वायवीयसंहिता उत्तर भागः - अध्यायः २३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
व्याख्यां पूजाविधानस्य प्रवदामि समासतः ॥१॥
शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥१॥
अंगमभ्यंतरं यागमग्निकार्यावसानकम् ॥२॥
विधाय वा न वा पश्चाद्बहिर्यागं समाचरेत् ॥२॥
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ॥३॥
ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥३॥
दक्षिणे चोत्तरे चैव नंदीशं सुयशं तथा ॥४॥
आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥४॥
आराधनादिकैर्युक्तस्सिंहयोगासनादिकम् ॥५॥
पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥५॥
तस्योपरि शिवं ध्यायेत्सांबं सर्वमनोहरम् ॥६॥
सर्वलक्षणसंपन्नं सर्वावयवशोभनम् ॥६॥
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ॥७॥
रक्तास्यपाणिचरणं कुंदचंद्रस्मिताननम् ॥७॥
शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् ॥८॥
चतुर्भुजमुदाराङ्गं चारुचंद्रकलाधरम् ॥८॥
वरदाभयहस्तं च मृगटंकधरं हरम् ॥९॥
भुजंगहारवलयं चारुनीलगलांतरम् ॥९॥
सर्वोपमानरहितं सानुगं सपरिच्छदम् ॥१०॥
ततः संचिंतयेत्तस्य वामभागे महेश्वरीम् ॥१०॥
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥११॥
पूर्णचंद्राभवदनां नीलकुंचितमूर्धजाम् ॥११॥
नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् ॥१२॥
अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम् ॥१२॥
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ॥१३॥
सर्वाभरणसंपन्नां ललाटतिलकोज्ज्वलाम् ॥१३॥
विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम् ॥१४॥
सर्वतो ऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥१४॥
हेमारविंदं विलसद्दधानां दक्षिणे करे ॥१५॥
दंडवच्चापरं हस्ते न्यस्यासीनां महासने ॥१५॥
पाशविच्छेदिकां साक्षात्सच्चिदानंदरूपिणीम् ॥१६॥
एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥१६॥
सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् ॥१७॥
अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥१७॥
शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ॥१८॥
षड्विंशकाभिधानां वा श्रीकंठाख्यामथापि वा ॥१८॥
मन्त्रन्यासादिकां चापि कृत्वा स्वस्यां तनौ यथा ॥१९॥
अस्यां मूर्तौ मूर्तिमंतं शिवं सदसतः परम् ॥१९॥
ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्तयेद्धिया ॥२०॥
समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥२०॥
भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ॥२१॥
इत्थमंगे स्वतंत्रे वा योगे ध्यानमये शुभे ॥२१॥
अग्निकार्यावसानं च सर्वत्रैव समो विधिः ॥२२॥
अथ चिंतामयं सर्वं समाप्याराधनक्रमम् ॥२२॥
लिंगे च पूजयेद्देवं स्थंडिले वानले ऽपि वा ॥२३

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पूजाविधानव्याख्यानवर्णनं नाम त्रयोविंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP