संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
सप्तदशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - सप्तदशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
निदाघ श्रृणु गुह्यं मे सर्वसिद्धान्तसङ्ग्रहम् । द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव सर्वदा ॥१॥
अहमेव परं ब्रह्म अहमेव परात् परम् । द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मव केवलम् ॥२॥
जहमेव हि शान्तात्मा अहमेव हि सर्वगः । अहमेव हि शुद्धात्मा अहमेव हि नित्यशः ॥३॥
अहमेव हि नानात्मा अहमेव हि निर्गुणः । अहमेव हि नित्यात्मा अहमेव हि कारणम् ॥४॥
अहमेव हि जगत् सर्वं इदं चैवाहमेव हि । अहमेव हि मोदात्मा अहमेव हि मुक्तिदः ॥५॥
अहमेव हि चैतन्यं अहमेव हि चिन्मयः । अहमेव हि चैतन्यमहं सर्वान्तरः सदा ॥६॥
अहमेव हि भूतात्मा भौतिकं त्वहमेव हि । अहमेव अत्वमेवाहमहमेवाहमेव हि ॥७॥
जीवात्मा त्वहमेवाहमहमेव परेश्वरः । अहमेव विभुन्रित्यमहमेव स्वयं सदा ॥८॥
अहमेवाक्षरं साक्षाद् अहमेव हि मे प्रियम् । अहमेव असदा ब्रह्म अहमेव सदाऽव्ययः ॥९॥
अहमेवा हमेवाग्रे अहमेवान्तरान्तरः । अहमेव चिदाकाशमहमेवावभासकः ॥१०॥
अहमेव सदा स्रष्टा अहमेव हि रक्षकः । अहमेव हि लीलात्मा अहमेव हि निश्चयः ॥११॥
अहमेव सदा साक्षी त्वमेव त्वं पुरातनः । त्वमेव हि परं ब्रह्म त्वमेव हि निरन्तरम् ॥१२॥
अहमेवमेवाहमहमेव त्वमेव हि । अहमेवाद्वयाकारः अहमेव विदेहकः ॥१३॥
अहमेव ममाधारः अहमेव सदात्मकः । अहमेवोपशान्तात्मा अहमेव तितिक्षकः ॥१४॥
अहमेव समाधानं श्रद्धा चाप्यहमेव हि । अहमेव महाव्योम अहमेव कलात्मकः ॥१५॥
अहमेव हि कामान्तः अहमेव सदान्तरः । अहमेव पुरस्ताच्च अहं पश्चादहं सदा ॥१६॥
अहमेव हि विश्वात्मा अहमेव हि केवलम् । अहमेव परं ब्रह्म अहमेव परात्परः ॥१७॥
अहमेव चिदानन्दः अहमेव सुखासुखम् । अहमेव गुरुत्वं च अहमेवाच्युतः सदा ॥१८॥
अहमेव हि वेदान्तः अहमेव हि चिन्तनः । देहोऽहं शुद्धचैतन्यः (?) अहं संशयवर्जितः ॥१९॥
अहमेव परं ज्योतिरहभेव परं पदम् । अहमेवाविनाश्याऽत्मा अहमेव पुरातनः ॥२०॥
अहं ब्रह्म न सन्देहः अहमेव हि निष्कलः । अहं तुर्यो न सन्देहः अहमात्मा न संशयः ॥२१॥
अहमित्यपि हीनोऽहमहं भावनवर्जितः । अहमेव हि भावान्ता अहमेव हि शोभनम् ॥२२॥
अहमेव क्षणातीतः अहमेव हि मङ्गलम् । अहमेवाच्युतानन्दः अहमेव निरन्तरम् ॥२३॥
अहमेवाप्रमेयात्मा अहं संकल्पवर्जितः । अहं बुद्धः परन्धाम अहं बुद्धिविवर्जितः ॥२४॥
अहमेव सदा सत्यं अहमेव सदासुखम् । अहमेव सदा लभ्यं अहं सुलभकारणम् ॥२५॥
अहं सुलभविज्ञानं दुल्रभो ज्ञानिनां सदा । अहं चिन्मात्र एवात्मा अहमेव हि चिद्धनः ॥२६॥
अहमेव त्वमेवाहं ब्रह्मैवाहं न संशयः । अहमात्मा न सन्देहः सर्वव्यापी न संशयः ॥२७॥
अहमात्मा प्रियं सत्यं सत्यं सत्यं पुनः पुनः । अहमात्माऽजरो व्यापी अहमेवात्मनो गुरुः ॥२८॥
अहमेवामृतो मोक्षो अहमेव हि निश्चलः । अहमेव हि नित्यात्मा अहं मुक्तो न संशयः ॥२९॥
अहमेव सदा शुद्धः अहमेव हि निर्गुणः । अहं प्रपञ्चहीनोऽहं अहं देहविवर्जितः ॥३०॥
अहं कामविहीनात्मा अहं मायाविवर्जितः । अहं दोषप्रवृत्तात्मा अहं संसारवर्जितः ॥३१॥
अहं सङ्कल्परहितो विकल्परहितः शिवः । अहमेव हि तुर्यात्मा अहमेव हि निर्मलः ॥३२॥
अहमेव सदा ज्योतिरहमेव सदा प्रभुः । अहमेव सदा ब्रह्म अहमेव सदा परः ॥३३॥
अहमेव सदा ज्ञानमहमेव सदा मृदुः । अहमेव हि चित्तं च अहं मानविवर्जितः ॥३४॥
अहंकारश्च संसारमहङ्कारमसत्सदा । अहमेव हि चिन्मात्रं मत्तोऽ‍न्यन्नास्ति  नास्ति हि ॥३५॥
अहमेव हि मे सत्यं मत्तोऽन्यन्नास्ति किञ्चिन । मत्तोऽन्यत् तत्पदं नास्ति मत्तोऽन्यत् त्वत्पदं नहि ॥३६॥
पुण्यमित्यपि न क्कापि पापमित्यपि नास्ति हि । इदं भेदमयं भेदं सदसद्भेदमित्यपि ॥३७॥
नास्ति नास्ति त्वया सत्यं सत्यं सत्यं पुनः पुनः । नास्ति नास्ति सदा नास्ति सर्वं नास्तीति निश्चयः ॥३८॥
इदमेव परं ब्रह्म अहं ब्रह्म त्वमेव हि । कालों ब्रह्म कला ब्रह्म कार्यं ब्रह्म क्षणं तदा ॥३९॥
सर्वं ब्रह्माप्यहं ब्रह्म ब्रह्मास्मीति न संशयः । चित्तं ब्रह्म मनो ब्रह्म सत्यं ब्रह्म सदाऽस्म्यहम् ॥४०॥
निर्गुणं ब्रह्म नित्यं च निरन्तरमहं परः । आद्यन्तं ब्रह्म एवाहं आद्यन्तं च नहि क्कचित् ॥४१॥
अहमित्यपि वार्ताऽपि स्मरनं भाषनं न च । सर्वं ब्रह्मैव सन्देहस्त्वमित्यपि न हि क्कचित् ॥४२॥
वक्ता नास्ति न संदेहः एषा गीता सुदुर्लभा । सद्यो मोक्षप्रदं ह्येतत् सद्यो मुक्तिं प्रयच्छति ॥४३॥
सद्य एव परं ब्रह्म पदं प्राप्नोति निश्चयः । सकृच्छ्रवणमात्रेण सद्यो मुक्तिं प्रयच्छति ॥४४॥
एतत्तु दुर्लभं लोके त्रैलोक्यऽपि च दुर्लभम् । अहं ब्रह्म न सन्देह इत्येव भावयेत् दृढम् ॥४५॥
ततः सर्वं परित्यज्य तूष्णीं तिष्ठ यथासुखम् ॥
सूतः -
भुवनगगनमध्यध्यानयोगाङ्गसङ्गे
यमनियमविशेषैर्भस्मरागाङ्गसङ्गैः ।
सुखमुखभरिताशाः कोशपाशाद्विहीना
हृदि मुदितपराशाः शांभवाः शंभुवच्च ॥४६॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वसिद्धान्तसंग्रहप्रकरणं नाम सप्तदशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP