संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
षोडशो‍ऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - षोडशो‍ऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
अत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागभादिषु । श्रृण्वन्तु सावधानेन असदेव हि केवलम् ॥१॥
यत्किञ्चित् दृश्यते लोके यत्किञ्चिद्भाषते सदा । यत्किञ्चिद् भुज्यते क्कापि तत्सर्वमसदेव हि ॥२॥
यद्यत् किञ्चिज्जपं वापि स्नानं वा जलमेव वा । आत्मनो‍ऽन्यत् परं यद्यत् असत् सर्वं न संशयः ॥३॥
चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि । आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥४॥
अहन्तायाः परं रूपं इदंत्वं सत्यमित्यपि । आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥५॥
नानात्वमेव रूपत्वं व्यवहारः क्कचित् क्कचित् । आत्मीय एव सर्वत्र तत्सर्वं .......... ॥६॥
तत्वभेदं जगद्भेदं सर्वभेदमसत्यकम् । इच्छाभेदं जगद्भेदं तत्सर्वं .......... ॥७॥
द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् । अहंभेदमिदंभेद मसदेव हि केवलम् ॥८॥
स्वप्नमेदं सुप्तिभेदं तुर्यभेदमभेदकम् । कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् ।
लिङ्गभेदमिदंभेदमसदेव हि केवलम् ॥९॥
आत्मभेदमसद्भेदं सद्भेदमसदण्वपि (?) । अत्यन्ताभावसद्भेदं असदेव .......... ॥१०॥
अस्तिभेदं नातिभेदमभेदं भेदविभ्रमः । भ्रान्तिभेदं भूतिभेदं असदेव .......... ॥११॥
पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् । पुण्यभेदं पापभेदं असदेव .......... ॥१२॥
सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् । ज्ञानाज्ञानामयं सर्वं असदेव .......... ॥१३॥
ब्रह्मभेदं क्षत्रभेदं भूतभौतिकभेदकम् । इदंभेदमहंभेदं असदेव .......... ॥१४॥
वेदभेदं देवमेदं लोकानां भेदमीदृशम् । पञ्चाक्षरमसन्नित्यं असदेव .......... ॥१५॥
ज्ञानेन्द्रियमसन्नित्यं कर्मेन्द्रियमसत्सदा । असदेव च शब्दाख्यं असत्यं तत्फलं तथा ॥१६॥
असत्यं पञ्चभूताख्यामसत्यं पञ्चदेवताः । असत्यं पञ्चकोशाख्यं असदेव .......... ॥१७॥
असत्यं षड्विकारादि असत्यं षट्कमूर्भिणाम् । असत्यमरिषड्वर्गमसत्यं षड्वतुस्तथा ॥१८॥
असत्यं द्वादशमासाः असत्यं वत्सरस्तथा । असत्यं षडवस्थाख्यं षट्कालमसदेव हि ॥१९॥
असत्यमेव षट्शास्त्रं असदेव हि केवलम् । असदेव सदा ज्ञानं असदेव हि केवलम् ॥२०॥
अनुक्तमुक्तं नोक्तं च (?) असदेव हि केवलम् । असत्प्रकरणं प्रोक्तं सर्ववेदेषु दुर्लभम् ॥२१॥
भूयः श्रृणु त्वं योगीन्द्र साक्षान्मोक्षं ब्रवीम्यहम् । सन्मात्रमहमेवात्मा सच्चिदानन्दकेवलम् ॥२२॥
सन्मयानन्दभूतात्मा चिन्मयानन्दसद्धनः । चिन्मयानन्दसन्दोहचिदानन्दो हि केवलम् ॥२३॥
चिन्मात्रज्योतिरानन्दश्चिन्मात्रज्योतिविग्रहः । चिन्मात्रज्योतिरीशानः सर्वदानन्दकेवलम् ॥२४॥
चिन्मात्रज्योतिरखिलं चिन्मात्रज्योतिरस्म्यहम् । चिन्मात्रं सर्वमेवाहं सर्वं चिन्मात्रभेव हि ॥२५॥
चिन्मात्रेमेव चित्तं च चिन्मात्रं मोक्ष एव च । चिन्मात्रमेव मननं चिन्मात्रं श्रवणं तथा ॥२६॥
चिन्मात्रमहमेवास्मि सर्वं चिन्मात्रमेव हि । चिन्मात्रं निर्गुणं ब्रह्म चिन्मात्रं सगुणं परम् ॥२७॥
चिन्मात्रमहमेव त्वं चिन्मात्रमेव हि । चिन्मात्रमेव हृदयं चिन्मात्रं चिन्मयं सदा ॥२८॥
चिदेवं त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि । चिन्मात्रमेव शान्तत्वं चिन्मात्रं शान्तिलक्षणम् ॥२९॥
चिन्मात्रमेव विज्ञानं चिन्मात्रं ब्रह्म केवलम् । चिन्मात्रमेव संकल्पं चिन्मात्रं भुवनत्रयम् ॥३०॥
चिन्मात्रमेव सर्वत्र चिन्मात्रं व्यापको गुरुः । चिन्मात्रमेव शुद्धत्वं चिन्मात्रं ब्रह्म केवलम् ॥३१॥
चिन्मात्रमेव चैतन्यं चिन्मात्रं भास्करादिकम् । चिन्मात्रमेव सन्मात्रं चिन्मात्रं जगदेव हि ॥३२॥
चिन्मात्रमेव सत्कर्म चिन्मात्रं नित्यमङ्गलम् । चिन्मात्रमेव हि ब्रह्म चिन्म्नात्रं हरिरेव हि ॥३३॥
चिन्मात्रमेव मौनात्मा चिन्मात्रं सिद्धिरेव हि । चिन्मात्रमेव जनितं चिन्मात्रं सुखमेव हि ॥३४॥
चिन्मत्रमेव गगनं चिन्मात्रं पर्वतं जलम् । चिन्मात्रमेव नक्षत्रं चिन्मात्रं सुखमेव हि ॥३५॥
चिदेव देवताकारं चिदेव शिवपूजनम् चिन्मात्रमेव काठिन्यं चिन्मात्रं शीतलं जलम् ॥३६॥
चिन्मात्रमेव मन्तव्यं चिन्मात्रं दृश्यभावनम् । चिन्मात्रमेव सकलं चिन्मात्रं भुवनं पिता ॥३७॥
चिन्मात्रमेव जननी चिन्मात्रान्नास्ति किञ्चन । चिन्मात्रमेव नयनं चिन्मात्रं श्रवणं सुखम् ॥३८॥
चिन्मात्रमेव करणं चिन्मात्रं कार्यमीश्वरम् । चिन्मात्रं चिन्मयं सत्यं चिन्मात्रं नास्ति नास्ति हि ॥३९॥
चिन्मात्रमेव वेदान्तं चिन्मात्रं ब्रह्म निश्चयम् । चिन्मात्रमेव सद्भावि चिन्मात्रं भाति नित्यशः ॥४०॥
चिदेव जगदाकारं चिदेव परमं पदम् । चिदेव हि चिदाकारं चिदेव हि चिदव्ययः ॥४१॥
चिदेव हि शिवाकारं चिदेव शिवविग्रहः । चिदाकारमिदं सर्वं चिदाकारं सुखासुखम् ॥४२॥
चिदेव हि जडाकारं चिदेव हि निरन्तरम् । चिदेव कलनाकारं जीवाकारं चिदेव हि ॥४३॥
चिदेव देवताकारं चिदेव शिवपूजनम् । चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥४४॥
चिदेव परमाकारं चिदेव हि निरामयम् । चिन्मात्रमेव सततं चिन्मात्रं हि परायणम् ॥४५॥
चिन्मात्रमेव वैराग्यं चिन्मात्रं निर्गुणं सदा । चिन्मात्रमेव सञ्चारं चिन्मात्रं मन्त्रतन्त्रकम् ॥४६॥
चिदाकारमिदं विश्वं चिदाकारं जगत्त्रयम् । चिदाकारमहङ्कारं चिदाकारं परात् परम् ॥४७॥
चिदाकारमिदं भेदं चिदाकारं तृणादिकम् । चिदाकारं चिदाकाशं चिदाकारमरूपकम् ॥४८॥
चिदाकारं महानन्दं चिदाकारं सुखात् सुखम् । चिदाकारं सुखं भोज्यं चिदाकारं परं गुरुम् (?) ॥४९॥
चिदाकारमिदं विश्वं चिदाकारमिदं पुमान् । चिदाकारमजं शान्तं चिदाकारमनामयम् ॥५०॥
चिदाकारं परातीतं चिदाकारं चिदेव हि । चिदाकार चिदाकाशं चिदाकाशं शिवायते ॥५१॥
चिदाकारं सदा चित्तं चिदाकारं सदाऽमृतम् । चिदाकारं चिदाकाशं तदा सर्वान्तरान्तरम् ॥५२॥
चिदाकारमिदं पूर्णं चिदाकारमिदं प्रियम् । चिदाकारमिदं सर्वं चिदाकारमहं सदा ॥५३॥
चिदाकारमिदं स्थानं चिदाकारं हृदम्बरम् । चिदाबोधं चिदाकारं चिदाकाशं तत् सदा ॥५४॥
चिदाकारं सदा पूर्णं चिदाकारं महत्फलम् । चिदाकारं परं तत्वं चिदाकारं परं भवान् ॥५५॥
चिदाकारं सदामोदं चिदाकारं सदा मृतम् । चिदाकारं परं ब्रह्म चिदहं चिदहं सदा ॥५६॥
चिदहं चिदहं चित्तं चित्तं स्वस्य न संशयः । चिदेव जगदाकारं चिदेव शिवशङ्करः ॥५७॥
चिदेव गगनाकारं चिदेव गणनायकम् । चिदेव भुवनाकारं चिदेव भगभावनम् ॥५८॥
चिदेव हृदयाकारं चिदेव हृदयेश्वरः । चिदेव अमृताकारं चिदेव चलनास्पदम् ॥५९॥
चिदेवाहं चिदेवाहं चिन्मयं चिन्मयं सदा । चिदेव सत्यविश्वासं चिदेव ब्रह्मभावनम् ॥६०॥
चिदेव परमं देवं (?) चिदेव हृदयालयम् । चिदेव सकलाकारं चिदेव जनमण्डलम् ॥६१॥
चिदेव सर्वमानन्दं चिदेव प्रियभाषणम् । चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥६२॥
चिदेव परमं ध्यानं चिदेव परमर्हणम् । चिदेव त्वं चिदेवाहं सर्वं चिन्मयमेव हि ॥६३॥
चिदेव त्वं प्रकरणं सर्ववेदेषु दुर्लभम् । सकृच्छ्रवणमात्रेण ब्रह्मैव भवति ध्रुवम् ॥६४॥
यस्याभिध्यानयोगाज्जनिमृतिविवशाः शाश्वतं वृत्तिभिर्ये
मायामोहैर्विहीना हृदुदरभयजं छिद्यते ग्रन्थिजातम् ।
विश्वं विस्व्हाधिकरसं भवति भवतो दर्शनादाप्तकामः
सो (?) नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतोऽन्तरात्मा ॥६५॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे चिदेवत्वंप्रकरणवर्णनं नाम षोडशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP