वायवीयसंहिता उत्तर भागः - अध्यायः १२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


श्रीकृष्ण उवाच
महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ॥१॥
पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥१॥
उपमन्युरुवाच
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ॥२॥
अशक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु ॥२॥
वेदे शिवागमे चायमुभयत्र षडक्षरेः ॥३॥
सर्वेषां शिवभक्तानामशेषार्थसाधकः ॥३॥
तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ॥४॥
आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम् ॥४॥
नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् ॥५॥
सुनिश्चितार्थं गंभीरं वाक्यं तत्पारमेश्वरम् ॥५॥
मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये ॥६॥
प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम् ॥६
तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् ॥७॥
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥७॥
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥८॥
ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥८॥
इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ॥९॥
मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम् ॥९॥
मंत्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥९॥
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥१०॥
वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः ॥१०॥
वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः ॥११॥
यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः ॥११॥
शिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः ॥१२॥
व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥१२॥
तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः ॥१३॥
असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥१३॥
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ॥१४॥
प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥१४॥
न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥१५॥
धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात् ॥१५॥
न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति ॥१६॥
वैद्यं विना निरानंदाः क्लिश्यंते रोगिणो यथा ॥१६॥
तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः ॥१७॥
अस्ति नाथः परित्राता पुंसां संसारसागरात् ॥१७॥
आदिमध्यांतनिर्मुक्तस्स्वभावविमलः प्रभुः ॥१८॥
सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे ॥१८॥
तस्याभिधानमन्त्रो ऽयमभिधेयश्च स स्मृतः ॥१९॥
अभिधानाभिधेयत्वान्मंत्रस्सिद्धः परश्शिवः ॥१९॥
एतावत्तु शिवज्ञानमेतावत्परमं पदम् ॥२०॥
यदोंनमश्शिवायेति शिववाक्यं षडक्षरम् ॥२०॥
विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् ॥२१॥
यस्सर्वज्ञस्सुसंपूर्णः स्वभावविमलः शिवः ॥२१॥
लोकानुग्रहकर्ता च स मृषार्थं कथं वदेत् ॥२२॥
यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः ॥२२॥
यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् ॥२३॥
रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ॥२३॥
ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा ॥२४॥
अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् ॥२४॥
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ॥२४॥
तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता ॥२५॥
यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः ॥२५॥
स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् ॥२६॥
वाक्यं मुनिवरैः शांतैस्तद्विज्ञेयं सुभाषितम् ॥२६॥
रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् ॥२७॥
वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते ॥२७॥
संस्कृतेनापि किं तेन मृदुना ललितेन वा ॥२८॥
अविद्यारागवाक्येन संसारक्लेशहेतुना ॥२८॥
यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः ॥२९॥
विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम् ॥२९॥
बहुत्वेपि हि मंत्राणां सर्वज्ञेन शिवेन यः ॥३०॥
प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित् ॥३०॥
सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे ॥३१॥
न तेन सदृशस्तस्मान्मन्त्रो ऽप्यस्त्यपरः क्वचित् ॥३१॥
सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा ॥३२॥
मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा ॥३२॥
शिवज्ञानानि यावंति विद्यास्थानापि यानि च ॥३३॥
षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ॥३३॥
किं तस्य बहुभिर्मंत्रैश्शास्त्रैर्वा बहुविस्तरैः ॥३४॥
यस्योन्नमः शिवायेति मन्त्रो ऽयं हृदि संस्थितः ॥३४॥
तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् ॥३५॥
येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः ॥३५॥
नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ॥३६॥
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥३६॥
अंत्यजो वाधमो वापि मूर्खो वा पंडितो ऽपि वा ॥३७॥
पञ्चाक्षरजपे निष्ठो मुच्यते पापपंजरात् ॥३७॥
इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना ॥३८॥
हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः ॥३८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम द्वादशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP