वायवीयसंहिता उत्तर भागः - अध्यायः ३३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् ॥१॥
नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये ॥१॥
पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ॥२॥
ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः ॥२॥
इंद्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः ॥३॥
विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः ॥३॥
श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः ॥४॥
नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः ॥४॥
पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः ॥५॥
सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः ॥५॥
स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः ॥६॥
अनेन विधिना सर्वे देवा देवत्वमागताः ॥६॥
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः ॥७॥
रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः ॥७॥
गणेशश्च गणेशत्वमनेन विधिना गतः ॥८॥
सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् ॥८॥
श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च ॥८॥
तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् ॥९॥
विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः ॥९॥
मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् ॥१०॥
अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम् ॥१०॥
दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् ॥११॥
अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम् ॥११॥
उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः ॥१२॥
सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत् ॥१२॥
धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् ॥१३॥
वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत् ॥१३॥
पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् ॥१४॥
सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम् ॥१४॥
प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् ॥१५॥
सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत् ॥१५॥
शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः ॥१६॥
एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम् ॥१६॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥१७॥
एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम् ॥१७॥
भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् ॥१८॥
देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा ॥१८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे आमुष्मिककर्मविधिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP