वायवीयसंहिता उत्तर भागः - अध्यायः ११

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ईश्वर उवाच
अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् ॥१॥
विदुषां द्विजमुख्यानां वर्णधर्मसमासतः ॥१॥
त्रिः स्नानं चाग्निकार्यं च लिंगार्चनमनुक्रमम् ॥२॥
दानमीश्ररभावश्च दया सर्वत्र सर्वदा ॥२॥
सत्यं संतोषमास्तिक्यमहिंसा सर्वजंतुषु ॥३॥
ह्रीश्रद्धाध्ययनं योगस्सदाध्यापनमेव च ॥३॥॥
व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा ॥४॥
शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम् ॥४॥
निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् ॥५॥
पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः ॥५॥
पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ॥६॥
अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥६॥
सर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् ॥७॥
तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥७॥
मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ॥८॥
सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥८॥
क्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च ॥९॥
ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥९॥
सर्वसंगनिवृत्तिश्च दशैतानि विशेषतः ॥१०॥
लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥१०॥
वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ॥११॥
रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥११॥
अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ॥१२॥
वैश्यस्य च विशेषेण मया नात्र विधीयते ॥१२॥
रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ॥१३॥
दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥१३॥
अविश्वासश्च सर्वत्र विश्वासो मम योगिषु ॥१४॥
स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥१४॥
सदा संचारितैश्चारैर्लोकवृत्तांतवेदनम् ॥१५॥
सदास्त्रधारणं चैव भस्मकंचुकधारणम् ॥१५॥
राज्ञां ममाश्रमस्थानामेष धर्मस्य संग्रहः ॥१६॥
गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते ॥१६॥
शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते ॥१७॥
उद्यानकरणं चैव मम क्षेत्रसमाश्रयः ॥१७॥
धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते ॥१८॥
ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम् ॥१८॥
स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यस्सनातनः ॥१९॥
ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत् ॥१९॥
या नारी भर्तृशुश्रूषां विहाय व्रततत्परा ॥२०॥
सा नारी नरकं याति नात्र कार्या विचारणा ॥२०॥
अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् ॥२१॥
व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम् ॥२१॥
ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा ॥२२॥
शांतिर्मौनं क्षमा नित्यं संविभागो यथाविधि ॥२२॥
अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः ॥२३॥
एकादश्यां च विधिवदुपवासोममार्चनम् ॥२३॥
इति संक्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् ॥२४॥
ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम् ॥२४॥
तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि ॥२५॥
शूद्राणामथ नारीणां धर्म एष सनातनः ॥२५॥
ध्येयस्त्वयाहं देवेशि सदा जाप्यः षडक्षरः ॥२६॥
वेदोक्तमखिलं धर्ममिति धर्मार्थसंग्रहः ॥२६॥
अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः ॥२७॥
भावातिशयसंपन्नाः पूर्वसंस्कारसंयुताः ॥२७॥
विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि ॥२८॥
पापैर्न ते विलिंपंते १ पद्मपत्रमिवांभसा ॥२८॥
तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् ॥२९॥
मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणात् ॥२९॥
नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् ॥३०॥
न विधिर्न निषेधश्च तेषां मम यथा तथा ॥३०॥
तथेह परिपूर्णस्य साध्यं मम न विद्यते ॥३१॥
तथैव कृतकृत्यानां तेषामपि न संशयः ॥३१॥
मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः ॥३२॥
रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥३२॥
ममानुशासनं यद्वद्ब्रह्मादीनां प्रवर्तकम् ॥३३॥
तथा नराणामन्येषां तन्नियोगः प्रवर्तकः ॥३३॥
ममाज्ञाधारभावेन सद्भावातिशयेन च ॥३४॥
तदालोकनमात्रेण सर्वपापक्षयो भवेत् ॥३४॥
प्रत्ययाश्च प्रवर्तंते प्रशस्तफलसूचकाः ॥३५॥
मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः ॥३५॥
कंपस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया ॥३६॥
आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥३६॥
स तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः ॥३७॥
मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥३७॥
यथायोग्निसमावेशान्नायो भवति केवलम् ॥३८॥
स तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥३८॥
हस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् ॥३९॥
प्राकृतानिव मन्वानो नावजानीत पंडितः ॥३९॥
अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ॥४०॥
आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥४०॥
ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् ॥४१॥
मत्तोन्यदनपेक्षाणामुद्धृतानां महात्मनाम् ॥४१॥
अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा ॥४२॥
गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम् ॥४२॥
अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् ॥४३॥
मयि चित्तसमासंगो येन केनापि हेतुना ॥४३॥
उपमन्युरुवाच
इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना ॥४४॥
हिताय जगतामुक्तो ज्ञानसारार्थसंग्रहः ॥४४॥
विज्ञानसंग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः ॥४५॥
सेतिहासपुराणानि विद्या व्याख्यानविस्तरः ॥४५॥
ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् ॥४६॥
साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः ॥४६॥
गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ॥४७
लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः ॥४७
साधनं शिवमंत्राद्यं साध्यं शिवसमानता ॥४८॥
षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥४८॥
प्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः ॥४९॥
बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत् ॥४९॥
रतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात् ॥५०॥
न कर्म करणीयं हि बहिस्तस्य महात्मनाः ॥५०॥
ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः ॥५१॥
नांतर्न च बहिः कृष्ण कृत्यमस्ति कदाचन ॥५१॥
तस्मात्क्रमेण संत्यज्य बाह्यमाभ्यंतरं तथा ॥५२॥
ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत् ॥५२॥
नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा ॥५३॥
एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा ॥५३॥
तस्मात्कर्माण्यकृत्वा वा कृत्वा वांतर्बहिःक्रमात् ॥५४॥
येन केनाप्युपायेन शिवे चित्तं निवेशयेत् ॥५४॥
शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् ॥५५॥
परत्रेह च सर्वत्र निर्वृतिः परमा भवेत् ॥५५॥
इहोन्नमः शिवायेति मंत्रेणानेन सिद्धयः ॥५६॥
स तस्मादधिगंतव्यः परावरविभूतये ॥५६॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिवज्ञानवर्णनं नामैकादशो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP