English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 162

Puran Kavya Stotra Sudha - Page 162

Puran Kavya Stotra Sudha - Page 162


का व्य यो गः- -ताण्डवनृत्यम्
व्रजति तेन वयं सविलासवीक्षणापितमनोभववेगाः ॥
कुजर्गात गमिता न विदामः कश्मलेन कबरं वसनं वा ॥ १७ ॥
मणिधरः क्वचिदागणयन् गा मालया दयितगन्धतुलस्याः ॥
प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥
क्वणित वेणुरववञ्चित चित्ताः कृष्णमन्वसत कृष्णगृहिण्यः ॥
गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः ॥ १९ ॥
कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् ॥
नन्दसूनुरनधे तव वत्सो नर्मदः प्रणयिनां विजहार ॥ २० ॥
मन्दवायुरुपवात्यनुकूलं मानयन्मलयजस्पर्शेन ॥
वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः ॥ २१ ॥
वत्सलो ब्रजगवां यदगध्रो वन्द्यमानचरणः पथि वृद्धैः ॥
कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणरनुगे डितकोतिः ॥ २२ ॥
उत्सवं श्रमरुचापि दृशीनामुन्नयन् खुररजश्छुरितस्रक् ॥
दित्सयेति सुहृदाशिष एष देवकोजठरभूरुडुराजः ॥ २३ ॥
मदविघूर्णितलोचन ईषन्मानदः स्वसुहृदां वनमाली ॥
बदरपाण्डुवदनो मृदुगण्डं भण्डयन्कनककुण्डललक्ष्म्या ॥ २४ ॥
यदुपतिद्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते ॥
मुदितवक्त्र उपयाति दुरन्तं मोचयन्त्रजगवां दिनतापम् ॥ २५ ॥
१४७
२०.
ताण्डवनृत्यम्
( स्कान्द, नागरखण्ड, अ. २५४ )
[ Śiva performs the Tandava dance in Caturmäsya just
to please watat.. Here is a description of the varieties of
Indian music- all a creation of Siva, which followed the
dance. ]
ततो गणा नंदिमुखा रत्नानि प्रददुस्तथा ॥
भूषणानि च वासांसि मुन्यादिभ्यो यथाक्रमम् ॥ २० ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP