English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 103

Puran Kavya Stotra Sudha - Page 103

Puran Kavya Stotra Sudha - Page 103


८८
पुराणकाव्यस्तोत्रसुधा |
६११ महीयसां पादरजोऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥ ३२ ॥
६१२ साधुषु प्रहितं तेजः प्रहर्तुः कुरुतेऽशिवम् ॥
तपो विद्या च विप्राणां निःश्रेयसकरे उभे ॥
त एव दुविनीतस्य कल्पेते कर्तुरन्यथा ॥ ७० ॥
सगं त्यजेत मिथुनव्रतिनां मुमुक्षः
६१३
Ibid, ७, ५.
Ibid, ९, ४.
सर्वात्मना न विसृजेद्बाहिरिन्द्रियाणि ||
एकश्चरन्त्रहसि चित्तमनन्त ईशे
Ibid, ६.
युञ्जीत तद् व्रतिषु साधुषु चेत्प्रसङ ॥ ५१॥
६१४ साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् ॥
दर्शनानो भवेद्वन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥ ४१ ॥ Ibid, १०, १०.
६१५ अहो येषां वरं जन्म सर्वप्राण्युपजीवनम् ॥
सुजनस्येव येषां वै विमुखा यान्ति नाथिनः || ३३ || Ibid, १०, २२.
६१६ न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह ॥
अस्तस्वपरदृष्टीनाम मित्रोदास्तविद्विषाम् ॥
उदासीनोऽरिवद्वर्ज्य आत्मवत्सुहृदुच्यते ॥ ५ ॥
६१७ ज्ञात्वाऽज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति ॥
विदुषः कार्य सिद्धिः स्यात्तथा नाविदुषो भवेत् ॥ ६॥
६१८ ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ॥
तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्समाचरेत् ॥ ३२ ॥
६१९ कालत्रयोपपन्नानि जन्मकर्माणि मे नृप ॥
अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥ ३९ ॥
६२० सम्यग्व्यवसितं राजन्भवता शत्रुकशिनी ||
कल्याणी येन ते कीतिर्लोकाननुभविष्यति ॥ ७ ॥
६२१ कि दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभिः ॥
कि न देयं वदान्यानां कः परः समर्शिनाम् ॥ १९ ॥
६२२ न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ॥
ते पुनन्त्युरुकालेन दर्शनादेव साघवः ॥ ११ ॥
Ibid, २४.
Ibid, ३३.
Ibid, ५१.
Ibid, ७२.
Ibid.
Ibid, ८४.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP