संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ३४

बृहत्संहिताः - अध्याय ३४

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः । नानावर्णाकृतयः तन्वभ्रे व्योम्नि परिवेषाः ॥१॥

ते रक्तनीलपाण्डुरकापोताभ्राभशबलहरित ( हरि) शुक्लाः । इन्द्रयमवरुणनिरृतिश्वसनेशपितामहांबु ( अग्नि) कृताः ॥२॥

धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्ये । प्रविलीयते मुहुर्मुहुः अल्पफलः सोऽपि वायुकृतः ॥३॥

चाषशिखिरजततैलक्षीरजलाभः स्वकालसंभूतः । अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ॥४॥

सकलगगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः । असकलशकटशरासनशृंगाटकवत् स्थितः पापः ॥५॥

शिखिगलसमेऽतिवर्ष्णे बहुवर्णे नृपवधो भयं धूम्रे । हरिचापनिभे युद्धानि अशोककुसुमप्रभे चापि ॥६॥

वर्णेनएकेन यदा बहुलः स्निग्धः क्षुराभ्रकाकीर्णः । स्वऋतौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः ॥७॥

दीप्तमृगविहंग ( विहंगमृग) रुतः कलुषः सन्ध्यात्रयोत्थितोऽतिमहान् । भयकृत् तडिदुल्काद्यैः हतो नृपं हन्ति शस्त्रेण ॥८॥

प्रतिदिनमर्कहिमांश्वोः अहर्निशं रक्तयोः नरेन्द्रवधः । परिविष्टयोः अभीक्षणं लग्नास्तमय ( अस्तनभः) स्थयोः तद्वत् ॥९॥

सेनापतेः भयकरो द्विमण्डलो नातिशस्त्रकोपकरः । त्रिप्रभृति शस्त्रकोपं युवराजभयं नगररोधम् ॥१०॥

वृष्टिः त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे । होराजन्माधिपयोः जन्मर्क्षे वांशुभो ( वाशुभो) राज्ञः ॥११॥

परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः । जनयति च वातवृष्टिं स्थावरकृषिकृन् निहन्ता च ॥१२॥

भौमे कुमारबलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम् । जीवे परिवेषगते पुरोहितामात्यनृपपीडा ॥१३॥

मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च । शुक्रे यायिक्षत्रियराज्ञी ( राज्ञां) पीडा प्रियं चान्नम् ॥१४॥

क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ । परिविष्टे गर्भभयं राहौ व्याधिः नृपभयं च ॥१५॥

युद्धानि विजानीयात् परिवेषाभ्यन्तरे द्वयोः ग्रहयोः । दिवसकृतः शशिनो वा क्षुदवृष्टिभयं त्रिषु प्रोक्तम् ॥१६॥

याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः । प्रलयमिव विद्धि जगतः पंचादिषु मण्डलस्थेषु ॥१७॥

ताराग्रहस्य कुर्यात् पृथग् एव समुत्थितो नरेन्द्रवधम् । नक्षत्राणामथवा यदि केतोः नौदयो भवति ॥१८॥

विप्रक्षत्रियविट्शूद्रहा भवेत् प्रतिपदादिषु क्रमशः । श्रेणीपुरकोशानां पंचम्यादिष्वशुभकारी ॥१९॥

युवराजस्याष्टम्यां परतः त्रिषु पार्थिवस्य दोषकरः ॥॥पुररोधो द्वादश्यां सैन्यक्षोभः त्रयोदश्याम् ॥२०॥

नरपतिपत्नीपीडां परिवेषोऽभ्युत्थितश्चतुर्दश्याम् । कुर्यात् तु पंचदश्यां पीडां मनुजाधिपस्यएव ॥२१॥

नागरकाणामभ्यन्तरस्थिता यायिनां च बाह्यस्था । परिवेषमध्यरेखा विज्ञेयाक्रन्दसाराणाम् ॥२२॥

रक्तः श्यामो रूक्षश्च भवति येषां पराजयः तेषाम् । स्निग्धः श्वेतो द्युतिमान् येषां भागो जयः तेषाम् ॥२३॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP