वा सायाह्ने राघवस्य तु ।
आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकै: ॥३॥
गोदानं भूमिदानं च सुवर्णं रजतं तथा ।
पश्वाज्यतिलदानं च गोग्रासं च यथाविधि ॥४॥
कौतुकं बन्धयेत् पश्चात् सुपुण्याहपुर:सरम् ।
होमं चैव विधानेन कारयेत् साधकोत्त्म: ॥५॥
समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च ।
प्रत्येकमष्टाविंशश्च चरुहोममथाचरेत् ॥६॥
षोडशर्चं च पुंसूक्तमतो देवा: षडर्चकम् ।
पञ्चोपनिषदं चैव विष्णोर्नुकमिति त्र्यृचा ॥७॥
द्वादशाक्षरमन्त्रेण वौषडन्तेन होमयेत् ।
एतान्(?)पूर्णाहुतिं हुत्वा होमशेषं समापयेत् ॥८॥
ततो होमावसाने तु पुण्याहं कारयेत् क्रमात् ।
ततस्तु दापयेत्तत्र होमपुण्याहदक्षिणाम् ॥९॥
आत्मन्यारोपयेदग्निमात्मानं चार्पयेद्धरौ ।
राघवं पूजयेत् पश्चात् राममन्त्रेण मन्त्रवित् ॥१०॥
हविर्निवेदयेत् पश्चात् पञ्चधा परमेष्ठिना ।
ओदनं कृसरं गौल्यं पायसं दधिसक्तुकम् ॥११॥
पानीयं च सुगन्धाढ्यं मुखवासं च दापयेत् ।
विविधानि च भक्ष्याणि विविधानि फलानि च ॥१२॥
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।
गेयनृत्तविनोदाद्यै रात्रिशेषं समापेयत् ॥१३॥
प्रभातायां तु शर्वर्यामलंकारं तु दापयेत् ।
अलंकृत्य जनान् सर्वान् विष्णुप्रियतमान् समान् ॥१४॥
तैलैश्चन्दनपङ्कैश्च अङ्गरागैश्च सर्वश: ।
हरिद्राचूर्णपुष्पैश्च वस्त्रैर्नानाविधैस्तथा ॥१५॥
जलयुक्ताश्च शतशो जलमिश्रैरितस्तत: ।
अन्योन्यं चिक्षु(-क्षि?)पु: सर्वे नृत्तगीतसमन्विता: ॥१६॥
चित्रध्वजवितानैश्च चामरस्तालवृन्तकै: ।
शङ्खदुन्दुभिनिर्घोषै: क्ष्वेलितास्फोटितैरपि ॥१७॥
नृत्तगेयैश्च वाद्यैश्च भक्तैर्भागवतैस्तथा ।
जयशष्दरवैश्चैव युक्तं कुर्यान्महोत्सवम् ॥१८॥
तैलगन्धजलैर्युक्तं रजनीचूर्णसंयुतम् ।
ग्रामं परिभ्रमीकृत्य गच्छेयु: पुनरालयम् ॥१९॥
स्नापयेद्देवदेवं तं यथाविभवविस्तरम् ।
वस्त्राभरणगन्धाद्यैरलंकृत्य प्रयत्नत: ॥२०॥
महाहविर्निवेद्याथ भक्तानां चैव पूजनम् ।
एवं य: कारयेद् भक्त्य चोत्सवं राजजन्मनि ॥२१॥
स याति विष्णुसालोक्यं* क्रमात् पारिषदेश्वर:* ।
इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां श्रीरामजन्मोत्सव-
विधिर्नाम एकोनत्रिंशोऽध्याय:


विष्वक्सेन:---
अथात: संप्रवक्ष्यामि कृष्णजन्मदिनोत्सवम् ।
सर्वलोकहितार्थाय संभूतं यादवे कुले ॥१॥
देवक्यां वसुदेवस्य देवानां हितकाम्यया ।
श्रावणे कृष्णपक्षे च रोहिण्यामष्टमे तिथौ ॥२॥
अङ्कुरार्पणपूर्वं तु सप्तपञ्चदिनेऽथवा ।
मध्यरात्रे तु पूर्वे तु कृष्णबिम्बमनुत्तमम् ॥३॥
नवनीतनटं वापि सर्पनृत्तमथापि वा ।
चतुर्भुजं वापि तथा पूजयेत्तद्दिने मुने ॥४॥
प्रासादपूर्वभागे तु मण्डपं चतुरश्रकम् ।
वितानध्वजसंयुक्तं दर्भमालासमावृतम् ॥५॥
पुष्पमाल्यैरलंकृत्य मुक्तादामै(?)रलंकृतम् ।
इन्द्रादीशानपर्यन्तं मार्जनं प्रणवेन तु ॥६॥
प्रोक्षयेद्गन्धतोयेन द्वादशाक्षरविद्यया ।
गोमयेन समालिप्य पूर्वादिक्रमयोगत: ॥७॥
प्रदीपं च चतुर्दिक्षु दीपयेत् साधक: क्रमात् ।
पालिकाभिरलंकृत्य मण्डपस्य समन्तत: ॥८॥
मण्डपस्य च मध्ये तु चतुष्पादासनं न्यसेत् ।
तत्रोर्ध्वे छादनं कुर्यात् सितपुष्पं विनिक्षिपेत् ॥९॥
अर्चयेद्गन्धपुष्पैस्तु धर्मादिक्रमयोगत: ।
बिम्बं तु स्थापयेत्तत्र ब्राह्मणै: स्वस्तिवाच्य च ॥१०॥
कौतुकं बन्धयित्वा तु ब्राह्मणनामनुज्ञया ।
अङ्गुष्ठानामिकाभ्यां तु द्वादशाक्षरविद्यया ॥११॥
मुखवासं ततो दद्यात् तालवृन्तैश्च वीजयेत् ।
छत्रचामरसंयुक्तं नृत्तगीतसमन्वितम् ॥१२॥
वीणावेणुसमायुक्तं कौतुकं बन्धयेद्धरे: ।
शङ्खदुन्दुभिसंयुक्तं स्वस्तिवाचनपूर्वकम् ॥१३॥
पादुकाद्वयसंयुक्तं शयने संनिवेशयेत् ।
पूर्ववच्छयनं कल्प्य तन्मध्ये देवमानयेत् ॥१४॥
दक्षिणे बलभद्रं च पश्चात्तत्राधिवासयेत् ।
अष्टाक्षरेण दिग्बन्धं कारयेत् साधकोत्तम: ॥१५॥
तथैव विन्यसेद्देवं विष्णुमन्त्रेण साधक: ।
पाद्यार्घ्याचमनीयं च गन्धपुष्पं तथैव च ॥१६॥
पुण्याहं वाचयेत्तत्र वैष्णवैर्वेदपारगै: ।
आचार्य: शुक्लवासास्तु शुक्लयज्ञोपवीतवान् ॥१७॥
ऊर्ध्वपुण्ड्रधरश्चैव सपवित्रकरस्तथा ।
आजानुपादौ प्रक्षाल्य द्विर्द्विराचमनीयकम्(?) ॥१८॥
देवस्य दक्षिणे पार्श्वे उत्तराभिमुखासने ।
प्राणायामत्रयं कृत्वा सृष्टिन्यासं तथैव च ॥१९॥
तथैव देवं विन्यस्य मन्त्रमष्टाक्षरं मुने ।
सौवर्णादिघटं गृह्य शुद्धतोयेन मन्त्रवित् ॥२०॥
तत्पात्रं क्षालयेत् पश्चात् विष्णुगायत्रिया मुने ।
तोयपूर्णं सुगन्धं च सूत्रवस्त्रसमन्वितम् ॥२१॥
धान्यराशौ विनिक्षिप्य तस्य मध्ये महामुने ।
मूलबेरात्ततो देवं ध्यायन्नारायाणं प्रभुम् ॥२२॥
श्यामलं बालवपुषं कृष्णबेरमुनस्मरन् ।
तत्तोयं प्रतिमामूर्ध्नि सेचयेन्मूलविद्यया ॥२३॥
कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुन: पुन: ।
शयने शाययित्वा तु तं देवं मूलविद्यया ॥२४॥
तथैव बलभद्रं च शाययेत्तस्य मन्त्रत: ।
वस्त्रैराच्छादयेद्देवं सितपुष्पै: समर्चयेत् ॥२५॥
ततो नारायणं सूक्तमुच्चरेत् साधकोत्तम: ।
शङ्खदुन्दुभिसंयुक्तं वेदाध्ययनसंयुतम् ॥२६॥
वीणावेणुसमायुक्तं झल्लरीमद्दलैर्युतम् ।
वारसैरन्ध्रिसंयुक्तमाचार्यो मन्त्रमुच्चरन् ॥२७॥
शङ्खादिघोषसंयुक्तं ततो देवं समुद्धरेत् ।
गन्धपुष्पं विनिक्षिप्य नमस्कृत्य पुन: पुन: ॥२८॥
श्रीरमाज्येन संयुक्तं भलभद्राय दापयेत् ।
वैष्णवेभ्य: सदस्यानां सर्वेषां च प्रदापयेत् ॥२९॥
क्षीरं दधिघृतं चैव प्रदद्याद्बलकृष्णयो ।
कदलीपनसं चैव जम्ब्वादिफलमेव च ॥३०॥
तदन्ते देवदेवस्य दापयेन्मूलविद्यया ।
तैलं च रजनीचूर्णं तावुभौ मूर्ध्नि सेचयेत् ॥३१॥
शेषं च वैष्णवेभ्यस्तु दद्यात् सर्वमथापि वा ।
शङ्खदुन्दुभिनिर्घोषै: तूर्यवेणुसमन्वितै: ॥३२॥
नृत्तगीतसमायुक्तं ब्राह्मणै: स्वस्तिवाचनम् ।
रामकृष्णो तु संस्थाप्य चासने पुष्पसंयुते ॥३३॥
अर्घ्यपाद्यादिनाभ्यर्च्य होमकर्म समाचरेत् ।
नित्याग्नौ वाथ पूर्वस्मिन् कारयेद्वा महामुने ॥३४॥
वैष्णवाग्नौ तु जुहुयात् समिदाज्यचरूणि च ।
मूलमन्त्रेण मन्त्रज्ञ: पञ्चविंशतिसंख्यया ॥३५॥
प्रत्येकं तु मुनिश्रेष्ठ पश्चाच्छान्तिं समाचरेत् ।
मधुना पयसा दध्ना हूयतेन(?) घृतेन च ॥३६॥
तथैव जुहुयान्मन्त्रै: पूर्णाहुतिमथाचरेत् ।
होमान्ते देवदेवेशं स्नापयेद्विधिचोदितम् ॥३७॥
कृष्णगन्धेन काष्ठने उशीरैश्चन्दनेन च ।
रजनीद्वयचूर्णेन पुन: कृष्णतिलैस्तथा ॥३८॥
सिद्धार्थसर्षपैश्चैव सर्वधान्यानि साधक: ।
चूर्णोकृत्य मुनिश्रेष्ठ स्नपनान्तेऽभिषेचयेत् ॥३९॥
ततस्तु रजनीचूर्णं स्नापयेद्देवमूर्धनि ।
पुष्पं दत्वा नमस्कृत्य मङ्गलालापनं कुरु ॥४०॥
शुद्धस्नानं तत: कृत्वा गन्धतोयेन साधक: ।
वस्त्राभरणमाल्यैश्च कृत्वा गन्धानुलेपनम् ॥४१॥
अर्चयेद्विधिवद्देवं गन्धपुष्पादिभिस्तथा ।
अलंकृत्य ततो देवं नीराजनसमन्वितम् ॥४२॥
गोदानं भूमिदानं च हिरण्यं वस्त्रभूषणम् ।
सर्वदानं भूमिदानं च हिरण्यं वस्त्रभूषणम् ।
सर्वदानं ततो दद्यात् ब्राह्मणेभ्यो यथाक्रमम् ॥४३॥
तदन्ते वैष्णवान् पूज्य भोजनाच्छादनादिभि: ।
ताम्बूलं वाथ सर्वेषां यथावित्तानुसारत:(?) ॥४४॥
हिरण्यं वाथ वस्त्रं वा गावो वा धान्यमेव वा ।
आचार्याय प्रदातव्यमतिसंपत्तिकारणम् ॥४५॥
दानस्यानन्तरं देवमर्घ्यपाद्यादिनार्चयेत् ।
पायसं कृसरं गौल्यं शुद्धान्नं च पृथक् पृथक् ॥४६॥
कदलीपनसैर्युक्तं देवेशाय निवेदयेत् ।
पानीयाचमनीयं च दद्याद्देवाय भक्तित: ॥४७॥
भोज्यासनं व्यपोह्याशु देवं भोगासने नयेत् ।
देवस्याचमनं दद्यान्मुखवासं प्रदापयेत् ॥४८॥
पूर्वमालां विसृज्याथ चान्मालां तु दापयेत् ।
देवदेवमलंकृत्य मुखवासं पुनर्ददेत् ॥४९॥
नृत्तगीतसमायुक्तं वीणावेणुसमन्वितम् ।
देवागारं परिभ्रम्य गर्भगेहे नयेद्धरिम् ॥५०॥
प्रभातायां तु शर्वर्यामुत्सवं कारयेत्तत: ।
ग्रामे वा नगरे वापि मार्गशुद्धिं च कारयेत् ॥५१॥
शिबिकां वा रथं वापि कुञ्जरं वा हयं तु वा ।
वस्त्रपुष्पैरलंकृत्य माल्यैश्च विविधैरपि ॥५२॥
एवं देवमलंकृत्य स्थापयेद्यानमध्यमे ।
ग्रामप्रदक्षिणं कृत्वा गेयनृत्तादिसंयुतम् ॥५३॥
पटहैस्तालसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् ।
तैलैश्चन्द्रनसंयुक्तं रजनीचूर्णमेव च ॥५४॥
दापयेद्वैष्णवानां तु सदस्यानां विशेषत: ।
पुन: प्रदक्षिणं कृत्वा देवालयमनुत्तमम् ॥५५॥
विधिवत् स्नपनं कृत्वा देवदेवं सनातनम् ।
महाहविर्निवेद्याथ गर्भागारे नयेद्धरिम् ॥५६॥
इति संक्षेपत: प्रोक्त: कृष्णजन्मदिनोत्सव: ।
सर्वपापक्षयकर: सर्वयज्ञफलप्रद: ॥५७॥
सायुज्यफलमाप्नोति सत्यमेतन्न संशय: ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां जयन्त्युत्सवविधानं
नाम त्रिंशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP