English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 196

Puran Kavya Stotra Sudha - Page 196

Puran Kavya Stotra Sudha - Page 196


स्तो त्र यो गः – गजेन्द्रमोक्षणे विष्णुस्तवः
नृसिंहरूपी च बभूव योऽसौ युगे युगे योगिवरोऽय भीमः ॥
करालवक्त्रः कनकाप्रवर्चा वराशयोऽस्मानसुरान्त कोऽव्यात् ॥ १३ ॥
बलेर्मखध्वंसकृदप्रमेयो योगात्मको योगवपुः स्वरूपः ॥
स दण्डकाष्ठाजिनलक्षणः क्षिति योऽसौ महान्कान्तवालः पुनातु ॥ १४ ॥
त्रिः सप्तकृत्वो जगतीं जिगाय कृत्वा ददौ कश्यपाय प्रचण्डः ॥
स जामदग्न्योऽभिजनस्य गोप्ता हिरण्यगर्भोऽनुरहा प्रपातु ॥ १५ ॥
चतुष्प्रकारं च वपुर्य आद्यं हैरण्यगर्भप्रतिमानलक्ष्यम् ॥
रामादिरूपैर्बहुरूपभेदं चकार सोऽस्मानसुरान्तकोऽव्यात् ॥ १६ ॥
चाणूरकंसासुरदर्पभोतेर्भीतामराणामभयाय देवः ॥
युगे युगे वासुदेवो बभूव कल्पे भवत्यद्भ तरूपकारी ॥ १७ ॥
युगे युगे कल्किनाम्ना महात्मा वर्णस्थित कर्तुमनेकरूपः ॥
सनातनो ब्रह्ममयः पुरातनो न यस्य रूपं सुरसिद्धदैत्याः ॥ १८ ॥
पश्यन्ति विज्ञानगत विहाय अतो यमेनापि समचंयन्ति ॥
मत्स्यादिरूपाणि चराणि सोऽव्यात् पुनश्च भूयोऽपि नमोनमस्ते ॥ १९ ॥
नमोनमस्ते पुरुषोत्तमाय पुनश्च भूयोऽपि नमोनमस्ते ॥
नमोनमः कारणकारणाय नयस्व मां मुक्तिपदं नमस्ते ॥ २० ॥
२९. गजेन्द्रमोक्षणे विष्णुस्तवः
( वामन, अ. ८५ )
ॐ नमो मूलप्रकृतये अजिताय महात्मने ॥
अनाश्रिताय देवाय निःस्पृहाय नमोऽस्तु ते ॥ ३२ ॥
नम आद्याय वामाय आर्षायादिप्रवत्तने ॥
अनन्तराय चैकाय अव्यक्ताय नमोनमः ॥ ३३ ॥
नमो गुह्याय गूढाय गुणाय गुणवतने |
अतर्क्यायाप्रमेयाय अतुलाय नमोनमः ॥ ३४ ॥
नमः शिवाय शान्ताय निश्चिन्ताय यशस्विने ॥
सनातनाय पूर्वाय पुराणाय नमोनमः ॥ ३५ ॥
नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने ||
नमो जगत्प्रतिष्ठाय गोविन्दाय नमोनमः ॥ ३६ ॥
१८१

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP