संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
द्वादशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - द्वादशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
देहमुक्तिप्रकरणं निदाघ शृणु दुर्लभम् । त्यक्तात्यक्तं न स्मरति विदेहान्मुक्त एव सः ॥१॥
ब्रह्मरूपः प्रशान्तात्मा नान्यरूपः सदा सुखी । स्वस्वरूपो महामौनी विदेहा .......  ....... ॥२॥
सर्वात्मा सर्वभूतात्मा शान्तात्मा मुक्तिवर्जितः । एकात्मवर्जितः साक्षी विदेहा .......  ....... ॥३॥
लक्ष्म्यात्मा लालितात्माहं लीलात्मा स्वात्ममात्रकः । तूष्णीमात्मा स्वभावात्मा विदेहा .......  ....... ॥४॥
शुभ्रात्मा स्वयमात्माहं सर्वात्मा स्वात्ममात्रकः । अजात्मा चामृतात्मा हि विदेहा .......  ....... ॥५॥
आनन्दात्मा प्रिय़ःस्वात्मा मोक्षात्मा कोऽपि निर्णयः । इत्येवमिति निध्यायी विदेहा .......  ....... ॥६॥
ब्रह्मैवाहं चिदेवाहं एकं वापि न चिन्त्यते । चिन्मात्रेणैव यस्तिष्ठेद्विदेहा .......  ....... ॥७॥
निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयः । आनन्दभूरिदेहस्तु विदेहा .......  ....... ॥८॥
सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति । अहं ब्रह्मास्मि नान्योस्मि विदेहा .......  ....... ॥९॥
किञ्चित् क्कचित् कदाचिच्च आत्मानं न स्मरत्यसौ । स्वस्वभावेन यतिष्ठेद्विदेहा .......  ....... ॥१०॥
अहमात्मा परो ह्यात्मा चिदात्माहं न चिन्त्यते । स्थास्यामीत्यपियो युक्तो विदेहा .......  ....... ॥११॥
तूष्णीमेव स्थितस्तूष्णीं सर्वं तूष्णीं न किञ्चन । अहमर्थपरित्यक्तो विदेहा .......  ....... ॥१२॥
परमात्मा गुणातीतः सर्वात्मापि न संमतः । सर्वभावान्महात्मा यो विदेहा .......  ....... ॥१३॥
कालभेदं  देशभेदं वस्तुभेदं स्वभेदकम् । किञ्चिद्भेदं न यस्यास्ति विदेहा .......  ....... ॥१४॥
अहं त्वं तदिदं सो‌ऽयं किञ्चिद्वापि न विद्यते । अत्यन्तसुखमात्रोऽहं विदेहा .......  ....... ॥१५॥
निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः । शून्यात्मा सूक्ष्मरूपो यो विदेहा .......  ....... ॥१६॥
विश्वःत्मा विश्वहीनात्मा कालात्मा कालहेतुकः । देवात्मा देवहीनो यो विदेहा .......  ....... ॥१७॥
मःत्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः । केवलात्मा परात्मा विदेहा .......  ....... ॥१८॥
सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः । सर्वेषामिति यस्तूक्तो विदेहा .......  ....... ॥१९॥
सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः । स्थास्यामीति न यस्यात्नो विदेहा .......  ....... ॥२०॥
सर्व नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा । प्रबुद्धो नास्ति यस्यान्तो विदेहा .......  ....... ॥२१॥
केवलं परमात्मा यः केवलं ज्ञानविग्रहः । सत्तामात्रस्वरूपो यो विदेहा .......  ....... ॥२२॥
जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति । ब्रह्मैवेति न यस्यान्तो विदेहा .......  ....... ॥२३॥
ब्रह्मैव सर्वमेवाहं नान्यत् किञ्चिज्जगद्भवेत् । इत्येवं निश्चयो भावः विदेहा .......  ....... ॥२४॥
इदं चैतन्यभेवेति अहं चैतन्यमेव हि । इति निश्चयशून्यो यो(?) विदेहा .......  ....... ॥२५॥
चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः । सुखमात्रान्तरङ्गो यो विदेहा .......  ....... ॥२६॥
अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः । तुर्यातीतः परानन्दो विदेहा .......  ....... ॥२७॥
नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः । परब्रह्मस्वरूपात्मा विदेहा .......  ....... ॥२८॥
तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः । अशुभाशुभशान्तात्मा विदेहा .......  ....... ॥२९॥
बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः । प्रपञ्चात्मा परो ह्यात्मा विदेहा .......  ....... ॥३०॥
सर्वत्र परिपूर्णात्मा सर्वदा च परात् परः । अन्तरात्मा ह्यनन्तात्मा विदेहा .......  ....... ॥३१॥
अबोधबोधहीनात्मा अजडो जडवर्जितः । अतत्वातत्वसर्वात्मा विदेहा .......  ....... ॥३२॥
अममाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः । अभूतो भूत एवात्मा विदेहा .......  ....... ॥३३॥
चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदंबरः । चिन्मात्ररूप एवात्मा विदेहा .......  ....... ॥३४॥
सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः । सच्चिदानन्दपूर्णात्मा विदेहा .......  ....... ॥३५॥
सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः । सदाखण्डैकरूपात्मा विदेहा .......  ....... ॥३६॥
प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः । नित्यज्ञानपरानन्दो विदेहा .......  ....... ॥३७॥
यस्य देहः क्कचिन्नास्ति यस्य किञ्चित् स्मृतिश्च न । सदात्मा ह्यात्मनि स्वस्थो विदेहा .......  ....... ॥३८॥
यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः । योगात्मा योगयुक्तात्मा विदेहा .......  ....... ॥३९॥
चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि । गुणागुणविकारान्तो विदेहा .......  ....... ॥४०॥
कालदेशादि नास्त्यन्तो न ग्राह्यो नास्मृतिः पर । निश्चयं च परित्यक्तो विदेहा .......  ....... ॥४१॥
भूमानन्दापरानन्दो भोगानन्दविवर्जितः । साक्षी च साक्षिहीनश्च विदेहा .......  ....... ॥४२॥
सोऽपि कोऽपि न सो कोऽपि किञ्चित् किञ्चिन्न किञ्चन ।
आत्मानात्मा चिदात्मा च चिदचिच्चाहमेव च ॥४३॥
यस्थ प्रपञ्चश्चानात्मा ब्रह्माकारमपीह न । स्वस्वरूपः स्वयंज्योतिर्विदेहा .......  ....... ॥४४॥
वाचामगोचरानन्दः सर्वेन्दियविवर्जितः । अतीतातीतभावो यो विदेहा .......  ....... ॥४५॥
चित्तवृत्तेरतीतो यश्चित्तवृत्तिर्न भासकः । सर्ववृत्तिविहीनो यो विदेहा .......  ....... ॥४६॥
तस्मिन् काले विदेहो यो देहस्मरणवर्जितः । न स्थूलो न कृशो वापि विदेहा .......  ....... ॥४७॥
ईषन्मात्रस्थितो यो वै सदा सर्वविवर्जितः । ब्रह्ममात्रेण यस्तिष्ठेत् विदेहा .......  ....... ॥४८॥
परं ब्रह्म परानन्दः परमात्मा परात् परः । परैरदृष्टाबाह्यान्तो विदेहा .......  ....... ॥४९॥
शुद्धवेदान्तसारोऽयं शुद्धसत्वात्मनि स्थितः । तद्भेदमपि यस्त्यक्तो विदेहा .......  ....... ॥५०॥
ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनम् । ब्रह्म मृतरसे मग्नो विदेहा .......  ....... ॥५१॥
ब्रह्मामृतरसाधारो ब्रह्मामृतरसः स्वयम् । स्वह्मामृतरसे तृप्तो विदेहा .......  ....... ॥५२॥
ब्रह्मानन्दपरानन्दो ब्रह्मानन्दरसप्रभः । ब्रह्मानदपरं ज्योतिर्विदेह .......  ....... ॥५३॥
ब्रह्मानन्दपरानन्दो ब्रह्मामृत्शिवार्चनम् । ब्रह्मानन्दः सदानन्दो विदेहा .......  ....... ॥५४॥
व्रह्मानन्दानुभावो यो ब्रह्मामृतशिवार्चनम् । ब्रह्मानन्दरसप्रीतो विदेहा .......  ....... ॥५५॥
ब्रह्मानन्दरसोद्वाहो ब्रह्मामृतकुटुम्बकः । ब्रह्मानन्दजनैर्युक्तो विदेहा .......  ....... ॥५६॥
ब्रह्मामृतवरे वासो ब्रह्मानन्दालये स्थितः । ब्रह्मामृतजपो यस्य विदेहा .......  ....... ॥५७॥
ब्रह्मानन्दशरीरान्तो ब्रह्मानन्देन्द्रियः क्कचित् । ब्रह्मामृतमयी विद्या विदेहा .......  ....... ॥५८॥
ब्रह्मनन्दमदोन्मत्तो ब्रह्मामृतरसंभरः । ब्रह्मात्मनि सदा स्वस्थो विदेहा .......  ....... ॥५९॥
देहमुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् । मयोक्तं ते महायोगिन् विदेहः श्रवणाद्भवेत् ॥६०॥
स्कन्दः -
अनाथ नाथ ते पदं भजाम्युमासनाथ सः
न्निशीथनाथमौलिसंम्फुटाललाटसङ्गज -
स्फुलिङ्गदग्धमन्मथं प्रमाथनाथ पाहि माम् ॥६१॥
विभूतिभूषगात्र ते त्रिनेत्रमित्रतामियात्
मनःसरोरुहं क्षणं तथेक्षणेन मे सदा ।
प्रबन्धसंसृतिभ्रमद्भ्रमज्जनौघसन्ततौ
न वेद वेदमौलिरप्यपास्तदुःखसन्ततिम् ॥६२॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे देहमुक्तिप्रकरणवर्णनं नाम द्वादशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP