वायवीयसंहिता उत्तर भागः - अध्यायः ३७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


श्रीकृष्ण उवाच
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ॥१॥
उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥१॥
इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥२॥
साधिकारं च सांगं च सविधिं सप्रयोजनम् ॥२॥
यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥३॥
सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥३॥
तच्च तत्कारणं चैव तत्कालकरणानि च ॥४॥
तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥४॥
उपमन्युरुवाच
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥५॥
ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥५॥
निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला ॥६॥॥
या वृत्तिः स समासेन योगः स खलु पञ्चधा ॥६॥
मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः ॥७॥
अभावयोगस्सर्वेभ्यो महायोगः परो मतः ॥७॥
मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः ॥८॥
अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः ॥८॥
प्राणायाममुखा सैव स्पर्शे योगोभिधीयते ॥९॥
स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः ॥९॥
विलीनावयवं विश्वं रूपं संभाव्यते यतः ॥१०॥
अभावयोगः संप्रोक्तो ऽनाभासाद्वस्तुनः सतः ॥१०॥
शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः ॥११॥
यथा शैवमनोवृत्तिर्महायोग इहोच्यते ॥११॥
दृष्टे तथानुश्रविके विरक्तं विषये मनः ॥१२॥
यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित् ॥१२॥
विषयद्वयदोषाणां गुणानामीश्वरस्य च ॥१३॥
दर्शनादेव सततं विरक्तं जायते मनः ॥१३॥
अष्टांगो वा षडंगो वा सर्वयोगः समासतः ॥१४॥
यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम् ॥१४॥
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ॥१५॥
समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः ॥१५॥
आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ॥१६॥
ध्यानं समाधिर्योगस्य षडंगानि समासतः ॥१६॥
पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् ॥१७॥
शिवागमेषु चान्येषु विशेषात्कामिकादिषु ॥१७॥
योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च ॥१८॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः ॥१८॥
यम इत्युच्यते सद्भिः पञ्चावयवयोगतः ॥१८॥
शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च ॥१९॥
इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः ॥१९॥
स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् ॥२०॥
पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा ॥२०॥
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ॥२१
तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते ॥२१॥
नासिकापुटमंगुल्या पीड्यैकमपरेण तु ॥२२॥
औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः ॥२२॥
बाह्येन मरुता देहं दृतिवत्परिपूरयेत् ॥२३॥
नासापुटेनापरेण पूरणात्पूरकं मतम् ॥२३॥
न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् ॥२४॥
संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक ॥२४॥
रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् ॥२५॥
तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः ॥२५॥
रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः ॥२६॥
स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने ॥२६॥
कन्यकादिक्रमवशात्प्राणायामनिरोधनम् ॥२७॥
तच्चतुर्धोपदिष्टं स्यान्मात्रागुणविभागतः ॥२७॥
कन्यकस्तु चतुर्धा स्यात्स च द्वादशमात्रकः ॥२८॥
मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः ॥२८॥
उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः ॥२९॥
स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः ॥२९॥
आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम् ॥३०॥
जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम् ॥३०॥
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् ॥३१॥
अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता ॥३१॥
मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः ॥३२॥
नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत् ॥३२॥
अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः ॥३३॥
जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात् ॥३३॥
अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः ॥३४
तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम् ॥३४॥
प्राणस्य विजयादेव जीयंते देह १ आयवः ॥३५ ॥
प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च ॥३५॥
नागः कूर्मश्च कृकलो देवदत्तो धनंजयः ॥३६॥
प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते ॥३६॥
अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते ॥३७॥
व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन् ॥३७॥
उद्वेजयति मर्माणीत्युदानो वायुरीरितः ॥३८॥
समं नयति सर्वांगं समानस्तेन गीयते ॥३८॥
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः ॥३९॥
कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे ॥३९॥
न जहाति मृतं चापि सर्वव्यापी धनंजयः ॥४०॥
क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान् ॥४०॥
निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति ॥४१॥
प्राणे तु विजिते सम्यक्तच्चिह्नान्युपलक्षयेत् ॥४१॥
विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते ॥४२॥
बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा ॥४२॥
लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ॥४३॥
सर्वरोगक्षयश्चैव बलं तेजः सुरूपता ॥४३॥
धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता ॥४४॥
तपांसि पापक्षयता यज्ञदानव्रतादयः ॥४४॥
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥४५॥
इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह ॥४५
आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते ॥४६
नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च ॥४६॥
निगृहीतनिसृष्टानि स्वर्गाय नरकाय च ॥४७॥
तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः ॥४७॥
इंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् ॥४८॥
धारणा नाम चित्तस्य स्थानबन्धस्समासतः ॥४८॥
स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः ॥४९॥
कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः ॥४९॥
न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा ॥५०॥
मनसः प्रथमं स्थैर्यं धारणातः प्रजायते ॥५०॥
तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ॥५१॥
ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः ॥५१॥
अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ॥५२॥
ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः ॥५२॥
प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ॥५३॥
सर्वमन्यत्परित्यज्य शिव एव शिवंकरः ॥५३॥
परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः ॥५४॥
तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ ॥५४॥
तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ ॥५५॥
सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥५५॥
विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् ॥५६॥
इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम् ॥५६॥
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ॥५७॥
एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित् ॥५७॥
ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः ॥५८॥
निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ॥५८॥
जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् ॥५९॥
जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति ॥५९॥
धारणा द्वादशायामा ध्यानं द्वादशधारणम् ॥६०॥
ध्यानद्वादशकं यावत्समाधिरभिधीयते ॥६०॥
समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ॥६१॥
समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥६१॥
यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥६२॥
स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥६२॥
ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥६३॥
निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥६३॥
न शृणोति न चाघ्राति न जल्पति न पश्यति ॥६४॥
न च स्पर्शं विजानाति न संकल्पयते मनः ॥६४॥
नवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ॥६५
एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥६५॥
यथा दीपो निवातस्थः स्पन्दते न कदाचन ॥६६॥
तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः ॥६६॥
एवमभ्यसतश्चारं योगिनो योगमुत्तमम् ॥६७॥
तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः ॥६७॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां वायुनैमिषेयर्षिसंवादे उत्तरखण्डे योगगतिवर्णनं नाम सप्तत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP