संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
एकोनत्रिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - एकोनत्रिंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
परं ब्रह्म प्रवक्ष्यामि निर्विकल्पं निरामयम् । तदेवाहं न सन्देहः सर्वं ब्रह्मैव केवलम् ॥१॥
चिन्मात्रममलं शान्तं सच्चिदानन्दविग्रहम् । आनन्दं परमानन्दं निर्विकल्पं निरञ्जनम् ॥२॥
गुणातीतं जनातीतवस्थातीतमव्ययम् । एवं भावय चैतन्यमहं ब्रह्मास्मि सोऽस्म्यहम् ॥३॥
सर्वातीतस्वरूपोऽस्मि सर्वशब्दार्थवर्जितः । सत्योऽहं सर्वहन्ताहं शुद्धोऽहं परमोऽस्म्यहम् ॥४॥
अजोऽहं शान्तरूपोऽहं अशरीरोऽहमान्तरः । सर्वहीनोऽहमेवाहं स्वयमेव स्वयं महः ॥५॥
आत्मैवाहं परात्माहं ब्रह्मैवाहं शिवोऽस्म्यहम् । चित्तहीनस्वरूपोऽहं बुद्धिहीनोऽहमस्म्यहम् ॥६॥
व्यापकोऽहमहं साक्षी ब्रह्माहमिति निश्चयः । निष्प्रपञ्चगजारूढो निष्प्रपञ्चाश्ववाहनः ॥७॥
निष्प्रपञ्चमहाराज्यो निष्प्रपञ्चायुधादिमान् । निष्प्रपञ्चमहावेदो निष्प्रपञ्चात्मभावनः ॥८॥
निष्प्रपञ्चमहानिद्रो निष्प्रपञ्चस्वभावकः । निष्प्रपञ्चस्तु जीवात्मा निष्प्रपञ्चकलेवरः ॥९॥
निष्प्रपञ्चपरीवारो निष्प्रपञ्चोत्सवो भवः । निष्प्रपञ्चस्तु कल्याणो निष्प्रपञ्चस्तु दर्पणः ॥१०॥
निष्प्रपञ्चरथारूढो निष्प्रपञ्चविचारणम् । निष्प्रपञ्चगुहान्तस्थो निष्प्रपञ्चप्रदीपकम् ॥११॥
निष्प्रपञ्चप्रपूर्णात्मा निष्प्रपञ्चोऽरिमर्दनः । चित्तमेव प्रपञ्चो हि चित्तमेव जगत्त्रयम् ॥१२॥
चित्तमेव महामोहश्चित्तमेव हि संसृतिः । चित्तमेव महापापं चित्तमेव हि पुण्यकम् ॥१३॥
चित्तमेव महाबन्धश्चित्तमेव विमोक्षदम् । ब्रह्मभावनया चित्तं नाशमेति न संशयः ॥१४॥
ब्रह्मभावनया दुःखं नाशमेति न संशयः । ब्रह्मभावनया द्वैतं नाशमेति न संशयः ॥१५॥
ब्रह्मभावनया कामः नाशमेति न संशयः । ब्रह्मभावनया क्रोधः नाशमेति न संशयः ॥१६॥
ब्रह्मभावनया लोभः नाशमेति न संशयः । ब्रह्मभावनया ग्रन्थिः नाशमेति न संशयः ॥१७॥
ब्रह्मभावनया सर्वं ब्रह्मभावनया मदः । ब्रह्मभावनया पूजा ब्रह्मभावनया मदः ॥१८॥
ब्रह्मभावनया ध्याण ब्रह्मभावनया मदः । ब्रह्मभावनया स्नानं ब्रह्मभावनया मदः ॥१९॥
ब्रह्मभावनया मन्त्रो ब्रह्मभावनया मदः । ब्रह्मभावनया पापं ब्रह्मभावनया मदः ॥२०॥
ब्रह्मभावनया पुण्यं ब्रह्मभावनया मदः । ब्रह्मभावनया दोषो ब्रह्मभावनया मदः ॥२१॥
ब्रह्मभावनया भ्रान्तिः ब्रह्मभावनया मदः । ब्रह्मभावनया दृश्यं ब्रह्मभावनया मदः ॥२२॥
ब्रह्मभावनया सङ्गो ब्रह्मभावनया मदः । ब्रह्मभावनया तेजो ब्रह्मभावनया मदः ॥२३॥
ब्रह्मभावनया प्रज्ञा ब्रह्मभावनया मदः । ब्रह्मभावनया सत्ता ब्रह्मभावनया मदः ॥२४॥
ब्रह्मभावनया भीतिः ब्रह्मभावनया मदः । ब्रह्मभावनया वेदः ब्रह्मभावनया मदः ॥२५॥
ब्रह्मभावनया शास्त्रं ब्रह्मभावनया मदः । ब्रह्मभावनया निद्रा ब्रह्मभावनया मदः ॥२६॥
ब्रह्मभावनया कर्म ब्रह्मभावनया मदः । ब्रह्मभावनया तुर्यं ब्रह्मभावनया मदः ॥२७॥
ब्रह्मभावनया द्वन्द्वं ........ ........ । ब्रह्मभावनया । पृच्छेदहं ब्रह्मेति निश्चयम् ॥२८॥
निश्चयं चापि सन्त्यज्य स्वस्वरूपान्तरासनम् । अहं ब्रह्म परं ब्रह्म चिद्ब्रह्म ब्रह्ममात्रकम् ॥२९॥
ज्ञानमेव परं ब्रह्म ज्ञानमेव परं पदम् । दिवि ब्रह्म दिशो ब्रह्म मनो ब्रह्म अहं स्वयम् ॥३०॥
किञ्चिद्ब्रह्म ब्रह्म तत्वं तत्त्वं ब्रह्म तदेव हि । अजो ब्रह्म शुभं ब्रह्म आदिब्रह्म ब्रवीमि तत् ॥३१॥
अहं ब्रह्म हविर्ब्रह्म कार्यब्रह्म त्वहं सदा । नादो ब्रह्म नदं ब्रह्म तत्वं ब्रह्म च नित्यशः ॥३२॥
एतद्ब्रह्म शिखा ब्रह्म तद्ब्रह्म ब्रह्म शाश्वतम् । निजं ब्रह्म स्वतो ब्रह्म नित्यं ब्रह्म त्वमेव हि ॥३३॥
सुखं ब्रह्म प्रियं ब्रह्म मित्रं ब्रह्म सदामृतम् । गुह्यं ब्रह्म गुरुर्ब्रह्म ऋतं ब्रह्म प्रकाशकम् ॥३४॥
सत्यं ब्रह्म समं ब्रह्म सारं ब्रह्म निरञ्जनम् । एकं ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म न संशयः ॥३५॥
इदं ब्रह्म स्वयं ब्रह्म लोकं ब्रह्म सदा परः । आत्मब्रह्म परं ब्रह्म आत्मब्रह्म निरन्तरः ॥३६॥
एकं ब्रह्म चिरं ब्रह्म सर्वं ब्रह्मात्मकं जगत् । ब्रह्मैव ब्रह्म सद्ब्रह्म तत्परं ब्रह्म एव हि ॥३७॥
चिद्ब्रह्म शाश्वतं ब्रह्म ज्ञेयं ब्रह्म न चापरः । अहमेव हि सद्ब्रह्म अहमेव हि निर्गुणम् ॥३८॥
अहमेव हि नित्यात्मा एवं भाव्य सुव्रत । अहमेव इ शास्त्रार्थ इति निश्चित्य सर्वदा ॥३९॥
आत्मैव नान्यद्भेदोऽस्ति सर्वं मिथ्येति निश्चिनु ।
आत्मैबाहमहं चात्मा अनात्मा नास्ति नास्ति हि ॥४०॥
विश्वं वस्तुतया विभाति हृदये मूढात्मनां बोधतो -
ऽप्यज्ञानं न निवर्तते श्रुतिशिरोवार्तानुवृत्त्याऽपि च ।
विश्वेशस्य समर्चनेन सुमहालिङ्गार्चनाद्भस्मधृक्
रुद्राक्षामलाधारणेन भगवद्ध्यानेन भात्यात्मवत् ॥४१॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सर्वलयप्रकरणं नाम एकोनचत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP