संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ९९

बृहत्संहिताः - अध्याय ९९

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


वववालवकौलव ( बवबालवकौलब) तैतिलाख्यगरवणिजविष्टिसंज्ञानाम् । पतयः स्युः इन्द्रकमलजमित्रार्यमभूश्रियः सयमाः ॥१॥

कृष्णचतुर्दश्यर्धाद् धुवाणि शकुनिश्चतुष्पदं नागम् । किंस्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः ॥२॥

कुर्याद् ववे ( बवे) शुभचरस्थिरपौष्टिकानि धर्मक्रियाद्विजहितानि च वालव ( बालव) आख्ये । संप्रीतिमित्रवरणानि च कौलवे ( कौलबे) स्युः सौभाग्यसंश्रयगृहाणि च तैतिलाख्ये ॥३॥

कृषिबीजगृहाश्रयजानि गरे वणिजि धुवकार्यवणिग्युतयः । न हि विष्टिकृतं विदधाति शुभं परघातविषादिषु सिद्धिकरम् ॥४॥

कार्यं पौष्टिकमौषधादि शकुनौ मूलानि मन्त्राः तथा । गोकार्याणि चतुष्पदे द्विजपितृन् उद्दिश्य राज्यानि च नागे स्थावरदारुणानि हरणं दौर्भाग्यकर्माण्यतः किंस्तुघ्ने शुभमिष्टि ( इष्ट) पुष्टिकरणं मंगल्यसिद्धिक्रियाः ॥५॥

लाभे तृइतीये च शुभैः समेते पापैः विहीने शुभराशिलग्ने । वेध्यौ च कर्णावमरेज्यलग्ने पुष्येन्दुचित्राहरिपौष्णभेषु ॥६॥

रोहिण्युत्तररेवतीमृगशिरोमूलानुराधामघा- हस्तस्वातिषु षष्ठतौलिमिथुनेषूद्यत्सु पाणिग्रहः । सप्ताष्टान्त्यबहिःशुभैरुडुपतावेकादशद्वित्रिगे क्रूरैः त्र्यायषडष्टगैः न तु भृगौ षष्ठे कुजे चाष्टमे ॥७॥

दंपत्योः द्विनवाष्टराशिरहिते चारानुकुले रवौ चन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथवा पापयोः । त्यक्त्वा च व्यतिपातवैधृति ( वैधृत) दिनं विष्टिं च रिक्तां तिथिं क्रूराहायनपौषचैत्र ( चैत्रपौष) विरहे लग्नांशके मानुषे ॥८॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP