वायवीयसंहिता उत्तर भागः - अध्यायः १

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ओं
नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥१॥
गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे ॥१॥॥
सूत उवाच
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥२॥
नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥२॥
ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥३॥
अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥३॥
कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥४॥
भगवंतमुपायांतं समीक्ष्य समुपाविशन् ॥४॥
अथासौ नियमस्यांते भगवानम्बरोद्भवः ॥५॥
मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥५॥
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥६॥
श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥६॥
तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥७॥
विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥७॥
इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥८॥
विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥८॥
ऋषय ऊचुः
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥९॥
क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥९॥
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥१०॥
धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥१०॥
प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ॥११॥
कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥११॥
वायुरुवाच
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ॥१२॥
निंदयन्निव मानुष्यं देहशुद्धिं चकार सः ॥१२॥
पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ॥१३॥
आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥१३॥
भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् ॥१४॥
रुद्राक्षमालाभरणं जटामंडलमंडितम् ॥१४॥
तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ॥१५॥
शिवध्यानरतं शांतमुपमन्युं महाद्युतिम् ॥१५॥
नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ॥१६॥
बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ॥१६॥
स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः ॥१६॥
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ॥१७॥
नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥१७॥
तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ॥१८॥
भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥१८॥
अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ॥१९॥
कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥१९॥
तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ॥२०॥
दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥२०॥
ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ॥२१॥
तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम् ॥२१॥
तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः ॥२२॥
श्रिया परमया युक्तस्सांबश्च सगणश्शिवः ॥२२॥
वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ॥२३॥
स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः ॥२३॥
सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ॥२४॥
तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै ॥२४॥
यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः ॥२५॥
तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः ॥२५॥
तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ॥२६
महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात् ॥२६॥
य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ॥२७॥
स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥२७॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP