वायवीयसंहिता उत्तर भागः - अध्यायः ४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


कृष्ण उवाच
भगवन्परमेशस्य शर्वस्यामिततेजसः ॥१॥
मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥१॥
अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥२॥
स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥२॥
उपमन्युरुवाच
श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥३॥
वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥३॥
शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥४
तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥४॥
वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ॥५
द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥५॥
यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ॥६॥
तदेवाशुद्धमपरमितरं तु परं शुभम् ॥६॥
अपरं च परं चैव द्वयं चिदचिदात्मकम् ॥७॥
शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥७॥
शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ॥८॥
ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥८॥
यथा शिवस्तथा देवी यथा देवी तथा शिवः ॥९॥
नानयोरंतरं विद्याच्चंद्रचन्द्रिकयोरिव ॥९॥
चंद्रो न खलु भात्येष यथा चंद्रिकया विना ॥१०॥
न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः ॥१०॥
प्रभया हि विनायद्वद्भानुरेष न विद्यते ॥११॥
प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥११॥
एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ॥१२॥
न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥१२॥
शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ॥१३
आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥१३॥
यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ॥१४॥
समानधर्मिणीमेव शिवस्य परमात्मनः ॥१४॥
सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ॥१५॥
विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥१५॥
सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ॥१६
शिवया च विपर्यस्तं यया ततमिदं जगत् ॥१६॥
एकधा च द्विधा चैव तथा शतसहस्रधा ॥१७॥
शक्तयः खलु भिद्यंते बहुधा व्यवहारतः ॥१७॥
शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ॥१८॥
ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥१८॥
ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ॥१९॥
तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥१९॥
नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः ॥२०॥
तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥२०॥
सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ॥२१॥
या सा वर्णस्वरूपेण मातृकेपि विजृम्भते ॥२१॥
अथानंतसमावेशान्माया कालमवासृजत् ॥२२॥
नियतिञ्च कलां विद्यां कलातोरागपूरुषौ ॥२२॥
मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ॥२३॥
त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥२३॥
सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ॥२४॥
गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥२४॥
अभवन्महदादीनि तत्त्वानि च यथाक्रमम् ॥२५॥
तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया ॥२५॥
अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥२५॥
शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ॥२६॥
नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥२६॥
रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ॥२७॥
ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैंद्रीति कथ्यते ॥२७॥
किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ॥२८॥
शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना ॥२८॥
तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् ॥२९॥
कला या परमा शक्तिः कथिता परमात्मनः ॥२९॥
एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ॥३०॥
स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥३०॥
ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः ॥३१॥
शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति ॥३१॥
इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ॥३२॥
इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका ॥३२॥
ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ॥३३॥
प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥३३॥
यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ॥३४॥
कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी ॥३४॥
यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी ॥३५
शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥३५॥
एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः ॥३६
शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥३६॥
यथा न जायते पुत्रः पितरं मातरं विना ॥३७॥
तथा भवं भवानीं च विना नैतच्चराचरम् ॥३७॥
स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च ॥३७॥
स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥३८॥
परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता ॥३८॥
शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ॥३९॥
शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥३९॥
पुरुषः परमेशानः प्रकृतिः परमेश्वरी ॥४०॥
रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा ॥४०॥
विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ॥४१॥
ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥४१॥
भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा ॥४२॥
महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥४२॥
जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी ॥४३॥
यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका ॥४३॥
निरृतिर्भगवानीशो नैरृती नगनंदनी ॥४४॥
वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा ॥४४॥
बालेंदुशेखरो वायुः शिवा शिवमनोहरा ॥४५॥
यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥४५॥
चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ॥४६॥
ईशानः परमेशानस्तदार्या परमेश्वरी ॥४६॥
अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा ॥४७॥
कालाग्निरुद्रः कालारिः काली कालांतकप्रिया ॥४७॥
पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया ॥४८॥
दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥४८॥
रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ॥४९॥
भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥४९॥
मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा ॥५०॥
गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥५०॥
पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः ॥५१॥
पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥५१॥
क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः ॥५२॥
त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥५२॥
कश्यपः कालहा देवो देवमाता महेश्वरी ॥५३॥
वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती ॥५३॥
शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ॥५४॥
सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥५४॥
विषयी भगवानीशो विषयः परमेश्वरी ॥५५॥
श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥५५॥
प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा ॥५६॥
प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥५६॥
द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा ॥५७॥
द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः ॥५७॥
रसजातं महादेवी देवो रसयिता शिवः ॥५८॥
प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥५८॥
मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी ॥५९॥
मंता स एव विश्वात्मा महादेवो महेश्वरः ॥५९॥
बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा ॥६०॥
देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः ॥६०॥
प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः ॥६१॥
प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी ॥६१
बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा ॥६२॥॥
क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः ॥६२॥
अहः शूलायुधो देवः शूलपाणिप्रिया निशा ॥६३॥
आकाशः शंकरो देवः पृथिवी शंकरप्रिया ॥६३॥
समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ॥६४॥
वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥६४॥
पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः ॥६५॥
स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा ॥६५
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥६६॥
अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥६६॥
यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥६७॥
सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥६७॥
यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ॥६८॥
तत्तदाह महाभागास्तयोस्तेजोविजृंभितम् ॥६८॥
यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥६९॥
तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥६९॥
तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ॥७०॥
सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥७०॥
सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ॥७१॥
पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा ॥७१॥
यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ॥७२॥
कथितं हि मया ते ऽद्य न तु तावदियत्तया ॥७२॥
तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ॥७३॥
महतामपि सर्वेषां मनसो ऽपि बहिर्गतम् ॥७३॥
अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् ॥७४॥
अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥७४॥
येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ॥७५॥
अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥७५॥
यतो वाचो निवर्तंते मनसा चेन्द्रियैस्सह ॥७६॥
अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥७६॥
सैवेह परमं धाम सैवेह परमा गतिः ॥७७॥
सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥७७॥
तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः ॥७८॥
गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा ॥७८॥
संसाराशीविषालीढमृतसंजीवनौषधम् ॥७९॥
विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥७९॥
यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ॥८०॥
सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते ॥८०॥
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥८१॥
रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥८१॥
नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥८२॥
व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥८२॥
तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥८३॥
त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥८३॥
विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥८४॥
संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥८४॥
कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ॥८५॥
त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः ॥८५॥
नश्यंत्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा ॥८६॥
विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते ॥८६॥
भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ॥८७॥
यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥८७॥
अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ॥८८॥
प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ॥८८॥
पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम् ॥८८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशंकरविभूतियोगो नाम चतुर्थो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP