वायवीयसंहिता उत्तर भागः - अध्यायः १७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् ॥१॥
षडध्वशुद्धिं कुर्वीत सर्वबंधविमुक्तये ॥१॥
कलां तत्त्वं च भुवनं वर्णं पदमतः परम् ॥२॥
मंत्रश्चेति समासेन षडध्वा परिपठ्यते ॥२॥
निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः ॥३॥
व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः ॥३॥
शिवतत्त्वादिभूम्यंतं तत्त्वाध्वा समुदाहृतः ॥४॥
षड्विंशत्संख्ययोपेतः शुद्धाशुद्धोभयात्मकः ॥४॥
आधाराद्युन्मनांतश्च भुवनाध्वा प्रकीर्तितः ॥५॥
विना भेदोपभेदाभ्यां षष्टिसंख्यासमन्वितः ॥५॥
पञ्चाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः ॥६॥
अनेकभेदसंपन्नः पदाध्वा समुदाहृतः ॥६॥
सर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया ॥७॥
यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः ॥७॥
मंत्राध्वनि न गण्येत तथासौ मंत्रनायकः ॥८॥
कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम् ॥८॥
न वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् ॥९॥
षड्विधस्याध्वनो रूपं न येन विदितं भवेत् ॥९॥
व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ॥१०॥
तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा ॥१०॥
यथावदवगम्यैव कुर्यादध्वविशोधनम् ॥११॥
कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा ॥११॥
द्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम् ॥१२॥
ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः ॥१२॥
प्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत् ॥१३॥
तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः ॥१३॥
अर्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ॥१४॥
पुरतः कल्पिते वाथ मंडले वर्णिमंडिते ॥१४॥
स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः ॥१५॥
तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः ॥१५॥
नम आद्यैर्यकरांतैः कल्पयेत्कल्पवित्तमः ॥१६॥
ईशानं मध्यमे कुंभे पुरुषं पुरतः स्थिते ॥१६॥
अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे ॥१७॥
रक्षां विधाय मुद्रा च बद्ध्वा कुंभाभिमंत्रणम् ॥१७॥
कृत्वा शिवानलैर्होमं प्रारभेत्यथा पुरा ॥१८॥
यदर्धं पायसं पूर्वं होमार्थं परिकल्पितम् ॥१८॥
हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् ॥१९॥
तर्पणांतं च मंत्राणां कृत्वा कर्म यथा पुरा ॥१९॥
हुत्वा पूर्णाहुतिं तेषां ततः कुर्यात्प्रदीपनम् ॥२०॥
ओंकारादनु हुंकारं ततो मूलं फडंतकम् ॥२०
स्वाहांतं दीपने प्राहुरंगानि च यथाक्रमम् ॥२१॥
तेषामाहुतयस्तिस्रो देया दीपनकर्मणि ॥२१॥
मंत्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः ॥२२॥
त्रिगुणं त्रिगुणी कृत्य द्विजकन्याकृतं सितम् ॥२२॥
सूत्रं सूत्रेण संमंत्र्य शिखाग्रे बंधयेच्छिशोः ॥२३॥
चरणांगुष्ठपर्यंतमूर्ध्वकायस्य तिष्ठतः ॥२३॥
लंबयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् ॥२४॥
शांतया मुद्रयादाय मूलमंत्रेण मंत्रवित् ॥२४॥
हुत्वाहुतित्रयं तस्यास्सान्निध्यमुपकल्पयेत् ॥२५॥
हृदि संताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत् ॥२५॥
चैतन्यं समुपादाय द्वादशांते निवेद्य च ॥२६॥
सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा ॥२६॥
अवगुंठ्याथ तत्सूत्रं शिष्यदेहं विचिंतयेत् ॥२७॥
मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम् ॥२७॥
विषयेन्द्रियदेहादिजनकं तस्य भावयेत् ॥२८॥
व्योमादिभूतरूपिण्यः शांत्यतीतादयः कलाः ॥२८॥
सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः ॥२९॥
अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात् ॥२९॥
ततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत् ॥३०॥
कलाव्याप्तिं मलादौ च हुत्वा संदीपयेत्कलाः ॥३०॥
शिष्यं शिरसि संताड्य सूत्रं देहे यथाक्रमम् ॥३१॥
शांत्यतीतपदे सूत्रं लाञ्छयेन्मंत्रमुच्चरन् ॥३१॥
एवं कृत्वा निवृत्त्यन्तं शांत्यतीतमनुक्रमात् ॥३२॥
हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत् ॥३२॥
देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् ॥३३॥
सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः ॥३३॥
शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् ॥३४॥
भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत् ॥३४॥
अपरे मण्डले दद्यात्पञ्चगव्यं तथा गुरुः ॥३५॥
सो ऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत् ॥३५
तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा ॥३६॥
प्रदद्याद्दंतपवनं यथाशास्त्रोक्तलक्षणम् ॥३६॥
अग्रेण तस्य मृदुना प्राङ्मुखो वाप्युदङ्मुखः ॥३७॥
वाचं नियम्य चासीनश्शिष्यो दंतान्विशोधयेत् ॥३७॥
प्रक्षाल्य दंतपवनं त्यक्त्वाचम्य शिवं स्मरेत् ॥३८॥
प्रविशेद्देशिकादिष्टः प्रांजलिः शिवमण्डलम् ॥३८॥
त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि ॥३९॥
प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम् ॥३९॥
अशस्ताशामुखे तस्मिन्गुरुस्तद्दोषशांतये ॥४०॥
शतमर्धं तदर्धं वाजुहुयान्मूलमन्त्रतः ॥४०॥
ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् ॥४१॥
देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत् ॥४१॥
अहतास्तरणास्तीर्णे स दर्भशयने शुचिः ॥४२॥
मंत्रिते ऽन्तः शिवं ध्यायञ्शयीत प्राक्छिरा निशि ॥४२॥
शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः ॥४३॥
आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा ॥४३॥
रेखात्रयं च परितो भस्मना तिलसर्षपैः ॥४४॥
कृत्वास्त्रजप्तैस्तद्वाह्ये दिगीशानां बलिं हरेत् ॥४४॥
शिष्यो ऽपि परतो ऽनश्नन्कृत्वैवमधिवासनम् ॥४५॥
प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत् ॥४५॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं नाम सप्तदशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP