English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 308

Puran Kavya Stotra Sudha - Page 308

Puran Kavya Stotra Sudha - Page 308


परिशिष्टा नि - राधाकृष्णसहस्रनामस्तोत्रम्
२९५
मयो सत्या कोटितीर्थफलप्रदा । कोटियोमसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥४८॥
मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा । कोटिमुक्तसुखा सौम्या लक्ष्मी-
कोटिविलासिनी ॥४९॥ तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधोश्वरी ।
त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥१५०॥ दुर्गाराध्या रमाराध्या
विश्वाराध्या चिदात्मिका | देवाराध्या पराराव्या ब्रह्माराध्या परात्मिका
॥५१॥ शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका | कृष्णप्राणापिणी
भामा शुद्धप्रेमविलासिनी ॥५२॥ कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषे-
विता । विश्वाधारा कृपाधारा जीवधारातिनायिका ॥५३॥ शुद्धप्रेममयी लज्जा
नित्यसिद्धा शिरोमणिः दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥५४॥
दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना परब्रह्मावृता ध्येया महारूपा
महोज्ज्वला ॥५५॥ कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः । कोमलामृत-
वागाद्या वेदाद्या वेददुर्लभा ॥५६॥ कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनि-
षेविता | कलाषोडशसंपूर्णा कृष्णदेहार्द्धवारिणी ॥५७॥ कृष्णबुद्धिः कृष्णसारा
कृष्णरूपविहारिणी । कृष्णकान्ता कृष्णवना कृष्णमोहनकारिणी ॥५८॥
कृष्णदृष्टि: कृष्णगोत्री कृष्णदेवी कुलोद्वहा । सर्वभूतस्थितावात्मा सर्वलोक-
नमस्कृता ॥ ५९॥ कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा | नगधात्री
यशोदात्री महादेवी शुभङकरी ॥१६०॥ श्रीशेषदेवजननी अवतारगण प्रसूः |
उत्पलांकारविन्दांका प्रसादांका द्वितीयका ॥६१॥ रथांका कुञ्जरांका च
कुण्डलांकपद स्थिता | छत्रांका विद्युदंका च पुष्पमालांकितापि च ॥६२||
दण्डांका मुकुटांका च पूर्णचन्द्रा शुकांकिता | कृष्णान्नाहारपाका च वृन्दाकुञ्ज-
विहारिणी ॥६३॥ कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी | पद्मकेसरमध्यस्था
संगीतागमवेदिनी ||६४|| कोटिकल्पान्तभ्रूभङगा अप्राप्तप्रलयाच्युता | सर्व-
सत्त्वनिधिः पद्मशखादिनिधिसेविता ||६५|| अणिमादिगुणैश्वर्या देववृन्दवि-
मोहिनी | सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ||६६|| कृष्णाभिसारसङ्केता
मालिनी नृत्यपण्डिता | गोपोसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ||६७॥
श्रीकृष्णप्रीतिदा भीता प्रत्यङ्ग पुलकाञ्चिता । श्रीकृष्णालिङगनरता गोविन्द-
विरहाक्षमा ||६८॥ अनन्तगुणसंपन्ना कृष्णकीर्तनलालसा | बीजत्रयमयो मूर्तिः
कृष्णानुग्रहवाञ्छिता ||६९॥ विमलादिनिषेव्याच ललिताद्याचिंता सती ।
पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ||१७०॥ वृत्तावर्त्यांचिता श्रद्धा दुर्जेया

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP