संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
षष्ठोऽध्यायः

भर्गाख्यः पञ्चमांशः - षष्ठोऽध्यायः

श्रीशिवरहस्यम्


देवाः -
जय जय जगदीश दीनबन्धो जय जय सर्वसुरासुराधिनाथ ।
जय जय तुहिनांशुखण्डमौले जय जय विश्वविधानबद्धदीक्ष ॥१॥
जय जय पुरहर भवाब्धिपार जय जय कामहर प्रसीद शम्भो ।
जय जय दक्षमखान्तकेश देव जय जय शूलकराव्ययेश पाहि ॥२॥
जय जय नीलसुकन्धराम्बिकेश जय जय गाङ्गतरङ्गशोभिमौले ।
जय जय विधिजातमुण्डमाल जय जय त्र्यम्बक सुन्दरामरेश ॥३॥
जय जय विष्णुसुपूजिताङ्घिपद्म जय जय सुन्दर ताण्डवेश शम्भो ।
जय जय गणनाथनाथ देव जय जय सूर्यशशांकवह्निनेत्र ॥४॥
जय जय भूतपते भवोद्भवाद्य । जय जय कालकलादिहीन शम्भो ॥५॥
प्रसीद विश्वेश्वर वेदगीत प्रसीद देवेश दयानिधान ।
प्रसीद सर्वेश्वर विश्वनाथ प्रसीद विश्वाधिक पाहि नः सदा ॥६॥
भववंस्तव सुन्दराङ्घ्रिपद्मं सततं ध्यायति विप्रवर्यबालः ।
तपसः स तु वार्यतां महेश यदयं मनसेहतेऽस्तु तत्तदस्य ॥७॥
तत्छ्रुत्वा देववचनं देवदेवो महेश्वरः । प्रतस्थे गणपैः सार्धं सुरैब्रह्मादिभिस्तदा ॥८॥
गणबृन्दैश्च विधिधैर्नानायुधधरैरपि । तरक्षुऋक्षवदनैर्मार्जारोलूकगोमुखैः ॥९॥
सिंहरासभवक्त्रैश्च शुकसर्पाश्ववक्त्रकैः । महासिन्धुरवक्त्रैश्च लुलायवदनैस्तदा ॥१०॥
व्यालीमुखैराखुमुखैर्गणेन्द्रैरिन्द्रहन्तृभिः । वामनैर्विकटैर्मुण्डैरकृशैः कृशवत्तरैः ॥११॥
जटाजूटतटोद्भासिचन्द्रार्धकृतशेखरैः । शूलहेतिधरैः क्रूरैः शरकार्मुकधारिभिः ॥१२॥
निषङ्गिभिः कवचिभिः खङ्गपट्टिशपाणिभिः । निःसाणभेरीपणवदुन्दुभ्याडम्बरारवैः ॥१३॥
शङ्ख काहलशब्दैश्च मुनीशजयशब्दकैः । नन्दिवेत्राग्रवित्रस्तदेवसङ्घैरितस्ततः ॥१४॥
ददर्श भूतपः शम्भुः कृपादृष्ट्या सुरासुरान् । सकम्पांस्तान्निलिम्पाद्यान् प्रणाममुखारान् क्षितौ ॥१५॥
छत्रं शशिनिभं शम्भोर्मूर्ध्नि दध्रेऽसरेश्वरः । हंससंपूर्णपक्षाभैश्चामरैः परमेश्वरम् ॥१६॥
दुधुवे तं तदा विप्राः शङ्करं पवनानलौ । व्यजनोत्थैर्वातपोतैर्वरुणस्तमवीजयत् ॥१७॥
धूपपात्रकराश्चैव दधिदूर्वाक्षताकराः । माल्यमोदकहस्ताश्च तथाऽऽदर्शकरा गणाः ॥१८॥
शम्भोः पुरःसराः सर्वे ययुर्गणगणास्तदा । स्वर्गौकसस्तदारण्यसुमनैर्ववृषुः शितम् ॥१९॥
नारदाद्याश्च मुनयस्तुम्बुरुर्वल्लकीकरः । जगुर्नामानि पुण्यानि शङ्करस्य महात्मनः ॥२०॥
करनखमुखघट्टनोत्थतन्त्रीभवशब्धैर्मधुरप्रभेदबन्धैः ।
स्वरसप्तकमूर्छनाविशेषैर्मधुरं गायति रुद्रवीणया ॥२१॥
नारदः -
हर हर पुरहर भवाब्धिपार स्मरहर शङ्कर तार्य पार्य वार्य ।
गरकन्धर भूधरोरुमाल धृतशूलावृतकाल बालपाल ॥२२॥
शशिखण्डशिखण्डमण्डने विधिमुण्डामलहस्तमण्डले ।
धृतनागसुकुण्डलोरुगण्डे त्वयि चेतो विदधामि शङ्करे ॥२३॥
साङ्गोपनिषदो वेदास्तदा तुष्टुवुरीश्वरम् ।
ऋग्वेदः -
सकलामरतुल्यमेकमीशं भगवन्तं मनुते विमूढचेताः ।
वदतीयं श्रुतिरीश बह्वृचानां मात्वरुद्रवचोगणैमंहेश ॥२४॥
भवरोगहरौषधप्रधाने भिषजां नायक इत्यपि श्रुतिः ।
परमंहो गिरिरूपिणोऽपि ये वै भगवंस्त्वं हि जलाषभेषजः (?) ॥२५॥
यजुर्वेदः -
संसारघोरजनितां रुजमाशु चेश सद्यो विनाशय महेश कृपाम्बुराशे ।
त्वां रुद्रमाहुरखिलागमतत्वसाराः धीरास्त्वदीयचतुरा विनिवृत्तमाराः ॥२६॥
सत्वानस्तव हे महेश्वर महादेवेति नामामृतैः
लोकं शोकभयाग्निदग्धतृणकं सिञ्चिन्ति वर्षन्ति च ।
तेभ्यश्चाकरवं प्रणाममधुना वेदोऽपि वक्ति स्वयं
त्वद्भक्तेष्वखिलेषु पाहि दयया विश्वेश सर्वस्वया ॥२७॥
सामवेदः -
त्वं सामस्तोमभूमा मदुदितनमसां पात्रमीशस्त्वमाद्यो
वैद्यः सर्वैरभेद्यस्त्वधिपतिरिति यत्क्षेत्रमित्रादिवाक्यैः ।
अन्नानां पतिरेक एव धनयस्त्वां स्तोभगानात्मकैः
गीतैर्गायति गानलोल भगवन् सामश्रुतिः शङ्करम् ॥२८॥
शम्भो शाक्वररैवतैश्च भगवन् वैराजमाहेन्द्रकैः
रौद्रेंर्देवव्रताद्यैः प्रतिपदनमसां राशिभिः स्तोभगुम्भैः ।
त्वां स्तव्यं स्तुवते महेश्वर सदा सामश्रुतीनां गणो
राजद्राजनहिंकृतैः प्रतिपदैराद्यन्तरैर्भूत्कृतैः ॥२९॥
अथवर्णः -
यो वै रुद्रेति मन्त्रैः प्रतिपदनमसां राशिभिस्तामतर्क्यं
तर्कादीनामगम्यं प्रणवपदहितं सूक्ष्मबुद्धयादि पश्यन् ।
पश्यन्त्येते यमितकरणा वाङ्मनो ज्ञानमात्मा
शान्त्या बुद्ध्या प्रसन्नस्त्वमसि हि भगवन्नन्तरायाद्विहीनः ॥३०॥
अजातस्त्वं देवः श्रुतिशिखरवर्यैकवचनैः भवानीशो वक्त्रं तव च भव याम्यं भवपरम् ।
स गच्छेदत्यन्तं जनिमरणनाशाय शरणं शरण्यं शम्भुं त्वां शरणद वरेण्यं प्रभुमहो ॥३१॥
ओंकारवषट्कारौ -
देवस्त्वं नमसां पतिः श्रुतिशतैर्भीत्या नमोन्तैः पदैः
आद्यन्तोपरिधारयद्भवहरापारार्थसंसूचकम् ।
स्तोमं वो छाद्यरुद्रैः श्रुतिपदतिलकैः बहृचैस्तैत्तिरीयैः
साम्नां देवव्रतानामखिलशिवतरो रत्नभूतस्त्वमीशः ॥३२॥
त्वामध्वरे शंसितारः स्तुवन्ति रथन्तरं सामगाश्चोपयं ( गां ) ति ।
अध्वर्यवः कल्पयन्ते च भागं सोमात्मकं चाध्वरेश प्रसीद ॥३३॥
अपर्णारमणं दृष्ट्वा सुपर्णगतिरुत्तमम् । प्राञ्जलिः श्रीमहेशानं तुष्टाव प्रणतस्तदा ॥३४॥
विष्णुः -
सोमस्त्वं जनिता जगञ्जनयिता विष्णोस्तथा ब्रह्मणः
सुत्राम्णः पवनस्य वह्निजनकः पृथ्वीदिवोः शीतगोः ।
अर्यम्णो जनकस्त्वमेव भगवन् देवासुराणं पुनः
विश्वं त्वद्भवमेव सर्वमधुना वेदोऽपि वक्ति स्वयम् ॥३५॥
अग्नीषोमभयं जगच्छ्रुतिगणैः सर्वत्र संपूज्यते
तस्मात्सर्वजगद्गतं च भगवन् वह्निश्च सोमात्मकम् ।
रुद्रो वा एष चाग्निः श्रुतिपदशतकैर्नार्थ एकस्त्वमीड्यः
सोमश्चोमामहेश प्रकृतिपुरुषजं विश्वमेतद्विचित्रम् ॥३६॥
हंसमन्त्राक्षरगतं हंसवाहो महेश्वरम् । प्राञ्जली रुद्रमन्त्रैश्च तुष्टाव जगदीश्वरम् ॥३७॥
ब्रह्मा -
अरुणतरणिसंस्थं ताम्रमाशास्यमीशं
नीलग्रीवमुदारदिक्षु सततं रुद्रैः सदासंवृतम् ।
ज्योक् पश्येम सुचक्षुषा सुललितं विश्वेशमत्यादरात्
आगोपालघटोदचेटिभिरहो दृश्यं सदा योगिभिः ॥३८॥
बभ्रुर्बभ्रुश इत्यपि श्रुतिशतैरुच्चैस्त्वमुद्घुष्यसे
क्रूरान् क्रन्दयसे रिपून् पृतनया पत्रीश जेजीयसे ।
सत्वानस्तव धीवसे सुखयितुं पापं तदीयं पुनः
निश्शेषं सहसे तमीश दयया ज्ञानेन पुष्पासि ताम् ॥३९॥
सुकुमारकुxरेण केकिकण्ठैकवाहिना । संस्तुतः परमेशानस्तदा प्राञलिना शिवः ॥४०॥
स्कन्दः -
त्वत्तो न ओजस्वितरोऽस्ति देवः पतिः पशूनां महिमा प्रतिष्ठः ।
त्वल्लिङ्गसंपूजनमात्रतुष्टाः स्यामो रयीणां पतयो वयं हि ॥४१॥
त्वमात्मन् महात्मन् सुखात्मन् भवघ्नः प्रदोषे स्वदोषैकनाशेऽस्तदोषे ।
त्वदीयं महालिङ्गसङ्गं कदाचित् स मुक्तिं लभ्यतैव भावो विसङ्गः ॥४२॥
नद्द्द्विरदवक्त्रेण शुण्डादण्डेन राजता । संस्तुतः परमेशानः प्रणतार्तिहरो हरः ॥४३॥
गणपतिः -
त्वमुग्रोऽहमव्यग्र एव त्वदीयं पदाब्जं समग्रं मदीयैः फणीन्द्रैः ।
यमोदग्रदुर्ग्राहसंग्राममार्गं न पश्यामि शश्वत् प्रपन्नः प्रपन्नः ॥४४॥
सुधामण्डलाखण्डलोच्चण्डतेजःस्फुरन्मेरुकोदण्डपाणेऽखिलाण्डम् ।
त्वदाज्ञावशं दण्डितारातिषण्डं समुच्चण्डमुण्डारिणीश प्रपन्नः ॥४५॥
पठच्छ्रीरुद्रसूक्तेन मुनिव्रातेन शङ्करः । सुमनोगणवर्षेण जयशब्देन भूरिणा ॥४६॥
संस्तुतः परमेशानश्चन्द्रार्धकृतशेखरः ॥४७॥
मुनयः -
पुरां भिदं त्वामभितः प्रणोनुमो आषाढमुग्रं सहमानमीशम् ।
जेतारमीशं न कुतोऽपराजितं धनुर्धरं हेतिधरं नताः स्मः ॥४८॥
भूरेर्दातारं सत्पतिं रुद्रसूक्तैः स्तोष्यामस्त्वां भावयुक्ता गृणीमः ।
तस्मादस्मान् रक्ष रक्षेश शम्भो ग्रामे ह्यस्मिन्नातुरं नैव भूयात् ॥४९॥
देवाः -
भगवंस्तव सुन्दराङ्घ्रिपद्मं पुरुहूतामरबृन्दसन्नुतम् ।
प्रणताः स्म पुनः पुनर्मुदा शमिताशेषदुरन्तदुःखजालम् ॥५०॥
इत्थं सुराणां वचनं स्तुतिं श्रुत्वा महेश्वरः । महाकालान्तिकं प्राप घोषयन् भुवनत्रयम् ॥५१॥
भाभासितदिशांचक्रः सुधांशुकिरणैः शिवः । दिवाकरशतोद्भाससुवांशुकिरणैस्तदा ॥५२॥
महाकालाङ्गसंस्पर्शः तच्छ्रमं समुपानुदत् । शिवसन्दर्शनानन्दसंजातपुलकोद्गमः ॥५३॥
प्रणनाम स साष्टाङ्गमष्टाङ्गस्पृष्टभूतलः । हरपादाम्बुजद्वन्द्वनिर्द्वन्द्वीकृतमानसः ॥५४॥
समुत्थाय प्रहृष्टात्मा तुष्टावाष्टाकृतिं हरम् ॥५५॥
महाकालः -
हर हर दुरितानि दीनबन्धो पुरहर पाहि दयाकटाक्षलेशैः ।
मुरहरशर हारकाकोदननद्धाभरण प्रसीद शम्भो ॥५६॥
तपनदहन पद्मजातमित्र प्रतिकृतिभूतमभूतवर्ग ।
मधुमथनाक्षिपूज्यपादपद्म प्रमथसनाथ महेश पाहि शम्भो ॥५७॥
मत्तानन्दकरीन्द्रदारणपटुं पञ्चास्यपञ्चाननं
गङ्गातुङ्गतरङ्गसङ्गतमहामौलौ पिशङ्गायितम् ।
श्रृङ्गासङ्गहरं कुरङ्गसङ्गविलसत्पाणिप्रभामण्डलं
तुङ्गातिरपतङ्गसोदरमहामूलस्थलिङ्गाकृतिम् ॥५८॥
हिरण्यैकबाहुं हिरण्यैकरूपं हिरण्यैकवर्ण हिरण्यादिदेवम् ।
हिरण्याख्ययोर्हर्तृहन्तारमीशं हिरण्यचलावासकन्यासमेतम् ॥५९॥
गम्भीरसागरनिषङ्गपिनाकपाणिं सोमाग्निविष्णुशरकृत्तपुरादिवर्गम् ।
क्ष्मास्यन्दनान्तरगतं शशिसूर्यचक्रं वेदाश्वसारथिविधिं रथिनां वरेण्यम् ॥६०॥
नतोऽस्मीशमाद्यं सुराद्यैरपीड्यं सुगन्धिं नतोऽस्मि प्रपद्ये ह शश्वत् ।
नतोऽस्मीष्टसिद्ध्यै नतोऽस्मीश सिद्ध्यै नतोऽस्मीश भक्त्या प्रपद्ये प्रपद्ये ॥६१॥
नृत्तकृत्तकरिमस्तपदाब्ज ध्वस्तदक्षमख कृत्तिसुवासः ।
मारमारक चिरन्तनदुःखान्याशु संहर विभो दुरितानि ॥६२॥
भवोद्भव मनोन्मनीसहित दिव्यगन्धोल्लसन्मरन्दसुमशीतलस्फुरदुरुप्रकर्षाङ्गक ।
महेश्वर महाफणोच्छ्वसितभोगिभोगप्रिय प्रवञ्चरचनादर प्रवरदेव मां पालय ॥६३॥
भव भावहृदन्तराब्जगप्रभवाभावभवथितिप्रद ।
गतभाव विदूर ...... शम्भो भवबन्धं प्रविनाशयाशु मे ॥६४॥
भव भूतपते भवोद्भवाद्य त्वयि भक्त्या भगवन् भवाब्धिपारम् ।
भसितैर्भवपाशनाशकैः परिधूल्य क्रमशस्तरन्ति भावाः ॥६५॥
चित्तं त्रिनेत्रसुचरित्र विचित्रगाथाश्रोत्रश्रवेण निखिलं च पवित्रगात्रम् ।
वांछा न मां भजति पुत्रकलत्रमित्र सत्रातिरात्र विविधेषु मखेषु शम्भो ॥६६॥
तुरङ्गदन्त्युत्तमभूमिदानैः रत्नादिकन्यासुमहान्नदानैः ।
अर्घ्यप्रदानैरखिलैश्च धर्मैरलं महेशानपदं व्रजामि ॥६७॥
सूतः -
स्तुत्वैवं स महादेवं तेजोराशिं घृणानिधिम् । शिवं ननाम साष्टाङ्गं मुहुर्मुहुरनन्यधीः ॥६८॥
प्रणमन्तं महाकालं समुत्थाप्य महेश्वरः । पस्पर्श तस्य सर्वाङ्गं शन्तमेनाङ्गपाणिना ॥६९॥
कृशानुरेतसोत्फुल्लहस्ताब्जस्पर्शतर्षितः । तपःकृशत्वं विजहौ सुधांशुरिव निर्मलः ॥७०॥
चतुर्बाहुरुदाराङ्गः पिनाकमृगसत्करः । कपर्दभारविलसच्चन्द्रार्धकृतशेखरः ॥७१॥
महाकालः सुरैर्दृष्टो द्वितीय इव शङ्करः । विभ्राजन् देवतानीकं मुनीन् विस्मापयंस्तदा ॥७२॥
सुरान् प्रहर्षयन् शम्भुर्महाकालमाथाब्रवीत् ॥७३॥
ईश्वरः -
महाकालानया तुष्टया तुष्टोऽहं त्वयि हर्षितः । गणाधिपत्यं दत्तं ते शाश्वतं तव पुत्रक ॥७४॥
शर्वाणीतनयोऽसि त्वं गीर्वानगणवन्दितः । गजाननगुहावेतौ त्वत्पूज्यौ भ्रातरौ तव ॥७५॥
नन्दिकेशादयस्तेऽद्य सखायस्ते किलामलाः । महाकालमिदं लिङ्गं महाशैवसमर्चितम् ॥७६॥
महाप्रदोषवेलासु महादेवगणो भवेत् । क्षेत्रमेतत् प्रियकरं मम नित्यं गणेश्वरः ॥७७॥
अस्मान्नान्यत्र गच्छन्ति स्थानमाहात्म्यवेदिनः । इति देववचः श्रुत्वा देवा वचनमब्रुवन् ॥७८॥
देवाः -
धन्योऽयं कृतकृत्योऽपं भवत्पादार्चने रतः । गाणाधिपत्यं संप्राप त्रिदशेन्द्रसुदुर्लभम् ॥७९॥
त्वत्कृपापात्रभूतोऽयं महाकालो गणाग्रणीः । तव हस्ताम्बुजस्पर्शाद्विज्ञानतनुरास्तिकः ॥८०॥
इति देव प्रणम्येन्द्रपूर्वका विबुधाऽब्रुवन ।
विबुधाः -
धन्यस्त्वमसि भूपाल महाकालपदाश्रयः । तव भाग्यस्य नान्तोऽस्ति शिवैकशरणः सदा ॥८१॥
इत्थं देवैस्तिरोधत्त महाकालेन शङ्करः । त्वं चापि गणपश्रेष्ठो भविष्यसि नृपोत्तम ॥८२॥
एतत् कथानकं पुण्यं महाकालगणाश्रयम् श्रुत्वा द्विजेषु सततं भवे भक्तिं लभेन्नरः ॥८३॥
सूतः -
चित्रसेनो विचित्रार्थां त्रिनेत्रप्रियसत्कथाम् । श्रुत्वाऽथ ब्रह्मणो वक्त्राद्ववन्दे तं पितामहम् ॥८४॥
सनन्दनाद्यैर्मुनिभिस्तमाशीर्भिस्त्वयोजयत् । महाकालं प्रणम्येशं गीर्वाणगणवन्दितः ॥८५॥
स्वं धाम हंसयानेन ययौ पद्मासनः सुरैः । महाकालार्चनाच्चान्ते चित्रसेनो गणोऽभवत् ॥८६॥
येनानन्तमहाध्वरैर्विधिकृतैर्गोदानकन्यादिभिर्भूदानैरघहारिभिर्द्विपवरैर्दत्तैश्च यत् स्यात् फलम् ।
तेनैवाखिलघोरपातकहरां भक्तिं लभेच्छाम्भवीं धन्यः शङ्करकिङ्करः शिवमनुव्याहारमात्रादरः ॥८७॥
गौरीशङ्करकिङ्करः सितलसद्भस्मत्रिपुण्ट्रोदरो रुद्राक्षाभरणः शिवैकशरणः कश्चिद्भवेद्वै कलौ ॥८८॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे महाकालतपो-गाणपत्यलाभ-चित्ररथभविष्याख्यानवर्णनं नाम षष्ठोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP