वायवीयसंहिता उत्तर भागः - अध्यायः १६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते ॥१॥
देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥१॥
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥२॥
शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥२॥
कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ॥३॥
अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥३॥
प्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः ॥४॥
प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥४॥
वितानध्वजमालाभिर्विविधाभिरनेकशः ॥५॥
वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम् ॥५॥
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ॥६॥
सिंदूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥६॥
एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ॥७॥
एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता ॥७॥
केसराणि तदर्धानि शेषं चाष्टदलादिकम् ॥८॥
द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥८॥
कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् ॥९॥
एकहस्तं तदर्धं वा पुनर्वेद्यः तु मंडलम् ॥९॥
व्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते ॥१०॥
तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत् ॥१०॥
सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा ॥११॥
गन्धपुष्पाक्षताकीर्णं कुशदूर्वांकुराचितम् ॥११॥
सितसूत्रावृतं कंठे नववस्त्रयुगावृतम् ॥१२॥
शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम् ॥१२
भृङ्गारं वर्धनीं चापि शंखं च चक्रमेव वा ॥१३॥
विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा ॥१३॥
तस्यासनारविंदस्य कल्पयेदुत्तरे दले ॥१४॥
अग्रतश्चंदनांभोभिरस्त्रराजस्य वर्धनीम् ॥१४॥
मण्डलस्य ततः प्राच्यां मंत्रकुंभे च पूर्ववत् ॥१५॥
कृत्वा विधिवदीशस्य महापूजां समाचरेत् ॥१५॥
अथार्णवस्य तीरे वा नद्यां गोष्ठे ऽपि वा गिरौ ॥१६॥
देवागरे गृहे वापि देशे ऽन्यस्मिन्मनोहरे ॥१६॥
कृत्वा पूर्वोदितं सर्वं विना वा मंडपादिकम् ॥१७॥
मंडलं पूर्ववत्कृत्वा स्थंडिलं च विभावसोः ॥१७॥
प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः ॥१८॥
सर्वमंगलसंयुक्तः समाचरितनैत्यकः ॥१८॥
महापूजां महेशस्य कृत्वा मण्डलमध्यतः ॥१९॥
शिवकुंभे तथा भूयः शिवमावाह्य पूजयेत् ॥१९॥
पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् ॥२०॥
अर्चयेदस्त्रवर्धन्यामस्त्रमीशस्य दक्षिणे ॥२०॥
मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः ॥२१॥
कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत् ॥२१॥
ततश्शिवानले होमं कुर्याद्देशिकसत्तमः ॥२२॥
प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः ॥२२॥
आचार्यात्पादमर्धं वा होमस्तेषां विधीयते ॥२३॥
प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः ॥२३॥
स्वाध्यायमपरे कुर्युः स्तोत्रं मंगलवाचनम् ॥२४॥
जपं च विधिवच्चान्ये शिवभक्तिपरायणाः ॥२४॥
नृत्यं गीतं च वाद्यं च मंगलान्यपराणि च ॥२५॥
पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः ॥२५॥
पुण्याहं कारयित्वाथ पुनः संपूज्य शंकरम् ॥२६॥
प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया ॥२६॥
प्रसीद देवदेवेश देहमाविश्य मामकम् ॥२७॥
विमोचयैनं विश्वेश घृणया च घृणानिधे ॥२७
अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः ॥२८॥
आनीयोपोषितं शिष्यं हविष्याशिनमेव वा ॥२८॥
एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् ॥२९॥
जपंतं प्रणवं देवं ध्यायंतं कृतमंगलम् ॥२९॥
द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा ॥३०॥
दर्भासने समासीनं विधायोदङ्मुखं शिशुम् ॥३०॥
स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृतांजलिम् ॥३१॥
संप्रोक्ष्य प्रोक्षणौतोयैर्मूर्धन्यस्त्रेण मुद्रया ॥३१॥
पुष्पक्षेपेण संताड्य बध्नीयाल्लोचनं गुरुः ॥३२॥
दुकूलार्धेन वस्त्रेण मंत्रितेन नवेन च ॥३२॥
ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मंडलम् ॥३३॥
सो ऽपि तेनेरितः शंभोराचरेत्त्रिः प्रदक्षिणम् ॥३३॥
ततस्सुवर्णसंमिश्रं दत्त्वा पुष्पांजलिं प्रभोः ॥३४॥
प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दंडवत्क्षितो ॥३४॥
ततस्संप्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् ॥३५॥
संताड्य देशिकस्तस्य मोचयेन्नेत्रबंधनम् ॥३५॥
स दृष्ट्वा मंडलं भूयः प्रणमेत्साञ्जलिः प्रभुम् ॥३६॥
अथासीनं शिवाचार्यो मंडलस्य तु दक्षिणे ॥३६॥
उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः ॥३७॥
आराध्य च महादेवं शिवहस्तं प्रविन्यसेत् ॥३७॥
शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत् ॥३८॥
शिवाभिमानसंपन्नो न्यसेच्छिष्यस्य मस्तके ॥३८॥
सर्वांगालंबनं चैव कुर्यात्तेनैव देशिकः ॥३९॥
शिष्यो ऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम् ॥३९॥
ततश्शिवानले देवं समभ्यर्च्य यथाविधि ॥४०॥
हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा ॥४०॥
दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् ॥४१॥
नमस्कृत्य महादेवं नाडीसंधानमाचरेत् ॥४१
शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् ॥४२॥
शिष्यदेहप्रवेशं च स्मृत्वा मंत्रांस्तु तर्पयेत् ॥४२॥
संतर्पणाय मूलस्य तेनैवाहुतयो दश ॥४३॥
देयास्तिस्रस्तथांगानामंगैरेव यथाक्रमम् ॥४३॥
ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः ॥४४॥
पुनर्दशाहुतीन्कुर्यान्मूलमंत्रेण मंत्रवित् ॥४४॥
पुनः संपूज्य देवेशं सम्यगाचम्य देशिकः ॥४५॥
हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत् ॥४५॥
तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः ॥४६॥
कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः ॥४६॥
राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः ॥४७॥
रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत् ॥४७॥
प्रोक्षणं ताडनं कृत्वा शिशोस्स्वात्मानमात्मनि ॥४८॥
शिवात्मकमनुस्मृत्य स्फुरंतं विस्फुलिंगवत् ॥४८॥
नाड्या यथोक्तया वायुं रेचयेन्मंत्रतो गुरुः ॥४९॥
निर्गम्य प्रविशेन्नाड्या शिष्यस्य हृदयं तथा ॥४९॥
प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् ॥५०॥
स्वतेजसापास्तमलं ज्वलंतमनुचिंतयेत् ॥५०॥
तमादाय तया नाड्या मंत्री संहारमुद्रया ॥५१॥
न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः ॥५१॥
कुंभकेन तथा नाड्या रेचकेन यथा पुरा ॥५२॥
तस्मादादाय शिष्यस्य हृदये तन्निवेशयेत् ॥५२॥
तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् ॥५३॥
हुत्वा"हुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः ॥५३॥
देवस्य दक्षिणे शिष्यमुपवेश्यवरासने ॥५४॥
कुशपुष्पपरिस्तीर्णे बद्धांजलिरुदङ्मुखम् ॥५४॥
स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् ॥५५॥
वरासनस्थितो मंत्रैर्महामंगलनिःस्वनैः ॥५५॥
समादाय घटं पूर्णं पूर्णमेव प्रसादितम् ॥५६॥
ध्यायमानः शिवं शिष्यमाभिषिंचेत देशिकः ॥५६॥
अथापनुद्य स्नानांबु परिधाय सितांबरम् ॥५७॥
आचान्तोलंकृतश्शिष्यः प्रांजलिर्मंडपं व्रजेत् ॥५७॥
उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे ॥५८॥
संपूज्य मंडलं देवं करन्यासं समाचरेत् ॥५८॥
ततस्तु भस्मना देवं ध्यायन्मनसि देशिकः ॥५९॥
समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत् ॥५९॥
अथ तस्य शिवाचार्यो दहनप्लावनादिकम् ॥६०॥
सकलीकरणं कृत्वा मातृकान्यासवर्त्मना ॥६०॥
ततः शिवासनं ध्यात्वा शिष्यमूर्ध्नि देशिकः ॥६१॥
तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥६१॥
प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव ॥६२
इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत् ॥६२॥
संपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ॥६३
कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत् ॥६३॥
स तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः ॥६४॥
शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात् ॥६४॥
ततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः ॥६५॥
उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत् ॥६५॥
ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः ॥६६॥
समदिश्येश्वरं रूपं योगमासनमादिशेत् ॥६६॥
अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ॥६७॥
भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत् ॥६७॥
वरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा ॥६८॥
न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम् ॥६८
स एव दद्यान्नियतो यावन्मोहविपर्ययः ॥६९॥
तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥६९॥
ततः स समयो नाम भविष्यति शिवाश्रमे ॥७०॥
लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥७०॥
अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ॥७१॥
दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमंत्रितम् ॥७१॥
प्रतिमा वापि देवस्य गूढदेहमथापि वा ॥७२॥
पूजाहोमजपध्यानसाधनानि च संभवे ॥७२॥
सोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ॥७३॥
आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥७३॥
आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ॥७४॥
रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा ॥७४॥
अतः परं शिवाचारमादिशेदस्य देशिकः ॥७५॥
भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥७५॥
यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् ॥७६॥
शिवाचार्येण समये तत्सर्वं शिरसा वहेत् ॥७६॥
शिवागमस्य ग्रहणं वाचनं श्रवणं तथा ॥७७॥
देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः ॥७७॥
इति संक्षेपतः प्रोक्तः संस्कारः समयाह्वयः ॥७८॥
साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम् ॥७८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिष्यसंस्कारवर्णनं नाम षोडशोऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP