English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 109

Puran Kavya Stotra Sudha - Page 109

Puran Kavya Stotra Sudha - Page 109


९४
पुराणकाव्यस्तोत्रसुधा |
६८४ आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ ३५९ ॥
६८५ पुत्रार्थं मैथुनं यस्य स्वर्गार्थं यस्य जीवितम् ॥
एतद्भवेच्च सर्वस्वं धातूनामिव काञ्चनम् ॥ ३६० ॥
६८६ कामक्रोधौ विनिजित्य किमरण्यैः करिष्यति ॥
अनेन घार्यते देहः कुलं शीलेन धार्यते ॥ ३४७ ॥
६८७ प्राणा मित्रेण धार्यन्ते क्रोधः सत्येन धार्यते ॥
यस्तु क्रोधं समुत्पन्नं संवारयति चाऽऽत्मनः ||३४८३ पद्म, सृ. खं., १९.
भयं प्रमत्तस्य वनेष्वपि स्या-
६८८
द्यतः स आस्ते सह षट्सपत्नः ||
जितेन्द्रियस्यात्मरते बुधस्य
६८९
६९०
गृहाश्रम: कि नु करोत्यवद्यम् ॥ १७ ॥
१५. मानवजीवनम्
६९४
स एष जीवन्खलुसंपरेतो
वर्तेत योऽत्यन्तनृशंसितेन ॥
Ibid, ५, १.
देहे मृते तं मनुजाः शपन्ति
गन्ता तमोऽन्धं तनुमानिनो ध्रुवम् ॥ २२ ॥ भागवत, १०, २.
ऋतेन जीवेदनृतेन जीवेत्
मितेन जीवेत्प्रमितेन जीवेत् ॥
सत्यानृताभ्यामथवापि जीवेत्
श्ववृत्तिमेकां परिवर्जयेत्तु ||३४|| बिष्णुघ, द्वि. सं., ८२.
६९१ विग्जन्मभाग्यरहितं विग्जन्म धनर्वाजितम् ॥
धिग्जन्म कोतिरहितं घिग्जन्मातिथ्यवर्जितम् ॥ ८ ॥
६९२ घिग्जन्माचाररहितं घिग्जन्म ज्ञानवजितम् ||
धिग्जन्म यत्नरहितं घिग्जन्म सुखर्वाजितम् ॥ ९ ॥
६९३ धिग्जन्म बन्धुरहितं घिग्जन्मख्यातिर्वाजतम् ॥
नरस्य बह्वपत्यस्य घिग्जन्मैश्वयंवर्जितम् ॥ १० ॥
स्कान्द, वैष्णवखं. वेंकटाचलमा., २०.
घिग्जीवितं शास्त्रकलोज्झितस्य
धिग्जीवितं चोद्यमर्वाजतस्य ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP