संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ६२

बृहत्संहिताः - अध्याय ६२

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


कुक्कुटः त्वृजुतनूरुहागुलिः ताम्रवक्त्रनखचूलिकः सितः । रौति सुस्वरमुषात्यये च यो वृद्धिदः स नृपराष्ट्रवाजिनाम् ॥१॥

यवग्रीवो यो वा बदरसदृशो वापि विहगो बृहन्मूर्धा वर्णैः भवति बहुभिश्च रुचिरः । स शस्तः सग्रामे मधुमधुपवर्णश्च जयकृद् न शस्तो योऽतोऽन्यः कृशतनुरवः खञ्जचरणः ॥२॥

कुक्कुटी च मृदुचारुभाषिणी स्निग्धमूर्तिरुचिराननेषणा । सा ददाति सुचिर महीक्षिता श्रीयशोविजयवीर्यसपदः ॥३॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP