संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
एकविंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - एकविंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
त्रियम्बको नाम गिरिरस्ति प्रियतमो मम । मन्दराच्चापि कैलासात् तथैव कनकाचलात् ॥१॥
ते निवासा महेशस्य त्रियम्बकगिरिस्त्वहम् । त्रियम्बकेश्वरं नाम्ना तल्लिङ्गं परमाद्भुतम् ॥२॥
तल्लिङ्गं येन दृष्टं स्यात् तेन दृष्टा त्रिलोकिका । त्रैलोक्ये यानि लिङ्गानि तानि सर्वाणि शङ्करि ॥३॥
त्रियम्बकेश्वरं लिङ्गं मम सर्वार्थसिद्धिदम् । येन दृष्टं श्रुतं वापि प्रणतं वा समर्चितम् ॥४॥
स एव धन्यधौरेयः पुरुषार्थैकभाजनम् । तत्र सन्ति महाशैवास्त्र्यंबकेशसमर्चकाः ॥५॥
भस्माद्दूलितसर्वाङ्गाः त्रिपुण्ट्राङ्कितमस्तकाः । रुद्राक्षमालाभरणा रुद्रसूक्तजपादराः ॥६॥
पञ्चाक्षरपरा नित्यं सदा मल्लिङ्गपूजकाः । बहवस्तत्र देवेशि त्र्यम्बकेशं यजन्ति माम् ॥७॥
बिल्वपत्रैश्च कमलेस्तथा गोदावरीजलैः । पूतैर्मां स्नापयन्तीशे रुद्रमन्त्रैरहर्निशम् ॥८॥
फलमूलैश्च विविधैर्नैवेद्यैश्च सदाम्बिके । मत्पूजारहितास्ते तु जलमन्नं फलादिकम् ॥९॥
नाश्नन्ति नियतं देवि नैवेद्यैर्वर्तयन्ति ते । गौतमार्थे समानीता स्वमौलिस्थजटाग्रतः ॥१०॥
पुण्या गोदावरी देवि वृद्धगङ्गेति विश्रुता । तस्यां स्नात्वा महानद्यां दृष्ट्वा श्रीत्र्यंबकेश्वरम् ॥११॥
अश्वमेधशतात् पुण्यं भविष्यति न संशयः ॥१२॥
सूतः -
सा गौरी देवदेवस्य श्रुत्वा वाक्यं मुनीश्वराः । प्राह देवं विरूपाक्षं प्राञ्जलिः प्रणयान्विता ॥१३॥
पार्वती -
गौतमार्थं महादेव कथं गोदावरी नदी । समानीता महेशान तन्ममाचक्ष्व विस्तरात् ॥१४॥
पार्वतीवदनांभोजाच्छ्रुत्वा वाक्यं महेश्वरः । प्राह देवीं महादेवो गौर्यै तां गौतमीं कथाम् ॥१५॥
ईश्वरः -
श्रृणु देवि पुरा विप्रो गौतमो नाम शाङ्करः । मम भक्तवरोऽत्यन्तं सदा मल्लिङ्गपूजकः ॥१६॥
अहल्यां तां पुरा त्यक्त्वा सुत्राम्णा च प्रधर्षिताम् ।
तद्वियोगेन दुःखार्तः शप्त्वा तां सुप्रियां प्रियाम् ॥१७॥
शिवक्षेत्राणि पुण्यानि भ्रमंस्तद्दुःखकर्शितः । कोकामुखं च केदरं ओंकारामरकण्टकम् ॥१८॥
कुरुक्षेत्रं प्रभासं च पुष्करं विरजं तथा । कालञ्जरं च बदरीं गयां चैव प्रयागकम् ॥१९॥
हरिद्वारमयोध्यां च पुण्यं पिण्डारकं तथा । श्रीगङ्गासागरं देवि हलसङ्गं महेश्वरि ॥२०॥
तत्रत्यपुण्यतीर्थेषु पूज्य लिङ्गानि भक्तितः । वाराणसीमपि प्रपय तत्र नो नष्टाकिल्विषः ॥२१॥
श्रीविश्वनाथं तुष्टाव स्नात्वा च मणिकर्णिकाम् । बिल्वपत्रैः समभ्यर्च्य स्नाप्य गङ्गाम्भसा शिवम् ॥२२॥
गौतमः -
रत्नेश वीरेश त्रिलोचनेश केदारसंघेश सुमध्यमेश ।
श्रीकृत्तिवासेश्वर शूलटङ्क श्रीवृद्धकालेश्वर मङ्गलेश ॥२३॥
भाण्डीश्वरेशानकभरभूत कपर्दिशम्भो हरिंनारदेश ।
क्षेमेश्वरेशान सुमङ्गलेश व्यासेश दक्षेश्वर दैविकेश ॥२४॥
सर्वेश विश्वेश्वरा पाहि दीनं मां गौतमं दुःखशताभिविष्टम् ॥२५॥
आताम्रारुणत्वज्जटोरुपटलीलीलाविदृङ्गायिता गङ्गाव्योमपथप्रचारनिकरैर्देवैस्तरां संस्तुता ।
स्वात्मौद्धत्यपतद्भुजङ्गकुहरे नाxवरद्राविणी जह्नोर्यज्ञसदःप्रचारशमनी तान् नागरपलाविनी ॥२६॥
ईश्वरः -
इत्थं स गौतमो देवि मां विश्वेशं प्रणम्य च । मया चाज्ञापितो विप्र त्र्यंबकं गच्छ सुव्रत ॥२७॥
तत्र गोदावरीस्नानं सिंहयुक्ते बृहस्पतौ । अश्वमेधशतात् पुण्यं प्राप्स्यसेऽति मदर्चनात् ॥२८॥
मत्तो विश्वेश्वराद्गौरि लब्धानुज्ञः स गौतमः । त्रियम्बकं गिरिं प्रपय त्र्यंबकेशं समर्चयन् ॥२९॥
बिल्वपत्रैर्महादेवि मां तदा लिङ्गरूपिणम् । भस्मोद्धूलितसर्वाङ्गो रुद्राक्षकृतभूषणः ॥३०॥
पञ्चाग्निमध्यनिरतः संसाराद्विरतस्तदा । मां ध्यायन् रविबिम्बस्थं त्र्यंबकेशं स भक्तितः ॥३१॥
स्वमानसवरोद्बोधं दशश्लोकैरुदाहरत् ॥३२॥
गौतमः -
रे रे मानस मुञ्च लौल्यमनिशं नश्यत्सु वित्तादिषु
तन्नैसर्गिकमप्यमीषु पदयोः प्रेतेशसंहन्त्रिणः ।
कामासुक्षपणैकदीक्षितललाटेक्षे कुरुष्वास्ति चे -
द्भीरासेचनके जटेन्दुशकले शम्भोर्गले चासिते ॥३३॥
किं यज्ञेन बहुज्ञकर्तृसुलभेनायासवित्तादिभिः
साध्येनेप्सितभोगदाननिपुणेनाज्ञाननाश्येन च ।
शम्भोस्ताण्डवसुन्दरं पदयुगं भक्त्याभिगच्छेत सकृ -
न्मुक्तिः स्यात् सुखरूपिणी तदवरं सर्वं सुखं मानस ॥३४॥
चेतः संसृतिलोलमानवशुचं तत्रापि संसार्यसि
शम्भोः पादसरोरुहं सदनमस्त्यस्ति स्वसा भक्तिका ।
श्रद्धा ते गृहिणी स पूजनविधिः पुत्रोऽस्ति सुभ्रातृता
शान्त्यक्रोधदयाशमादिषु सुखं भुंक्ष्वाक्षयं शाश्वतम् ॥३५॥
शाठ्येर्ष्यामदलोभमोहकरणैः किं वाऽधिकारैर्धनैः
किं दारैः स्वसुखैकसाधनतया शुश्रूषमाणैः पतीन् ।
छायामात्रफलैरगारवलयैः किं भूरुहापेक्षया
सर्वं भ्रान्तिविजृंभितं हृदय मे मुक्त्वा शिवं भावय ॥३६॥
वित्तं रिक्तजनैकदुर्लभतमं कृच्छ्रेण लब्धं यदि
भोक्तुं न प्रभुरेष दुर्गुणगणैरालिप्यते केवलम् ।
मृत्यावापतति क्षणादविदितं तद्वंसहजैर्जीर्यते
किं तेनास्ति भजस्व शंभुचरणाविष्टार्थदाने चणौ ॥३७॥
चेतस्त्वं कुरु चिन्तनं त्यज शुचं सांसारिकीं किं तया
ब्राह्मण्येन सह स्थितस्य तव यत् साध्यं तदेवाचर ।
यत् तत्त्वार्थनिबोधनं श्रुतिगिरां तासामनुष्ठानतः
साफल्योद्यममीश्वरार्पणधिया निःसङ्गतामावह ॥३८॥
चेतस्त्वं सकलप्रमानपदवीदूरेऽल्पसारे पुनः
संसारे रमसे त्वदेकविदितं सारं समालम्ब्य वै ।
एतादृग्यदि शम्बुमेव भजसे तत्रैव रागो भवेत्
सौवर्णव्द्यणुकेन तोषमयतः प्राप्तः सुमेरुर्यदि ॥३९॥
चेतो यत्परिचिन्त्यते च भवता तत पौरुषं चेद्बलं
विघ्नस्तत्र कियांस्तथाप्यधिगतं किं वा सुखैकोत्तरम् ।
यत् साध्यं श्रुतिचोदितं व्यवसितं नित्यशतद्यक्षतं (?)
तद्धेतौ यदि यत्रमद्य कुरुषे तच्छलाघनीयं भवेत् ॥४०॥
बोधादित्यकरप्रसारविरहादम्लानरागच्छदैः
सच्छायां विषयाख्यकन्दजनितां प्रेमाम्बुपुरार्द्रिताम् ।
स्वस्थित्या मृतिदायिनीमपि फलभ्रान्त्याज्ञसंमानितां
आशाख्यां विषवल्लरीं त्यज मनः तन्मुक्तिबीजं तव ॥४१॥
रे रे मानसराजहंस नितरां शम्भोः पदाब्धेस्तटे
भक्त्या चञ्चुपुटेन साधुविलसन्मुक्तावली गृह्यताम् ।
तेन त्वं भविता जरादिरहितो रोगादिहीनः सुखं
गच्छोड्डीय दिवानिशं द्विजकुलैर्जुष्टं महेशालयम् ॥४२॥
सूतः -
स इत्थं चेतसोद्बोधं कृत्वा पल्लकनन्दनः । गौतमः पूजयामास बिल्वैर्गोदावरीजलैः ॥४३॥
ततः कालेन महता तद्दृष्टिपथमागतः ॥४४॥
रैक्काद्यैर्मुनिभिर्वृतः स भगवानारुह्य सच्छाक्करं
हिक्कारोगगणान्वितान्तकहरस्तत्राययौ गौतमम् ।
दृष्ट्या साधु सुधार्द्रया करुणया पश्यंस्तदीयं वपु -
र्भस्माक्षादिसमन्वितं च तपसा कार्श्यं गतः शङ्करः ॥४५॥
दृष्ट्वा मामम्बिकायुक्तं नीलकण्ठं त्रिशूलिनम् । सन्तुष्टावाष्टमूर्तिं मां गौतमो हृष्टधीस्तदा ॥४६॥
गौतमः -
करधृतमृगबालं भक्तचित्तानुकूलं श्रितजलसुरसालं हस्तवर्यैकशूलम् ।
गललसदहिमालं नेत्रसंशोभिफालं श्रितसुरतरुमूलं तं भजे कालकालम् ॥४७॥
श्रेयांसि सन्दिशति पापमपाकरोति बुद्धिं प्रसादयति सौख्यततिं तनोतिं ।
दुःखं विनाशयति शङ्करपादपद्मसंपूजनं जनमिमं सफलीकरोति ॥४८॥
विनिहतनरसिंह चर्मचेलाजकपालोद्धृत विष्णुरक्तपानलोल ।
धृतचन्द्रकलानलाक्षिफाल कृतहालाहल पाननो गलेन्द्रनील ॥४९॥
कुरङ्गेल्लसत्पाणि पद्मामलाङ्गम्फुरद्भोगिमालावृताशादिचेल ।
महाशूलहस्ताखिलाण्डादिलोल बलाक्लृप्तस्वाम्यङ्गबालैकपाल ॥५०॥
इत्थं तेन स्तुतोऽहं वै देवि बिल्वैः समर्चितः । वरेण छन्दितो गौरि गौतमः शांभवोत्तमः ॥५१॥
स्वपावनार्थं तेनैवं प्रार्थितोस्मि गिरीन्द्रजे ।
गौतमः -
त्वद्भक्तिxxवितस्याद्य स्नातुमम्भो महेश्वर । प्रदेहि पावनं पुण्यं लोकानामघनुत्तये ॥५२॥
भगीरथार्थं देवेश पूता गङ्गा त्वया धृता । सागराश्च तदंभोभिः प्लावितास्ते दिवंगताः ॥५३॥
मत्पावनार्थं विश्वेश देहि पुण्यां नदीं शिवाम् । लोकानामपि देवेश पापतापविनाशिनीम् ॥५४॥
शिवे गौतमवाक्येन तत्स्तुत्या चापि हर्षितः । निसृष्टा मज्जटामूलन्मम पर्वतरूपिणः ॥५५॥
सा पपात महीपृष्ठे तरङ्गावलिभासुरा । मत्स्यकर्कटनक्राद्यैः प्लावयन्ती तटद्वयम् ॥५६॥
त्रियम्बकोत्तमाङ्गेन निर्जगामाथ सागरम् । तत्र ब्रह्मादयो देवा गन्धर्वोरगकिन्नराः ॥५७॥
विद्याधराप्सरोमुख्या नारदाद्या मुनीश्वराः । वैहायसेन मार्गेण समाजग्मुस्तदाम्बिके ॥५८॥
दृष्ट्वा तदाश्चर्यकरं गोदावर्युद्भवं तदा । त्रियम्बको महालिङ्गजटाजूटतरङ्गिताम् ॥५९॥
गोदावरीं तदा सर्वे दृष्ट्वा नत्वा महेश्वरम् । स्नात्वा तस्यां गौतमेन सिंहसंस्थे बृहस्पतौ ॥६०॥
समुद्धूल्य तदाङ्गानि त्रिपुण्ट्रावलिभासुराः । त्रियम्बकेश्वरं देवाः संपूज्याथ प्रणम्य च ॥६१॥
बिल्वपत्रैः समम्यर्च्य रुद्रसूक्तैस्तदा सुराः । जहुः स्वपापजं तापं वृद्धगङ्गाजलाप्लवात् ॥६२॥
शिवलिङ्गोत्तमाङ्गोत्थपूतनद्युद्भवैर्जलैः । स्नात्वा स गौतमो विप्रस्तदाऽभून्मुक्तकिल्बिषः ॥६३॥
शिलारूपापि तत्पत्री अहल्या शापिता शिवे । गोदावरीतरङ्गोत्थशीकरैर्धूतकिल्बिषा ॥६४॥
भासुरं स्वं तदा रूपं प्रापाश्चर्यकरं शिवे । पत्न्या समन्वितो देवि गौतमं मां तदाऽस्तुवत् ॥६५॥
गौतमः -
त्रियंबकं त्वा सुभगं सुगन्धिं पुष्टिवर्धनम् । यजामि सततं देवि मृत्युभीतोऽहमीश्वर ॥६६॥
महेश्वर महादेव चन्द्रचूड महेश्वर । नमस्ते पार्वतीकान्त प्रपन्नं पाहि मां सदा ॥६७॥
विश्वाधिक महेशान वृषभध्वज शङ्कर । नमस्ते रुद्र देवेश बाहुभ्यां ते नमो नमः ॥६८॥
धन्वने ते नमस्तुभ्यं जगतां पतये नमः । पत्तीनां पतये तुभ्यमन्नानां पतये नमः ॥६९॥
बभ्लुशाय नमस्तुभ्यं नमस्ते कृत्तिवाससे । नम उग्राय भीमाय नमः सोमाय शम्भवे ॥७०॥
नमस्ते सहमानाय आषाढाय नमो नमः । नमः शिवाय शान्ताय नमः शिवतराय च ॥७१॥
गिरीशाय नमस्तुभ्यं त्र्यंबकाय नमो नमः ॥७२॥
द्रापिन् हिरण्मय शरीर हिरण्यबाहो त्वामन्धसां पतिरिति प्रवदन्ति वेदाः ।
दारिद्र्यं मम दुष्क्रुतं च भगवन् सद्यो विनश्याधुना संपूर्णं धनधान्यगोगणशतैस्तूर्णं गृहं मे कुरु ॥७३॥
यो मां न नन्दत्यभिमानगर्वान्निन्दत्यनिन्द्यं तव पादसेविनम् ।
योऽस्मानहो द्वेष्टि च यं च द्विxx तं रुद्र जम्भे विदधामि शम्भो ॥७४॥
वाजादिप्रथितं महाफलगणं त्वत्पादुकाराधकं
प्रपयं देव दयानिधे चमकजापारार्थसंसूचितम्
भक्तिः शांभवपुङ्गवैस्तव सदा सग्धिः सपीतिश्च मे
ऽक्षुच्चैवास्तु महेश तेऽद्य कृपया नैवेद्यसंभोजने ॥७५॥
ईश्वरः -
इत्थं स्तुत्वा गौतमोऽपि मां प्रणम्याम्बिके तदा । प्राह मां देव पूतोऽस्मि धन्योऽस्मीति मुहुर्मुहुः ॥
तल्लिङ्गमौलिसङ्गैकपूतया वृद्धगङ्गया ॥७६॥
दर्शनादखिलपापनाशकं स्पर्शनादखिलकामदं शुभम् ।
प्राशनाच्च निजबोधदायकं चन्द्रचूडचरणोदकं भजे ॥७७॥
इति स्तुत्वा प्रहृष्टात्मा त्र्यम्बके शिखरे मुनिः । तत्रोवास महादेव्य हल्यया च समन्वितः ॥७८॥
सूतः -
इत्थं त्र्यंबकभूधरोरुशिखरात् तुङ्गैस्तरङ्गैर्युता गङ्गा वृद्धतमा शिवाद्य शिरसो भूता जगत्पावनी ।
सा सर्वान् सुरसत्तमानथ मुदा शैवं मुनिं गौतमं पुण्यन्तीत्यघसङ्घमञ्जनकरी गङ्गेव गोदावरी ॥७९॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे गोदावर्युत्पत्ति - अहल्यापावनकथनं नामैकविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP