संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ५९

बृहत्संहिताः - अध्याय ५९

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


दिशि याम्याया ( सौम्याया) कुर्यादधिवासनमण्डप बुधः प्राग् वा । तोरणचतुष्टययुत शस्तद्रुमपल्लवच्छन्नम् ॥१॥

पूर्वे भागे चित्राः स्रजः पताकाश्च मण्डपस्यौक्ताः । आग्नेय्यादिशि रक्ताः कृष्णाः स्युः याम्यनैरृत्योः ( नैरृतयोः) ॥२॥

श्वेता दिश्यपरस्याम् वायव्याया तु पाण्डुरा एव । चित्राश्चौत्तरपार्श्वे पीताः पूर्वोत्तरे कार्याः ( कोणे) ॥३॥

आयुःश्रीबलजयदा दारुमयी मृण्मयी ( मृन्मयी) तथा प्रतिमा । लोकहिताय मणिमयी सौवर्णी पुष्टिदा भवति ॥४॥

रजतमयी कीर्तिकरी प्रजाविवृद्धि करोति ताम्रमयी । भूलाभ तु महान्त शैली प्रतिमाथवा लिगम् ॥५॥

शखूपहता प्रतिमा प्रधानपुरुष कुल च घातयति । श्वभ्रोपहता रोगान् उपद्रवाश्च क्षय ( अक्षयान्) कुरुते ॥६॥

मण्डपमध्ये स्थण्डिलमुपलिप्यास्तीर्य सिकतयाथ कुशैः । भद्रासनकृतशीर्षौपधानपादा न्यसेत् प्रतिमाम् ॥७॥

प्लक्षाश्वत्थौदुबरशिरीषवटसभवैः कषायजलैः । मगल्यसज्ञिताभिः सर्वौषधिभिः कुशाद्याभिः ॥८॥

द्विपवृषभौद्धत ( उद्धृत) पर्वतवल्मीकसरित्समागमतटेषु । पद्मसरःसु च मृद्भिः सपचगव्यैश्च तीर्थजलैः ॥९॥

पूर्वशिरस्का स्नाता सुवर्णरत्नाबुभिश्च ससुगन्धैः । नानातूर्यनिनादैः पुण्याहैः वेदनिर्घोषैः ॥१०॥

एन्द्र्या दिशीन्द्रलिगा मन्त्राः प्राग्दक्षिणेऽग्निलिगाश्च । वक्तव्या ( जप्तव्या) द्विजमुख्यैः पूज्याः ते दक्षिणाभिश्च ॥११॥

यो देवः सस्थाप्यः तन्मन्त्रैश्चानल द्विजो जुहुयात् । अग्निनिमित्तानि मया प्रोक्तानीन्द्रध्वजौत्थाने ( उच्छ्राये) ॥१२॥

धूमाकुलोऽपसव्यो मुहुर्मुहुः विफुलिगकृन् न शुभः । होतुः स्मृतिलोपो वा प्रसर्पण चाशुभ प्रोक्तम् ॥१३॥

स्नातामभुक्तवस्त्रा स्वलकृता पूजिताम् कुसुमगन्धैः । प्रतिमा स्वास्तीर्णायाम् शय्यायाम् स्थापकः कुर्यात् ॥१४॥

सुप्ता सगीतनृत्यैः जागरणैः ( सुनृत्यगीतैः जागरकैः) सम्यग् एवमधिवास्य । दैवज्ञसप्रदिष्टे काले सस्थापन कुर्यात् ॥१५॥

अभ्यर्च्य कुसुमवस्त्रानुलेपनैः शखतूर्यनिर्घोषैः । प्रादक्षिण्येन नयेदायतनस्य प्रयतनेन ॥१६॥

कृत्वा बलि प्रभूत सपूज्य ब्राह्मणाश्च सभ्याश्च । दत्त्वा हिरण्यशकल विनिक्षिपेत् पिण्डिकाश्वभ्रे ॥१७॥

स्थापकदैवज्ञद्विजसभ्यस्थपतीन् विशेषतोऽभ्यर्च्य । कल्याणाना भागी भवतीह परत्र च स्वर्गी ॥१८॥

विष्णोः भागवतान् मगाश्च सवितुः शभोः सभस्मद्विजान् मातीणामपि मण्डलक्रमविदो ( मातृमण्डलविदो) विप्रान् विदुः ब्रह्मणः । शाक्यान् सर्वहितस्य शान्तमनसो नग्नान् जिनाना विदुः ये य देवमुपाश्रिताः स्वविधिना तैः तस्य कार्या क्रिया ॥१९॥

उदगयने सितपक्षे शिशिरगभस्तौ च जीववर्गस्थे । लग्ने स्थिरे स्थिराशे सौम्यैः धीधर्मकेन्द्रगतैः ॥२०॥

पापैरुपचयसस्थैः ध्रुवमृदुहरितिष्यवायुदेवेषु । विकुजे दिनेऽनुकूले देवाना स्थापन शस्तम् ॥२१॥

सामान्यमिद समासतो लोकाना हितद मया कृतम् । अधिवासनसन्निवेशने सावित्रे पृथग् एव विस्तरात् ॥२२॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP