English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 154

Puran Kavya Stotra Sudha - Page 154

Puran Kavya Stotra Sudha - Page 154


का व्य यो गः - -
अशोकसुन्दरीवर्णनम्
१३९
कतिम तिनियतबुद्ध्या सुधियो वदन्ति समदननृपतेः कोशं समुद्रकलाभिः ॥
सुवरदशनरत्नैर्हास्य लीला भियुक्ता अरुण-अधरबिम्बं शोभमानस्तु आस्यः ॥५२॥
शुद्धा सुनासिका तस्याः सुकण रत्नभूषितौ ॥
हेमकान्तिसमोपेतौ कपोली दीप्तिसंयुतौ ॥ ५३ ॥
रेखात्रयं प्रशोभेत ग्रीवायां परिसंस्थितम् ||
सौभाग्यसंपच्छृङगारैस्तिस्रो रेखा इहैव हि ॥ ५४॥
सुस्तनौ कठिनी पोनौ वर्तुलौ बिल्वसंनिभौ ||
तस्याः कन्दर्पकलशावभिषेकाय कल्पितौ ।।
अंसावतीव शोभते सुसमौ मानसान्वितौ ॥ ५५ ॥
सुभुजौ वर्तुलौ स्निग्धौ सुवर्णी लक्षणान्विती ||
सुसमौ करपद्मौ तौ पद्मवण सुशोतलौ ॥ ५६ ॥
दिव्यलक्षणसंपन्नौ पद्मस्वस्तिकसंयुतौ ॥
सरलाः पद्मसंयुक्ता अगुल्यो नखसंयुताः ॥ ५७ ॥
नखानि मणिभासीनि जलबिन्दुनिभानि च ॥
पद्मगर्भप्रतिच्छन्नो वर्णस्तदङ्गसंभवः ॥ ५८ ॥
पद्मगन्धा च सर्वाजगे पद्मेव भाति भामिनी ॥
सर्वलक्षणसंपन्ना नगकन्या सुशोभिता ।। ५९ ।।
रक्तोत्पलनिभौ पादौ सुशक्तौ चातिशोभनौ ॥
रत्नज्योतिःसमाकारा नखाः पादाग्रसंभवाः ।। ६० ।।
यथोद्दिष्टं च शास्त्रेषु तथा चाडगे प्रदृश्यते ॥
सर्वाभरणशोभांगी हारकडकणनूपुरा ॥ ६१ ॥
मेखलाकटिसूत्रेण काञ्चीनादेन राजते ||
नोलेन पट्टवस्त्रेण परां शोभां गता तु सा ॥ ६२ ॥
कञ्चुकेनापि दिव्येन सुरक्तेन गुणान्विता ॥
पार्वती कल्पिताद्भावाद्गुणं प्राप्ता महोदयम् || ६३ ॥
कल्पद्रुमान्मुदं लेभे शंकरं वाक्यमब्रवीत् ॥
यथोक्तं तु त्वया देव तथा दृष्टं वनं मया ॥
यादृशं कथ्यते भावंस्तादृशं परिदृश्यते ॥ ६४ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP