वायवीयसंहिता उत्तर भागः - अध्यायः २९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


श्रीकृष्ण उवाच
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥१॥
स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥१॥
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥२॥
काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥२॥
उपमन्युरुवाच
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥३॥
ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥३॥
किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम् ॥४॥
जपध्यानमयं किंचित्किंचित्सर्वमयं तथा ॥५॥
क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥५॥
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ॥६॥
शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः ॥६॥
तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः ॥७॥
अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥७॥
शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् ॥८॥
शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते ॥८॥
यथा तथा न भिद्यंते शैवा माहेश्वरा अपि ॥९॥
शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥९॥
माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि ॥१०॥
तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः ॥१०॥
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ॥११॥
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥११॥
मनोभिलषिते तत्र वितानविततांबरे ॥१२॥
सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे ॥१२॥
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ॥१३॥
एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥१३॥
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ॥१४॥
रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः ॥१४॥
पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ॥१५॥
दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥१५॥
रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ॥१६॥
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥१६॥
स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥१७॥
कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम् ॥१७॥
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ॥१८॥
सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥१८॥
पञ्चावरणसंयुक्तं पूजयेदंबया सह ॥१९॥
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥१९॥
विद्युद्वलयसंकाशजटामुकुटभूषितम् ॥२०॥
शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम् ॥२०॥
रक्तपद्मदलप्रख्यपादपाणितलाधरम् ॥२१॥
सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ॥२१॥
दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम् ॥२२॥
पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥२२॥
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥२३॥
त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम् ॥२३॥
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥२४॥
भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥२४॥
दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् ॥२५॥
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥२५॥
सविलासं त्रिनयनं चन्द्राभरणशेखरम् ॥२६॥
पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥२६॥
चन्द्ररेखाधरं सौम्यं मंदस्मितमनोहरम् ॥२७॥
पञ्चमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम् ॥२७
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥२८॥
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥२८॥
सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम् ॥२९॥
निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया ॥२९॥
आकंठं विद्यया तद्वदाललाटं तु शांतया ॥३०॥
तदूर्ध्वं शांत्यतीताख्यकलया परया तथा ॥३०॥
पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ॥३१॥
ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥३१॥
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥३२॥
सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥३२॥
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ॥३३॥
ओंकाराख्यमयं चैव हंसशक्त्या समन्वितम् ॥३३॥
तथेच्छात्मिकया शक्त्या समारूढांकमंडलम् ॥३४॥
ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥३४॥
तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ॥३५॥
मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात् ॥३५॥
संपूज्य च यथान्यायमर्घान्तं मूलविद्यया ॥३६॥
मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥३६॥
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ॥३७॥
पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥३७॥
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ॥३८॥
प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥३८॥
शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ॥३९॥
पूजयेत्परमं देवं केवलेन शिवेन वा ॥३९॥॥
पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना ॥४०॥
पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम् ॥४०॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP