English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 167

Puran Kavya Stotra Sudha - Page 167

Puran Kavya Stotra Sudha - Page 167


तृतीयो भागः
स्तो त्र यो गः
१. परमेश्वरस्तवनम्
( भागवत, १२, १३ )
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ||
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ १ ॥
पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाप्रकण्डूयना-
निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ॥
यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां
यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥ २ ॥
२. बैराजस्तोत्रम्
( वराह, ७१ )
रुद्र उवाच -
नमोस्त्वनंताय विशुद्ध चेतसे सरूपरूपाय सहस्रबाहवे ॥
सहस्ररश्मिप्रभवाय वेधसे विशालदेहाय विशुद्धकर्मणे ॥ १८ ॥
समस्तविश्वातिहराय शम्भवे सहस्र सूर्यानिलतिग्मतेजसे ||
समस्तविद्याविधताय चक्रिणे समस्तगीर्वाणनुते सदा नमः ॥ १९ ॥
अनादिदेवाच्युत शेषशेखर प्रभो विभो भूतपते महेश्वर ॥
मरुत्पते सर्वपते जगत्पते भुवः पते भुवनपते सदा नमः ।। २० ।।
जलेशनारायण विश्वशकर क्षितोश विश्वेश्वर विश्वलोचन ॥
शशाङ्कसूर्याच्युतवीर विश्वग प्रतवर्यमूर्तेऽमृतमूर्तिरव्यय ॥ २१ ॥
ज्वलद्धुताशाचिविरुद्धमण्डल प्रपाहि नारायण विश्वतोमुख ॥
नमोऽस्तु देवातिहरामृताव्यय प्रवाहि मां शरणगतं सदाच्युत ॥ २२ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP