वायवीयसंहिता उत्तर भागः - अध्यायः २८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ॥१॥
शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥१॥
सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ॥२॥
अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात् ॥२॥
अयने विषुवे चैव ग्रहणेषु विशेषतः ॥३॥
कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥३॥
मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ॥४॥
स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥४॥
ब्रह्महत्यादिदोषाणामतीव महतामपि ॥५॥
निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥५॥
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥६॥
माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम् ॥६॥
फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥७॥
चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥७॥
वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥८॥
ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥८॥
आषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥९॥
श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥९॥
श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥१०॥
प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥१०॥
आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ॥११॥
अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने ॥११॥
कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ॥१२॥
मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम् ॥१२॥
अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ॥१३॥
आस्थानं वा महापूजामधिकं वा समर्चनम् ॥१३॥
आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ॥१४
दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥१४॥
उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ॥१५॥
स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥१५॥
निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः ॥१६॥
शिवानले च विहते पुनस्सन्धानमाचरेत् ॥१६॥
य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ॥१७॥
तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥१७॥
एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ॥१८॥
दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति ॥१८॥
तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ॥१९॥
कालांतरेच्युतस्तस्मादौमं कौमारमेव च ॥१९॥
संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ॥२०॥
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥२०॥
पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ॥२१॥
श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत् ॥२१॥
अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ॥२२
पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥२२॥
अर्धार्धचरितो यस्तु देही देहक्षयात्परम् ॥२३॥
अंडांतं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥२३॥
संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ॥२४॥
अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥२४॥
पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ॥२५॥
तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥२५॥
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥२६॥
तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥२६॥
भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥२७॥
तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात् ॥२७॥
अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ॥२८॥
ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥२८॥
शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥२९॥
यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥२९॥
शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥३०॥
एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥३०॥
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥३१॥
तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥३१॥
शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥३२॥
नात्र निर्बंधयिष्यामो वयं केचन केनचित् ॥३२॥
निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥३३॥
रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥३३॥
संसारकारणं येषां न प्ररोढुमलं भवेत् ॥३४॥
प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥३४॥
शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥३५॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP