English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 169

Puran Kavya Stotra Sudha - Page 169

Puran Kavya Stotra Sudha - Page 169


१५४
पुराणकाव्यस्तोत्रसुधा ।
सदा हृदिस्थोऽसि भवान्नमस्ते न सर्वगस्यास्ति पृथग्व्यवस्था ||
इति प्रकाशं कृतमेतदीश स्तवं मया सर्वगतं विबुद्धवा || ३७ ।।
३. विभुस्तोत्रम्
( भागवत, १२, ८ )
मार्कण्डेय उवाच-
कि वर्णये तव विभो यदुदीरितोऽसुः संस्पन्दते तमनु वाङमनइन्द्रियाणि ॥
स्पन्दन्ति वै तनुभृतामजशर्त्रयोश्च स्वस्याप्यथापि भजतामसि भावबन्धुः ॥
मूर्ती इमे भगवतो भगवंस्त्रिलोक्याः क्षेमाय तापविरमाय च मृत्युजित्यै ||
नाना बिभर्ष्यवितुमन्यतनूर्यथेदं सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः ॥ ४१॥
तस्यावितुः स्थिरचरेशितुरंघ्रिमूलं यत्स्थं न कर्मगुणकालरुजः स्पृशन्ति ॥
यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं ध्यायन्ति वेदहृदया मुनयस्तदाप्यं ॥
नान्यं तवांघ्युपनयादपवर्गमूर्तेः क्षेमं जनस्य परितोभिय ईश विद्मः ||
ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः कालस्य ते किमुत तत्कृतभौतिकानाम् ॥
तद्वै भजाम्यृतवियस्तव पादमूलं हित्वेदमात्मच्छदि चात्मगुरोः परस्य ॥
देहाद्यपाथं मसदन्त्यमभिज्ञमात्रं विन्देत ते तहि सर्वमनीषितार्थम् ॥ ४४ ॥
सत्त्वं रजस्तम इतीश तवात्मबन्धो मायामयाः स्थितिलयोदय हेतवोऽस्य ||
लोला घृता यदपि सत्त्वमयी प्रशान्त्यै नान्ये नृणां व्यसनमोहभियश्च याम्याम् ॥
तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति ॥
यत्सात्त्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यतोऽभयमुतात्मसुखं न चान्यत् ॥
तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदेवतायै ||
नारायणाय ऋषये च नरोत्तमाय हंसाय संयतगिरे निगमेश्वराय ॥ ४७ ॥
यं वै न वेद वितथाक्षपथैर्भमद्धोः सन्तं स्वस्खेष्वसुषु हृद्यपि दृक्पथेषु ॥
तन्माययाऽऽवृतमतिः स उ एव साक्षादाद्यस्तवाखिलगुरोऽपसाद्य वेदम् ॥४८॥
यद्दर्शनं निगम आत्मरहःप्रकाशं मुह्यन्ति यत्र कक्र्योऽजपरा यतन्तः ॥
तं सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषमात्मनि गूढबोधम् ॥ ४९ ॥
-

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP