संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
चतुर्दशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - चतुर्दशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
श्रृणुष्व सर्वं ब्रह्मैव सत्यं सत्यं शिवं शपे । निश्चयेनात्मयोगीन्द्र अन्यत् किञ्चिन् किञ्चिन ॥१॥
अणुमात्रमसद्रूपं अनुमात्रमिदं ध्रुवम् । अणुमात्रशरीरं च अन्यत् ........  ........  ॥२॥
सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् । नित्यनिर्मलशुद्धात्मा अन्यत् किञ्चिन् किञ्चिन ॥३॥
अनुमात्रे विचिन्त्यात्मा सर्वं न ह्मणुमात्रकम् । अणुमात्रकसंकल्पो अन्यत् किञ्चिन् किञ्चिन ॥४॥
चैतन्यमात्रं सङ्कल्पं चैतन्यं परमं पदम् । आनन्दं परमं मानं इदं दृश्यं न किञ्चन् ॥५॥
चैतन्यमात्रमोंकारः चैतन्यं सकलं स्वयम् । आनन्दं ........  ........  ॥६॥
आनन्दश्चाहमेवास्मि अहमेव चिदव्ययः । आनन्दं ........  ........  ॥७॥
अहमेव हि गुप्तात्मा अहमेव निरन्तरम् । आनन्दं ........  ........  ॥८॥
अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः । आनन्दं ........  ........  ॥९॥
अहमेवाखिलाधार अहमेव सुखात् सुखम् । आनन्दं ........  ........  ॥१०॥  
अहमेव परं ज्योतिरहमेवाखिलात्मकः । आनन्दं .......  ....... ॥११॥
अहमेव हि तृप्तात्मा अहमेव हि निर्गुणः । आनन्दं .......  ....... ॥१२॥
अहमेव हि पूर्णात्मा अहमेव पुरातनः । आनन्दं .......  ....... ॥१३॥
अहमेव हि शान्तात्मा अहमेव हि शाश्वतः । आनन्दं .......  ....... ॥१४॥
अहमेव हि सर्वत्र अहमेव सुस्थिरः । आनन्दं .......  ....... ॥१५॥
अहमेव हि जीवात्मा अहमेव परात्परः । आनन्दं .......  ....... ॥१६॥
अहमेव हि वाक्यार्थो अहमेव हि शङ्करः । आनन्दं .......  ....... ॥१७॥
अहमेव हि दुर्लक्ष्य अहमेव प्रकाशकः । आनन्दं .......  ....... ॥१८॥
अहमेवाहमेवाहं अहमेव स्वयं स्वयम् । अहमेव परानन्द अहमेव हि चिन्मयः ॥१९॥
अहमेव हि शुद्धात्मा अहमेव हि सन्मयः । अहमेव हि शून्यात्मा अहमेव हि सर्वगः ॥२०॥
अहमेव हि वेदान्तः अहमेव हि चित्परः ॥२१॥
अहमेव हि चिन्मात्रं अहमेव हि चिन्मयः । अन्यत्र किञ्चित् चिद्रूपादहं बाह्यविवर्जितः ॥२२॥
अहं न किञ्चिद्ब्रह्मात्मा अहं नान्यदहं परम् । नित्यशुद्धविमुक्तोऽहं नित्यतृप्तो निरञ्जनः ॥२३॥
आनन्दं परमानम्दमन्यत् किञ्चिन्न किञ्चिन ।
नास्ति किञ्चिन्नास्ति किञ्चित् नास्ति किञ्चित् परात्परात् ॥२४॥
आत्मैवेदं जगत सर्वमात्मैवेदं मनोभवम् । आत्मैवेदं सुखं सर्वं आत्मैवेदमिदं जगत् ॥२५॥
ब्रह्मैव सर्व चिन्मात्रं अहं ब्रह्मैव केवलम् । आनन्दं .......  ....... ॥२६॥
दृश्यं सर्वं पर ब्रह्म दृश्यं नास्त्येव सर्वदा ।
ब्रह्मैव सर्वसङ्कल्यो ब्रह्मैव न परं क्कचित् । आनन्दं .......  ....... ॥२७॥
ब्रह्मैव ब्रह्म चिद्रूपं चिदेवं चिन्मयं जगत् । असदेव जगत्सर्वं असदेव प्रपञ्चकम् ॥२८॥
असदेवाहमेवास्मि असदेव त्वमेव हि । असदेव मनोवृत्तिरसदेव गुणागुणौ ॥२९॥
असदेव मही सर्वा असदेव जलं सदा । असदेव जगत्खानि असदेव च तेजकम् ॥३०॥
असदेव सदा वायुरसदेवेदमित्यपि । अहङ्कारमसद्बुद्धिर्ब्रह्मैव जगतां गणः ॥३१॥
असदेव सदा चित्तमात्मैवेदं न संशयः । असदेवासुराः सर्वे असदेवेश्वराकृतिः ॥३२॥
असदेव सदा विश्वं असदेव सदा हरिः । असदेव सदा ब्रह्मा तत्सृष्टिरसदेव हि ॥३३॥
असदेव महादेवः असदेव गणेश्वरः । असदेव सदा चोमा असत् स्कन्दो गणेश्वराः ॥३४॥
असदेव सदा जीव असदेव हि देहकम् । असदेव सदा वेदा असद्देहान्तमेव च ॥३५॥
धर्मशास्त्रं पुराणं च असत्ये सत्यविभ्रमः । असदेव हि सर्वं च असदेव परंपरा ॥३६॥
असदेवेअदमाद्यान्तमसदेव मुनीश्वराः । असदेव सदा लोका लोक्या अप्यसदेव हि ॥३७॥
असदेव सुखं दुःखं असदेव जयाजयौ । असदेव परं बन्धमसन्मुक्तिरपि ध्रुवम् ॥३८॥
असदेव मृतिर्जन्म असदेव जडाजडम् । असदेव जगत् सर्वमसदेवात्मभावना ॥३९॥
असदेव च रूपाणि असदेव पदं शुभम् । असदेव सदा चाहमसदेव त्वमेव हि ॥४०॥
असदेव हि सर्वत्र असदेव चलाचलम् । असच्च सकलं भूतमसत्यं सकलं फलम् ॥४१॥
असत्यमखिलं विश्वमसत्यमखिलो गुणः । असत्यमखिलं शेषमसत्यमखिलं द्वयम् ॥४२॥
असत्यमखिलं पापं असत्यं श्रवणत्रयम् । असत्यं च सजातीयविजातीयमसत् सदा ॥४३॥
असत्यमधिकाराश्च अनित्या विषयाः सदा । असदेव हि देवाद्या असदेव प्रयोजनम् ॥४४॥
असदेव शमं नित्यं असदेव शमोऽनिशम् । असदेव ससन्देहं असद्युद्धं सुरासुरम् ॥४५॥
असदेवेशभावं चासदेवोपास्यमेव हि । असच्च कालदेशादि असत् क्षेत्रादिभावनम् ॥४६॥
तज्जन्यधर्माधर्मौ च असदेव विनिर्णयः । असच्च सर्वकर्माणि असदस्वपरभ्रमः ॥४७॥
असच्च चित्तसद्भाव व्यसच्च स्थूलदेहकम् । असच्च लिङ्गदेहं च सत्यं सत्यं शिवं शपे ॥४८॥
असत्यं स्वर्गनरकं असत्यं तद्भवं सुखम् । असच्च ग्राहकं सर्वं आत्यं ग्राह्यरूपकम् ॥४९॥
असत्यं सत्यवद्भानं असत्यं ते शिवे शपे । असत्यं वर्तमानाख्यं असत्यं भूतरूपकम् ॥५०॥
असत्यं हि भविष्याख्यं सत्यं सत्यं शिवे शपे । असत् पूर्वमसन्मध्यमसदन्तमिदं जगत् ॥५१॥
असदेव सदा प्रायं असदेव न संशयः । असदेव सदा ज्ञानमज्ञानज्ञेयमेव च ॥५२॥
असत्यं सर्वदा विश्वमसत्यं सर्वदा जडम् । असत्यं सर्वदा दृश्यं भाति तौ रङ्गश्रृङ्गव ॥५३॥
असत्यं सर्वदा भावः असत्यं कोशसंभवम् । असत्य सकलं मन्त्रं सत्यं सत्यं न संशयः ॥५४॥
आत्मनोऽन्यञ्जगन्नास्ति नास्त्यनात्ममिदं सदा । आत्मनोऽन्यन्मृषैवेदं सत्यं सत्य न संशयः ॥५५॥
आत्मनोऽ‍न्यत्सुखं नास्ति आत्मनोऽन्यन किञ्चन ।
आत्मनोऽन्या गतिर्नास्ति स्थितमात्मनि सर्वदा ॥५६॥
आत्मनोन्यन्न हि क्कापि आत्मनोऽ‍न्यत् तृणं नहि ।
आत्मनोऽन्यन्न किञ्चिच्च क्कचिदप्यात्मनो नहि ॥५७॥
आत्मनन्दप्रकरणमेतत्तेऽभिहितं मया । यः श्रृणोति सकृद्विद्वान् ब्रह्मैव भवति स्वयम् ॥५८॥
सकृच्छ्रवणमात्रेण सद्योबन्धविमुक्तिदम् । एतद्ग्रन्थार्थमात्रं वै गृणन् सर्वैर्विमुच्यते ॥५९॥
सूतः -
पूर्णं सत्यं महेशं भज नियतहृदा योऽन्तरायैर्विहीनः
सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतो ऋxत्मा ।
विच्छिन्नग्रन्थिरीशे शिवविमलपदे विद्यते भासतेऽन्तः
आरामोऽन्तर्भवति नियतं विश्वभूतो मृतश्च ॥६०॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे आत्मानन्दप्रकरणवर्णनं नाम चतुर्दशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP