वायवीयसंहिता उत्तर भागः - अध्यायः ६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
नशिवस्याणवो बंधः कार्यो मायेय एव वा ॥१॥
प्राकृतो वाथ बोद्धा वा ह्यहंकारात्मकस्तथा ॥१॥
नैवास्य मानसो बंधो न चैत्तो नेंद्रियात्मकः ॥२॥
न च तन्मात्रबंधो ऽपि भूतबंधो न कश्चन ॥२॥
न च कालः कला चैव न विद्या नियतिस्तथा ॥३॥
न रागो न च विद्वेषः शंभोरमिततेजसः ॥३॥
न चास्त्यभिनिवेशो ऽस्य कुशला ऽकुशलान्यपि ॥४॥
कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले ॥४॥
आशयैर्नापि संबन्धः संस्कारैः कर्मणामपि ॥५॥
भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः ॥५॥
न तस्य कारणं कर्ता नादिरंतस्तथांतरम् ॥६॥
न कर्म करणं वापि नाकार्यं कार्यमेव च ॥६॥
नास्य बंधुरबंधुर्वा नियंता प्रेरको ऽपि वा ॥७॥
न पतिर्न गुरुस्त्राता नाधिको न समस्तथा ॥७॥
न जन्ममरणे तस्य न कांक्षितमकांक्षितम् ॥८॥
न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम् ॥८॥
नास्ति यद्यदकल्याणं तत्तदस्य कदाचन ॥९॥
कल्याणं सकलं चास्ति परमात्मा शिवो यतः ॥९॥
स शिवस्सर्वमेवेदमधिष्ठाय स्वशक्तिभिः ॥१०॥
अप्रच्युतस्स्वतो भावः स्थितः स्थाणुरतः स्मृतः ॥१०॥
शिवेनाधिष्ठितं यस्माज्जगत्स्थावरजंगमम् ॥११॥
सर्वरूपः स्मृतश्शर्वस्तथा ज्ञात्वा न मुह्यति ॥११
शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ॥१२॥
हिरण्यबाहुर्भगवान्हिरण्यपतिरीश्वरः ॥१२॥
अंबिकापतिरीशानः पिनाकी वृषवाहनः ॥१३॥
एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिंगलः ॥१३॥
बालाग्रमात्रो हृन्मध्ये विचिंत्यो दहरांतरे ॥१४॥
हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥१४॥
यो ऽवसर्पत्य सौ देवो नीलग्रीवो हिरण्मयः ॥१५॥
सौम्यो घोरस्तथा मिश्रश्चाक्षारश्चामृतो ऽव्ययः ॥१५॥
स पुंविशेषः परमो भगवानन्तकांतकः ॥१६॥
चेतनचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः ॥१६॥
शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते ॥१७॥
लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः ॥१७॥
प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ॥१८॥
उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥१८॥
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ॥१९॥
सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥१९॥
शुद्धा स्वाभाविकी तस्य शक्तिस्सर्वातिशायिनी ॥२०॥
ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मितम् ॥२०॥
ऐश्वर्यमप्रतिद्वंद्वं सुखमात्यन्तिकं बलम् ॥२१॥
तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥२१॥
परिपूर्णस्य सर्गाद्यैर्नात्मनो ऽस्ति प्रयोजनम् ॥२२॥
परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥२२॥
प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ॥२३॥
शिवरुद्रादिशब्दानां प्रणवो हि परस्स्मृतः ॥२३॥
शंभो प्रणववाच्यस्य भवनात्तज्जपादपि ॥२४॥
या सिद्धिस्सा परा प्राप्या भवत्येव न संशयः ॥२४॥
तस्मादेकाक्षरं देवमाहुरागमपारगाः ॥२५॥
वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥२५॥
अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि ॥२६॥
अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥२६॥
अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ॥२७॥
मकारः सामनादोस्य श्रुतिराथर्वणी स्मृताः ॥२७॥
अकारश्च महाबीजं रजः स्रष्टा चतुर्मुखः ॥२८॥
उकारः प्रकृतिर्योनिः सत्त्वं पालयिता हरिः ॥२८॥
मकारः पुरुषो बीजं तमः संहारको हरः ॥२९॥
नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः ॥२९॥
सर्वं तिसृभिरेवेदं मात्राभिर्निखिलं त्रिधा ॥३०॥
अभिधाय शिवात्मानं बोधयत्यर्धमात्रया ॥३०॥
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति किंचित् ॥३१॥
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥३१॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP