संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
चत्वारिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - चत्वारिंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
सर्वसारात् सारतरं ततः सारतरान्तरम् । इदमन्तिमत्यन्तं श्रृणु प्रकरणं मुदा ॥१॥
ब्रह्मैव सर्वमेवेदं ब्रह्मैवान्यन्न किञ्चन । निश्चयं दृढमाश्रित्य सर्वत्र सुखमास्व ह ॥२॥
ब्रह्मैव सर्वभुवनं भुवनं नाम सन्त्यज । अहं ब्रह्मेति निश्चित्य अहंभावं परित्यज ॥३॥
सर्वमेव लयं याति स्वयमेव पतत्रिवत् । स्वयमेव लयं याति सुप्तहस्तस्थपद्मवत् ॥४॥
न त्वं नाहं न प्रपञ्चः सर्वं ब्रह्मैव केवलम् । न भूतं न च कार्यं च सर्वं ब्रह्मैव केवलम् ॥५॥
न दैवं न च कार्याणि न देहं नेन्द्रियाणि च । न जाग्रन्न च वा स्वप्नो न सुषुप्तिर्न तुर्यकम् ॥६॥
इदं प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चिनु । सर्वं मिथ्या सदा मिथ्या सर्वं ब्रह्मेति निश्चिनु ॥७॥
सदा ब्रह्मविचारं च सर्वं ब्रह्मेति निश्चिनु । तथा द्वैतप्रतीतिश्च सर्वं ब्रह्मेति निश्चिनु ॥८॥
सदाहं भावरूपं च सर्वं ब्रह्मेति निश्चिनु । नित्यानित्यविवेकं च सर्वं ब्रह्मेति निश्चिनु ॥९॥
भावाभावप्रतीतिं च सर्वं ब्रह्मेति निश्चिनु । गुणदोषविभागं च तैसर्वं ब्रह्मेति निश्चिनु ॥१०॥
कालाकालविभागं च सर्वं ब्रह्मेति निश्चिनु । अहं जीवेत्यनुभवं तैसर्वं ब्रह्मेति निश्चिनु ॥११॥
अहं मुक्तोऽस्म्यनुभवं सर्वं ब्रह्मेति निश्चिनु । सर्वं ब्रह्मेति कलनं तैसर्वं ब्रह्मेति निश्चिनु ॥१२॥
सर्वं नास्तीति वार्ता च सर्वं ब्रह्मेति निश्चिनु । देवतान्तरसत्ताकं तैसर्वं ब्रह्मेति निश्चिनु ॥१३॥
देवतान्तरपूजा च सर्वं ब्रह्मेति निश्चिनु । देहोऽहमिति सङ्कल्पं तैसर्वं ब्रह्मेति निश्चिनु ॥१४॥
ब्रह्माहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । गुरुशिष्यादि सङ्कल्पं तैसर्वं ब्रह्मेति निश्चिनु ॥१५॥
तुल्यातुल्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । वेदशास्त्रादि सङ्कल्पं तैसर्वं ब्रह्मेति निश्चिनु ॥१६॥
चित्तसत्तादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । बुद्धिनिश्चयसङ्कल्पं तैसर्वं ब्रह्मेति निश्चिनु ॥१७॥
मनोविकल्पसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । अहंकारादि सङ्कल्पं तैसर्वं ब्रह्मेति निश्चिनु ॥१८॥
पञ्चभूतादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । शब्दादिसत्तासङ्कल्पं तैसर्वं ब्रह्मेति निश्चिनु ॥१९॥
दृग्वार्तादिकसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । कर्मेन्द्रियादिसङ्कल्पं तैसर्वं ब्रह्मेति निश्चिनु ॥२०॥
वचनादानसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । मुनीन्द्रोपेन्द्रसङ्कल्पं तैसर्वं ब्रह्मेति निश्चिनु ॥२१॥
मनोबुद्ध्यादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । संकल्पाध्यास इत्यादि तैसर्वं ब्रह्मेति निश्चिनु ॥२२॥
रुद्रक्षेत्रादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु । प्राणादिदशसङ्कल्पं तैसर्वं ब्रह्मेति निश्चिनु ॥२३॥
माया विद्या देहजीवाः सर्वं ब्रह्मेति निश्चिनु । स्थूलव्यष्ट्यादिसङ्कल्पं तैसर्वं ब्रह्मेति निश्चिनु ॥२४॥
सूक्ष्मव्यष्टिसमष्ट्यादि तैसर्वं ब्रह्मेति निश्चिनु । व्यष्ट्यज्ञानादिसङ्कल्पं तैसर्वं ब्रह्मेति निश्चिनु ॥२५॥
विश्ववैश्वानरत्वं च तैसर्वं ब्रह्मेति निश्चिनु । जसप्राज्ञमेदं च तैसर्वं ब्रह्मेति निश्चिनु ॥२६॥
वाचार्थं चापि लक्ष्यार्थं सर्वं ब्रह्मेति निश्चिनु । जहल्लक्षणयानैक्यं अजहल्लक्षणा ध्रुवम् ॥२७॥
भागत्यागेन नित्यैक्यं सर्वं ब्रह्म उपाधिकम् । लक्ष्यं च निरुपाध्यैक्यं सर्वं ब्रह्मेति निश्चिनु ॥२८॥
एवमाहुर्महात्मानः सर्वं ब्रह्मेति केवलम् । सर्वमन्तः परित्यज्य अहं ब्रह्मेति भावय ॥२९॥
असङ्कलितकापिलैर्मधुहराक्षिपूज्याम्बुज -
प्रभाङ्घ्रिजनिमोत्तमो परिषिचेद्यदिन्दुप्रभम् ।
तं डिण्डीरनिभोत्तमोत्तम महाखण्डाज्यदध्ना परं
क्षीराद्यैरभिषिच्य मुत्किपरमानन्दं लभे शाम्भवम् ॥३०॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे चित्तवृत्तिनिरोधप्रकरणं नाम चत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP