वायवीयसंहिता उत्तर भागः - अध्यायः २०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ॥१॥
आचार्यत्वे ऽभिषिंचेत तद्योगत्वेन चान्यथा ॥१॥
मण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम् ॥२॥
स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत् ॥२॥
निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ॥३॥
विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम् ॥३॥
कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ॥४॥
अभिमंत्र्य घटान्हुत्वा पूर्णांतं च यथा पुरा ॥४॥
प्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः ॥५॥
तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम् ॥५॥
ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत् ॥६॥
अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥६॥
सकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् ॥७॥॥
न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥७॥
ततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात् ॥८॥
मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥८
शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ॥९॥
शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥९॥
अथालंकृत्य तं देवमाराध्य शिवमण्डले ॥१०॥
शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥१०॥
पुनः सम्पूज्य देवेशं प्रणम्य भुवि दंडवत् ॥११॥
शिरस्यंजलिमाधाय शिवं विज्ञापयेद्गुरुः ॥११॥
भगवंस्त्वत्प्रसादेन देशिको.यं मया कृतः ॥१२॥
अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम् ॥१२॥
एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च ॥१३॥
शिवं शिवागमं दिव्यं पूजयेच्छिववद्गुरुः ॥१३॥
पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् ॥१४॥
उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः ॥१४॥
स ताम्मूर्ध्नि समाधाय विद्यां विद्यासनोपरि ॥१५॥
अधिरोप्य यथान्यायमभिवंद्य समर्चयेत् ॥१५॥
अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ॥१६॥
आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति ॥१६॥
अथानुशासनं कुर्यात्पूर्वैराचरितं यथा ॥१७॥
यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥१७॥
शिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ॥१८॥
संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥१८॥
एवं सर्वमनायासं शौचं क्षांतिं दयां तथा ॥१९॥
अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥१९॥
इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात् ॥२०॥
शिवकुंभानलादींश्च सदस्यानपि पूजयेत् ॥२०॥
युगपद्वाथ संस्कारान्कुर्वीत सगणो गुरुः ॥२१॥
तत्र यत्र द्वयं वापि प्रयोगस्योपदिश्यते ॥२१॥
तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् ॥२२॥
कृत्वा समयसंस्कारमभिषेकं विनाखिलम् ॥२२॥
समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् ॥२३॥
तस्मिन्परिसमाप्ते तु पुनर्देवं प्रपूजयेत् ॥२३॥
हुत्वा मंत्रन्तु संतर्प्य संदीप्याशास्य चेश्वरम् ॥२४॥
समर्प्य मंत्रं शिष्यस्य पाणौ शेषं समापयेत् ॥२४॥
अथवा मंत्रसंस्कारमनुचिंत्याखिलं क्रमात् ॥२५॥
अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम् ॥२५॥
तत्र यः शान्त्यतीतादिकलासु विहितो विधिः ॥२६॥
स सर्वो ऽपि विधातव्यस्तत्त्वत्रयविशोधने ॥२६॥
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् ॥२७॥
शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ ॥२७॥
शिवेन शांत्यतीताध्वा व्याप्तस्तदपरः परः ॥२८॥
विद्यया परिशिष्टो ऽध्वा ह्यात्मना निखिलः क्रमात् ॥२८॥
दुर्लभं शांभवं मत्वा मंत्रमूलं मनीषिणः ॥२९॥
शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः ॥२९॥
इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः ॥३०॥
चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि ॥३०

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP