संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ४४

बृहत्संहिताः - अध्याय ४४

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


खञ्जनको नामायं यो विहगः तस्य दर्शने प्रथमे । प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥१॥

स्थूलोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः । आकण्ठमुखात् कृष्णः संपूर्णः पूरयत्याशाम् ॥२॥

कृष्णो गलेऽस्य बिन्दुः सितकरटान्तः स रिक्तकृद् रिक्तः । पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥३॥

अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु पुण्येषु । करितुरगभुजगमूर्ध्नि प्रासादौद्यानहर्म्येषु ॥४॥

गोगोष्ठसत्समागमयज्ञौत्सवपार्थिवद्विजसमीपे । हस्तितुरंगमशालाघत्रध्वजचामराद्येषु ॥५॥

हेमसमीपसितांबरकमलोत्पलपूजितौपलिप्तेषु । दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ॥६॥

पंके स्वाद्वन्नाप्तिः गोरससंपग गोमयोपगते । शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः ॥७॥

गृहपटलेऽर्थभ्रंशो बध्रे ( वध्रे) बन्धोऽशुचौ भवति रोगः । पृष्ठे त्वजाविकानां प्रियसंगममावहत्याशु ॥८॥

महिषौष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कराट्ट ( अद्रि) स्थः । प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ॥९॥

पक्षौ धुन्वन् न शुभः शुभः पिबन् वारि निम्नगासंस्थः । सूर्योदये प्रशस्तो ( ऽथ शस्तो) नैष्टफलः खञ्जनोऽस्तमये ॥१०॥

नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् । पश्येत् तया गतस्य क्षिप्रमरातिः वशमुपैति ॥११॥

तस्मिन् निधिः भवति मैथुनमेति यस्मिन् यस्मिं तु छर्दयति तत्र तलेऽस्ति काचम् ।

अंगारमपि उपदिशन्ति पुरीषणेऽस्य तत्कौतुकापनयनाय खनेद् धरित्रीम् ॥१२॥

मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः । धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः ॥१३॥

नृपतिः अपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् । सुरभिकुसुमधूपयुक्तमर्घं शुभमभिनन्दिं ( अभिनन्दितं) एवमेति वृद्धिम् ॥१४॥

अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः । न नृपतिः अशुभं समाप्नुयात् ( समाप्नुयान्) न यदि दिनानि च सप्त मांसभुक् ॥१५॥

आवर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषात् ( दिनशेषे) । दिक्स्थानमूर्तिलग्नऋक्षशान्तदीप्तादिभिश्चौह्यम् ॥१६॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP