वायवीयसंहिता उत्तर भागः - अध्यायः १९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
अतः परं प्रवक्ष्यामि साधकं नाम नामतः ॥१॥
संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया ॥१॥
संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत् ॥२॥
हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले ॥२॥
पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा ॥३॥
संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः ॥३॥
सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् ॥४॥
अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम् ॥४॥
तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात् ॥५॥
पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत् ॥५॥
तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ॥६॥
भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥६॥
इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ॥७॥
साधनं शिवयोगं च साधकाय समादिशेत् ॥७॥
तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः ॥८॥
पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥८॥
साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ॥९॥
पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥९॥
नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ॥१०॥
कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत् ॥१०॥
शुभे ऽहनि शुभे देशे काले वा दोषवर्जिते ॥११॥
शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः ॥११॥
अलंकृत्य यथा लब्धैर्गंधमाल्यविभूषणैः ॥१२॥
सोष्णीषः सोत्तरासंगः सर्वशुक्लसमाहितः ॥१२॥
देवालये गृहे ऽन्यस्मिन्देशे वा सुमनोहरे ॥१३॥
सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः ॥१३॥
तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना ॥१४॥
संपूज्य देवदेवेशं नकुलीश्वरमीश्वरम् ॥१४॥
निवेद्य पायसं तस्मै समप्याराधनं क्रमात् ॥१५॥
प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात् ॥१५॥
कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् ॥१६॥
लक्षविंशतिकं वापि दशलक्षमथापि वा ॥१६॥
ततश्च पायसाक्षारलवणैकमिताशनः ॥१७॥
अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत् ॥१७॥
अलाभे पायसस्याश्नन्फलमूलादिकानि वा ॥१८॥
विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥१८॥
चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ॥१९॥
शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥१९॥
अभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ॥२०॥
साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः ॥२०॥
मन्त्राष्टशतपूतेन जलेन शुचिना व्रती ॥२१॥
स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः ॥२१॥
तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले ॥२२॥
सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा ॥२२॥
इत्थं भक्त्या शिवं शैवो यः साधयति साधकः ॥२३॥
तस्येहामुत्र दुष्प्रापं न किंचिदपि विद्यते ॥२३॥
अथवा ऽहरहर्मंत्रं जपेदेकाग्रमानसः ॥२४॥
अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम् ॥२४॥
न तस्य दुर्लभं किंचिन्न तस्यास्त्यशुभं क्वचित् ॥२५॥
इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विंदति ॥२५॥
साधने विनियोगे च नित्ये नैमित्तिके तथा ॥२६॥
जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात् ॥२६॥
शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा ॥२७॥
धृतत्रिपुंड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत् ॥२७॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP