संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
त्रयोविंशोऽध्याय:

विश्वक्सेनासंहिता - त्रयोविंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अत: परं प्रवक्ष्यामि हरे: पूजाङ्गमुत्तमम् ।
पुष्पारामस्य देशं च तस्य संस्कारमेव च ॥१॥
एवमादीनि चान्यानि सन्ध्यारक्षावसानकम् ।
श्रृणु गुह्यमना भूत्वा साधकानां हिताय वै ॥२॥
देवालयस्य परितो वायव्यां दिशि वा मुने ।
पूर्वेऽथ दक्षिणे वापि कुर्यादाराममुत्तमम् ॥३॥
पूर्ववद्वैष्णवैर्युक्तं यजमानो विधानत: ।
आचार्यं पूजयित्वा तु ब्राह्मणानामनुज्ञया ॥४॥
अङ्गुलीयकवस्त्राद्यैस्तोषयित्वा हरिं स्मरेत् ।
अर्ध्यादिस्नानपर्यन्तं तेनैव मनसाव्ययम् ॥५॥
रविमण्डलमध्यस्थं देवं नारायणं प्रभुम् ।
संपूजयित्वा तद्भूमौ शङ्खतूर्यादिसंयुतम् ॥६॥
वैष्णवै: सह तां भूमिं निरीक्ष्यास्त्रेण मन्त्रवित् ।
कर्षयेल्लाङ्गलै: शूद्रै: वैष्णवैस्तु यथाक्रमम् ॥७॥
*ततो मृच्छिष्यशस्त्रैस्तु तां भूमिं शिक्षयेद्द्विज* (?) ।
यजमानो हरिं स्मृत्वा आचार्यं पूजयेत् पुन: ॥८॥
ब्राह्मणान् भोजयित्वा तु पुण्याहं तत्र कारयेत् ।
तस्यां भूम्यां शुभायां तु पुष्पवृक्षादिकान् क्रमात् ॥९॥
स्थापयेद्देवदेवस्य पूजार्थं मुनिसत्तम ।
करवीरं तथा जतिर्मल्लिकावकुलं तथा ॥१०॥
चम्पकं कर्णिकारं तु नन्द्यावर्तं तथैव च ।
तुलसीद्वमेवं च दलैकं पद्ममुच्यते ॥११॥
मागधीवृक्षवकुलं(-लौ?) क्रमुकं(-क:?)पनसं(-स:?)तथा ।
कदल्यामलकं(-कौ?)चैव मधुकाम्रं(-म्रौ?)तथैव च ॥१२॥
नालिकेरं त(-रस्त?)थोशीरं चन्दनं हरिबेरकम् ।
पुंनागं वंशपुंनागं क्षुद्रपुंनागमेव च ॥१३॥
दाडिमं च तथा हव्यं पालाशं पादपं तथा ।
एवमादीनि चान्यानि देवोद्याने तु दर्शकान् ॥१४॥
पुष्पारामे क्रमेणैव कुर्यात्तु ब्राह्मणेन वै ।
ब्राह्मणान् ज्ञानसंपन्नान् वैष्णवान् वेदपारगान् ॥१५॥
संगृह्य तानलंकृत्य सर्वदुन्दुभिसंयुतम् ।
पूर्वं विघ्नेशमभ्यर्च्य उपहा(-चा?)रसमन्वितम् ॥१६॥
ताम्बूलं सूक्ष्मवस्त्रैस्तु ब्राह्मणान् पूज्य मन्त्रवित् ।
एवमादीनि चान्यानि वैष्णवान् प्रणवं स्मरेत् ॥१७॥
गन्धादिभि: समभ्यर्च्य ताम्बूंल दापयेत् क्रमात् ।
तस्माद्द्विजवरश्रेष्ठैरारामे मुनिसत्तम ॥१८॥
बीजानि वापयेद्भूमौ प्रणवाद्यन्तसंयुतम् ।
विष्णुगायत्रिमन्त्रेण विष्णुमन्त्रमनुस्मरन् ॥१९॥
अङ्कुरादींस्तथा भूमौ चारामे क्रमयोगत: ।
सर्वा(शक्रा?)दीशानपर्यन्तं करवीरादिकान् क्रमात् ॥२०॥
स्थापयेत् पूर्ववन्मन्त्री सेचयेत् प्रणवैर्जलम् ।
यन्त्रेणाहृत्य सच्छि(-च्छू?)द्रो वैष्णवैस्तु दिने दिने ॥२१॥
तोषयेत् पुष्पवृक्षांश्च पत्राणि विविध नि च ।
एवमादीनि च न्यानि फलवृक्षान्तमेव च ॥२२॥
तालं निम्बं तथा राजवृक्षं खदिरमेव च ।
विष्ण्वालये तथारामे स्वृगृहे च विवर्जयेत् ॥२३॥
वर्ज्यस्यावर्जनान्यानि(-ने नैव?)वृद्धि: स्यात् कुप्यते हरि: ।
तस्मात् सर्वप्रयत्नेन तालादीनां तु वर्जयेत् ॥२४॥
*ब्राह्मणाराधने लोके परार्थे विष्णुमव्ययम्*(?) ।
ब्राह्मणैरेव कर्तव्य: पुष्पारामो महामते ॥२५॥
तथैव नृपविड्भ्यां च विष्णोराराधेन क्रमम् (-म:?) ।
शूद्राराधनदेवस्य शूद्रैर्नन्दवनं मुने ॥२६॥
कारयेत् क्रमयोगेन *ब्राह्मणानां महत्तप:* ।
*ब्राह्मणाराधने भूमौ पूर्ववन्नन्दनं मुने* ॥२७॥
स्थापितं ब्राह्मणेनेव पुष्पवृक्षादिकान् क्रमात् (?) ।
यथाकामं तु मन्त्रेण *जलै: शूद्रैस्तु वर्जयेत्* ॥२८॥
आपुष्पकालमत्रैव तावत् कुर्याद्दिने दिने (?) ।
पुष्पकालेऽङ्कुरादीनि पत्राणि विविधानि च ॥२९॥
हस्तं प्रक्षाल्य तान् छेद्य(छित्वा?)पात्रे शूद्रैस्तु पूरयेत् ।
सपुष्पपात्रमादाय ब्रह्मणो वेदपारग: ॥३०॥
प्रणवेन समुद्धृत्य सापिधानं हरिं स्मरन् ।
पुष्पमण्डपमासाद्य पुष्पभाण्डे तु पूरयेत् ॥३१॥
पश्चाच्छुद्धजलैर्मन्त्रीं संप्रोक्ष्यास्मिन् मुखेषु तान् ।
पिधाय तु बहिर्देशे निष्क्रम्यास्त्रेण मन्त्रत: ॥३२॥
ततस्तु फलकां तस्मिन् मन्त्री वायुमनुस्मरन् ।
संमृज्य कुशबृन्देन प्रोक्षयेत् प्रणवेन तु ॥३३॥
संक्षाल्य विष्णुणायत्र्या फलकां गन्धवरिणा ।
हस्तं प्रक्षाल्य तेनैव प्रणवेनाभिमन्त्रयेत् ॥३४॥
पुष्पपात्रात् समादाय हस्ताभ्यां प्रणवेन तु ।
पूरयेत् फलकान्तं तु नववस्त्रैस्तु वा मुने ॥३५॥
तथैवाङ्कुरपत्रणि सर्वाण्येतानि वै क्रमात् ।
पश्चाद्गन्धजलैस्तस्मिन् प्रोक्षयेत् प्रणवं स्मरेत् ॥३६॥
मनसा सततं देवमनुस्मृत्य समाहित: ।
नमस्कारविहीने(-नं?)तु सूत्रे: पुष्पाणि सन्धयेत् ॥३७॥
उत्पलादीनि चान्यानि तुलसीद्वयमेव च ।
नानावर्णसमायुक्तं माल्यान्येवं समाचरेत् ॥३८॥
तत: प्रणवमुच्चार्य षडक्षरमनुस्मरन् ।
पुष्पपात्रे तु संपूर्य प्रणवेनोद्धरेद्बुध: ॥३९॥
नमस्कारविहीनेन(-नं तु?) हरिं स्मृत्य शनै: शनै: ।
देवपार्श्वं समासाद्य स्थापयेद्दक्षिणाग्रत: ॥४०॥
पश्चात्तान्यस्त्रमन्त्रेण प्रोक्षयेत् साधक: क्रमात् ।
तत: प्रणम्य मनसा मूलमन्त्रमनुस्मरन् ॥४१॥
निष्क्रम्य तु बहिर्देश्?ो जपेद्वै वैष्णवो द्विज: ।
देवालयाद्बहिर्देशे न कुर्यात् पुष्पमण्डपम् ॥४२॥
यो बाह्ये कुरुते मोहात् पुष्पमाल्यादिकान् मुने ।
न पूजाफलमाप्नोति तस्मात्तं परिवर्जयेत् ॥४३॥
सच्छूद्रवैष्णवैर्मालामापद्यपि महामुने ।
नित्ये नैमित्तिके चैव न कुर्यात्तु कथंचन ॥४४॥
ब्राह्मणाराधेन(?) चास्मिन् परार्थे तु विशेषत: ।
आत्मार्थमव्ययं विष्णु यथाकामं समर्चयेत् ॥४५॥
सा पूजा भुक्तिमुक्ति: स्यात् तस्मात् स्वार्थं विशिष्यते ।
यो मोहात् कुरुते मालां शूद्रो ब्राह्मणपूजने ॥४६॥
आत्मार्थे च परार्थे च सा पूजा निष्फला भवेत् ।
तद्ग्रामं(-मो?)निधनं याति तस्माद्यत्नेन वर्जयेत् ॥४७॥
प्रातर्मध्यप्रदोषेषु सान्ध्याषट्के विशेषत: ।
नित्ये नैमित्तिके चैव ब्राह्मणाराधने मुने ॥४८॥
मन्त्रपुष्पादिकान् सर्वान् ब्राह्मणैरेव चोद्धरेत् ।
संमार्जनशतं पुण्यं सहस्रमनुलेपनम् ॥४९॥
माला: शतसहस्राणि अनन्तो दीप उच्यते ।
तस्मात्तेषां मुनिश्रेष्ठ दीपमाला विशिष्यते ॥५०॥
गन्धै: पुष्पैस्तथा धूपदीपैर्माल्यैर्मनोरमै: ।
देवदेवं समभ्यर्च्य सन्ध्यारक्षां समाचरेत् ॥५१॥
जगत्संरक्षणार्थाय तद्ग्रामस्य विशेषत: ।
दिने दिने तु कर्तव्यं(?)पात्रे ताम्रादिके बुधै: ॥५२॥
पुष्पपात्रैस्तथा दूर्वामालाद्यैस्तिलसर्षपै: ।
संपूर्यास्मिन् तदस्त्रेण दीपानष्टदले न्यसेत् ॥५३॥
कार्पासतूलगोसर्पि:सतैलेन (तैलेन च?)विमिश्रितम् ।
कर्पूरागरुसंयुक्तमष्टदिग्दीपसंयुतम् ॥५४॥
संगृह्य प्रणवेनैव पुष्पैरस्त्रेण पूजयेत् ।
महादीपसमायुक्तं छत्रचामरसंयुतम् ॥५५॥
षडक्षरेण मन्त्रेण भ्रामयेत्तच्छिरोपरि ।
तत्पश्चाद्दासदासीभिर्वैष्णवै: सह मन्त्रवित् ॥५६॥
नानाशङ्खरवैर्युक्तं नानावाद्यसमन्वितम् ।
पीटाग्रे वाथ बाह्ये वा रक्षादीपं नयेद्बुध: ॥५७॥
षडक्षरेण मन्त्रेण प्रणवाद्यन्तसंयुतम् ।
पश्चाद्गर्भगृहाग्रे तु महादीपं विसर्जयेत् ॥५८॥
नित्ये नैमित्तिकेप्येवं सन्ध्यारक्षां समाचरेत् ।
सायाह्नेऽलंकृतान्ते वा सन्ध्यारक्षां विशेषत: ॥५९॥
कारयेत् क्रमयोगेन सर्वसंपत्सुखावहम् ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [पूजाङ्गविधिर्नाम]
त्रयोविंशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP