वायवीयसंहिता उत्तर भागः - अध्यायः २७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थंडिले ऽपि वा ॥१॥
वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे ॥१॥
आधायाग्निं विधानेन संस्कृत्य च ततः परम् ॥२॥
तत्राराध्य महादेवं होमकर्म समाचरेत् ॥२॥
कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ॥३॥
वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम् ॥३॥
कुण्डं विस्तारवन्निम्नं तन्मध्ये ऽष्टदलाम्बुजम् ॥४॥
चतुरंगुलमुत्सेधं तस्य द्व्यंगुलमेव वा ॥४॥
वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ॥५॥
मध्यं च मध्यमांगुल्या मध्यमोत्तमपर्वणोः ॥५॥
अंगुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ॥६॥
मेखलानां त्रयं वापि द्वयमेकमथापि वा ॥६॥
यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ॥७॥
अश्वत्थपत्रवद्योनिं गजाधारवदेव वा ॥७॥
मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणे ऽपि वा ॥८॥
शोभनामग्नितः किंचिन्निम्नामुन्मीलिकां शनैः ॥८॥
अग्रेण कुण्डाभिमुखीं किंचिदुत्सृज्य मेखलाम् ॥९
नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती ॥९॥
मंडलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ॥१०॥
कुण्डं च मृन्मयं वेदिमालिपेद्गोमयांबुना ॥१०॥
प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदंभसा ॥११॥
स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः ॥११॥
संप्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ॥१२॥
अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत् ॥१२॥
प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ॥१३॥
मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम् ॥१३॥
अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ॥१४॥
त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात् ॥१४॥
वह्निबीजं समुच्चार्य त्वादधीताग्निमासने ॥१५॥
योनिमार्गेण वा तद्वदात्मनः संमुखेन वा ॥१५॥
नियोगः प्रदेश सर्वं कुंडं कुर्याद्विचक्षणः ॥१६॥
स्वनाभ्यंतःस्थितं वह्निं तद्रंध्राद्विस्फुलिंगवद् ॥१६॥
निर्गम्य पावके बाह्ये लीनं बिंबाकृति स्मरेत् ॥१७॥
आज्यसंस्कारपर्यंतमन्वाधानपुरस्सरम् ॥१७॥
स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥१८॥
शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः ॥१८॥
न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् ॥१९॥
स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥१९॥
यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ॥२०॥
पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ॥२०॥
संसृज्य दर्भैस्तौ वह्नौ संताप्य प्रोक्षयेत्पुनः ॥२१॥
पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः ॥२१॥
जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ॥२२॥
भ्रुंस्तुंब्रुश्रुं क्रमेणैव पुंड्रंद्रमित्यतः परम् ॥२२॥
बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ॥२३॥
त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया ॥२३॥
रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ॥२४॥
अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ॥२४॥
स्वबीजानन्तरं वाच्या स्वाहांतञ्च यथाक्रमम् ॥२५॥
जिह्वामंत्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात् ॥२५
रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ॥२६॥
सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत् ॥२६॥
एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् ॥२७॥
तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् ॥२७॥
दीपान्तं परिषिच्याथ समिद्धोमं समाचरेत् ॥२७॥
ताः पालाश्यः परा वापि याज्ञिया द्वादशांगुलाः ॥२८॥
अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः ॥२८॥
दशांगुला वा विहिताः कनिष्ठांगुलिसंमिताः ॥२९॥
प्रादेशमात्रा वालाभे होतव्याः सकला अपि ॥२९॥
दूर्वापत्रसमाकारां चतुरंगुलमायताम् ॥३०॥
दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः ॥३०॥
लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा ॥३१॥
सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे ॥३१॥
दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा ॥३२॥
होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम् ॥३२॥
श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा ॥३३॥
तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ॥३३॥
द्रव्येणैकेन वा ऽलाभे जुहुयाच्छ्रद्धया पुनः ॥३४॥
प्रायश्चित्ताय जुहुयान्मंत्रयित्वाहुतित्रयम् ॥३४॥
ततो होमविशिष्टेन घृतेनापूर्य वै स्रुचम् ॥३५॥
निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम् ॥३५॥
सदर्भेन समाच्छाद्य मूलेनांजलिनोत्थितः ॥३६॥
वौषडंतेन जुहुयाद्धारां तु यवसंमिताम् ॥३६॥
इत्थं पूर्णाहुतिं कृत्वा परिषिंचेच्च पूर्ववत् ॥३७॥
तत उद्वास्य देवेशं गोपयेत्तु हुताशनम् ॥३७॥
तमप्युद्वास्य वा नाभौ यजेत्संधाय नित्यशः ॥३८॥
अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना ॥३८॥
वागीशीगर्भसंभूतं संस्कृत्य विधिवद्यजेत् ॥३९॥
अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च ॥३९॥
पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः ॥४०॥
संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदंभसा ॥४०॥
प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ॥४१॥
आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ ॥४१॥
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥४२॥
कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥४२॥
त्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् ॥४३॥
मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम् ॥४३॥
रक्तं रक्ताम्बरालेपं माल्यभूषणभूषितम् ॥४४॥
सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम् ॥४४॥
शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ॥४५॥
तोमरं तालवृंतं च घृतपात्रं तथेतरैः ॥४५॥
जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ॥४६॥
नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥४६
शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम् ॥४७॥
पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम् ॥४७॥
अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु ॥४८॥
आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः ॥४८॥
रमित्यनेन बीजेन परिषिंचेत्ततः परम् ॥४९॥
ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च ॥४९॥
तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् ॥५०॥
धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित् ॥५०
साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ॥५१॥
कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥५१॥
संपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् ॥५२॥
अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥५२॥
बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ॥५३॥
शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा ॥५३॥
वैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च ॥५४॥
कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥५४
न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ॥५५॥
उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥५५॥
पिंडीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमंत्रतः ॥५६॥
अपक्वमतिपाक्वं च संत्यज्य भसितं सितम् ॥५६॥
आदाय वा समालोड्य भस्माधारे विनिक्षिपेत् ॥५७॥
तैजसं दारवं वापि मृन्मयं शैलमेव च ॥५७॥
अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ॥५८॥
समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत् ॥५८॥
न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् ॥५९॥
न संस्पृशेच्च नीचांगैर्नोपेक्षेत न लंघयेत् ॥५९॥
तस्माद्भसितमादाय विनियुंजीत मन्त्रतः ॥६०॥
कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत् ॥६०॥
भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ॥६१॥
उद्वासने कृते यस्माच्चण्डभस्म प्रजापते ॥६१॥
अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ॥६२॥
स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥६२
अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्डले ॥६३॥
विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥६३॥
विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ॥६४॥
तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत् ॥६४॥
ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ॥६५॥
ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम् ॥६५॥
निवेदितं च वा देवे तच्छेषं चात्मशुद्धये ॥६६॥
श्रद्दधानो न लोभेन न चण्डाय समर्पितम् ॥६६॥
गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः ॥६७॥
न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः ॥६७॥
भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् ॥६८॥
कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः ॥६८॥
रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् ॥६९॥
शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम् ॥६९॥
भक्ष्यभोज्यांबरालेपपुष्पमालादिकं तथा ॥७०॥
मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम् ॥७०॥
ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत् ॥७१॥
गृहस्थो भार्यया सार्धं तदन्ये ऽपि तु केवलाः ॥७१॥
प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत् ॥७२॥
प्रणम्य मनसां देवं सांबं सगणमव्ययम् ॥७२॥
देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः ॥७३॥
शंखादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत् ॥७३॥
ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगंधिभिः ॥७४॥
निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम् ॥७४॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशोऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP