संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ८४

बृहत्संहिताः - अध्याय ८४

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


वल्लीलतागुल्मतरुप्रभेदैः स्युः दन्तकाष्ठानि सहस्रशो यैः । फलानि वाच्यानि अथ ( अति) तत्प्रसंगो मा भूदतो वच्म्यथ कामिकानि ॥१॥

अज्ञातपूर्वाणि न दन्तकाष्ठान्य्- अद्यान् न पत्रैश्च समन्वितानि । न युग्मपर्वाणि न पाटितानि न च ऊर्ध्वशुष्काणि विना त्वचा च ॥२॥

वैकन्तकश्रीफलकाश्मरीषु ब्राह्मी द्युतिः क्षेमतरौ सुदाराः । वृद्धिः वटेऽर्के प्रचुरं च तेजः पुत्रा मधूके सगुणाः ( ककुभे) प्रियत्वम् ॥३॥

लक्ष्मीः शिरीषे च तथा करञ्जे प्लक्षेऽर्थसिद्धिः समभीप्सिता स्यात् । मान्यत्वमायाति जनस्य जात्यां प्राधान्यमश्वत्थतरौ वदन्ति ॥४॥

आरोग्यमायुः बदरीबृहत्योः ऐश्वर्यवृद्धिः खदिरे सबिल्वे । द्रव्याणि चैष्टानि अतिमुक्तके स्युः प्राप्नोति तानि एव पुनः कदंबे ॥५॥

नीपे ( निंबे) ऽर्थाप्तिः करवीरेऽन्नलब्धिः भाण्डीरे स्यादन्नमेवं ( इदमेव) प्रभूतम् । शम्यां शत्रून् अपहन्त्यर्जुने च श्यामायां च द्विषतामेव नाशः ॥६॥

शालेऽश्वकर्णे च वदन्ति गौरवं सभद्रदारावपि चाटरूषके । वाल्लभ्यमायाति जनस्य सर्वतः प्रियंगुअपामार्गसजंबुदाडिमैः ॥७॥

उदन्मुखः प्रान्मुख एव वाब्दं कामं यथेष्ठंयथेष्टं) हृदये निवेश्य । अद्यादनिन्दन् ( अनिन्द्यं) च सुखोपविष्टः प्रक्षाल्य जह्याग शुचिप्रदेशे ॥८॥

अभिमुखपतितं प्रशान्तदिक्स्थं शुभमतिशोभनमूर्ध्वसंस्थितं यत् । अशुभकरमतोऽन्यथा प्रदिष्टं स्थितपतितं च करोति मृष्टमन्नम् ॥९॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP