English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 189

Puran Kavya Stotra Sudha - Page 189

Puran Kavya Stotra Sudha - Page 189


१७४
पुराणकाव्यस्तोत्रसुधा ।
पादेषु वेदास्तव यूपदंष्ट्रं दन्तेषु यज्ञाश्चितयश्च वक्त्रे ॥
हुताशजिव्होऽसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ॥ ३२ ॥
विलोचने राज्यहनी महात्मन्सर्वाश्रयं ब्रह्म परं शिरस्ते ॥
सूक्तान्यशेषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव ॥ ३३ ॥
स्रुक्तुण्ड सामस्वरधीरनाद प्राग्वंशकायाखिलसत्रसन्धे ||
पूर्तेष्टधर्मश्रवणोऽसि देव सनातनात्मन्भगवन्प्रसोद ॥ ३४ ॥
पदक्रमाक्रान्तभुवं भवन्तमादिस्थित चाक्षर विश्वमूर्ते ॥
विश्वस्य विद्मः परमेश्वरोऽसि प्रसीद नाथोऽसि परावरस्य ॥ ३५ ॥
दंष्ट्राग्र विन्यस्तमशेषमेतद्भ मण्डलं नाथ विभाव्यते ते ॥
विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रमिवोढपङकम् ॥ ३६॥
द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तत्रैव ||
व्याप्तं जगद्वयाप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम् ||३७||
परमार्थस्त्वमेवैको नान्योऽस्ति जगतःपते ॥
तवैष महिमा येन व्याप्तमेतच्चराचरम् ॥ ३८ ॥
यदेतद्द श्यते मूर्त्तमेतज्ज्ञानात्मनस्तव |
भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः ॥ ३९ ॥
ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ॥
अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥ ४० ॥
ये तु ज्ञानविधः शुद्धचेतसस्तेऽखिलं जगत् ॥
ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥ ४१ ॥
प्रसोद सर्व सर्वात्मत्वासाय जगतामिमां ॥
उद्धरोर्वीममेयात्मञ्छन्नो देह्यन्जलोचन ॥ ४२ ॥
सत्त्वोद्रिक्तोऽसि भगवन् गोविन्द पृथिवीमिमाम् ॥
समुद्धर भवायेष शन्नो देह्यन्जलोचन ॥ ४३ ॥
सर्गप्रवृत्तिर्भवतो जगतामुपकारिणी ॥
भवत्वेषा नमस्तेऽस्तु शन्नो देह्यब्जलोचन ॥ ४४ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP