वायवीयसंहिता उत्तर भागः - अध्यायः १८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ॥१॥
गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः ॥१॥
अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ॥२॥
नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः ॥२॥
बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ॥३॥
यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत् ॥३॥
तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ॥४॥
पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥४॥
शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये ॥५॥
शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया ॥५॥
ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा ॥६॥
आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥६॥
वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् ॥७॥
अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥७॥
मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ॥८॥
प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥८॥
सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ॥९॥
कृत्वात्मानं समादाय द्वादशांते निवेद्य च ॥९॥
ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ॥१०॥
योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥१०॥
देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ॥११॥
जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥११॥
तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया ॥१२॥
वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥१२॥
गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च ॥१३॥
हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥१३॥
निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ॥१४॥
आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा ॥१४॥
निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ॥१५॥
हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥१५॥
भोक्तृत्वविषयासंगमलं तत्कायशोधनम् ॥१६॥॥
कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः ॥१६॥
निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ॥१७॥
कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥१७॥
हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥१८॥
हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत् ॥१८॥
पितामह त्वया नास्य यातुः शैवं परं पदम् ॥१९॥
प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥१९॥
इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥२०॥
समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥२०॥
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥२१॥
निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥२१॥
हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥२२॥
कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह ॥२२॥
संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥२३॥
शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥२३॥
ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥२४
तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥२४॥
पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥२५॥
विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥२५॥
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥२६॥
प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा ॥२६॥
कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥२७॥
दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥२७॥
नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥२८॥
कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥२८॥
तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ॥२९॥
विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥२९॥
स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥३०॥
बालार्कसदृशाकारां भासयंतीं दिशो दश ॥३०॥
ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ॥३१॥
आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥३१॥
महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ॥३२॥
शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥३२॥
स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् ॥३३॥
नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत् ॥३३॥
कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ॥३४॥
तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः ॥३४॥
तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ॥३५॥
समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥३५॥
ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥३६॥
विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत् ॥३६॥
षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥३७
कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥३७॥
तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥३८॥
प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥३८॥
कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥३९॥
ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥३९॥
वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥४०॥
हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥४०॥
ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् ॥४१॥
प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत् ॥४१॥
पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ॥४२॥
वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम् ॥४२॥
उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ॥४३॥
पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥४३॥
मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ॥४४॥
तत्र शंभुं समाराध्य मंडलस्थं सहांबया ॥४४॥
हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः ॥४४॥
भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ॥४५॥
कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥४५॥
इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ॥४६॥
पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥४६॥
स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥४७॥
ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥४७॥
भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥४८॥
भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥४८॥
विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥४९॥
स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥४९॥
तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥५०॥
शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥५०॥
विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ॥५१॥
जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत् ॥५१॥
स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ॥५२॥
बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत् ॥५२॥
आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ॥५३॥
शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥५३॥
अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥५४॥
तथैव तु गुणानेव पुनरस्योपपादयेत् ॥५४॥
सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥५५॥
अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च ॥५५॥
ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ॥५६॥
अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥५६॥
अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ॥५७॥
लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥५७॥
ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् ॥५८॥
शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥५८॥
ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ॥५९॥
पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥५९॥
पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् ॥६०॥
सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम् ॥६०॥
सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले ॥६१॥
प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि ॥६१॥
ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥६२॥
सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ॥६३॥
वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः ॥६३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP