English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 185

Puran Kavya Stotra Sudha - Page 185

Puran Kavya Stotra Sudha - Page 185


१७०
पुराणकाव्यस्तोत्रसुधा |
जयस्तेऽस्तु निरालम्ब ! जय शान्त ! सनातन ! ॥
जय नाथ ! जगत्पुष्ट ! जय विष्णो ! नमोऽस्तु ते ॥ १६ ॥
दिवारात्रौ च सन्ध्यायां सर्वावस्थासु चेष्टतः ||
अचला तु हरे ! भक्तिस्तवांत्रियुगले मम ॥ ३७ ॥
शरीरेण तथा प्रीतिर्न च धर्मादिकेषु च ||
यथा त्वयि जगन्नाथ ! प्रोतिरात्यन्तिकी मम ॥ ३८ ॥
पूजां कत्तुं तथा स्तोत्रं कः शक्नोति तवाच्युत ||
स्तुतं तु पूजितं मेऽद्य तत्क्षमस्व नमोऽस्तु ते ॥ ४० ॥
राजोवाच -
२०. गोविन्दस्तवनम्
( वराह, ३६ )
नमामि देवं जगतां च मूर्ति गोपेन्द्रमिन्द्रानुजमप्रमेयम् ॥
संसारचक्रक्रमणैकदक्षं पृथ्वीघरं देववरं नमामि ॥ १२ ॥
भवोदधौ दुःखशर्तोोम्मिभीमे जरावर्त्ते कृष्ण पातालमूले ॥
तदन्त एको ददते सुखं मे नमोऽस्तु ते गोपतयेऽप्रमेय ॥ १३ ॥
व्याध्यादियुक्तः पुरुषैर्ग्रहैश्च सङघट्टमानं पुनरेव देव ॥
नमोऽस्तु ते युद्धरते महात्मञ्जनार्दनोपेन्द्र समस्तबन्धो ॥ १४ ॥
त्वमुत्तमः सर्वविदां सुरेश त्वया ततं विश्वमिदं समस्तम् ॥
गोपेन्द्र मां पाहि महानुभाव भवानीतं तिग्मरथाङ्गपाणे ॥ १५ ॥
परोऽसि देव प्रवरः सुराणां पुराणरूपोऽसि शशिप्रकाशः ॥
हुताशवक्त्राच्युत तीव्रभाव गोपेन्द्र मां पाहि भवे पतन्तम् ॥ १६ ॥
संसारचक्रक्रमणान्यनेकान्याविर्भवन्त्यच्युत देहिनां यत् ॥
त्वन्मायया मोहितानां सुरेश कस्ते माया तरते द्वन्द्वधामा ॥ १७ ॥
अगोत्रमस्पर्शमरूपगन्धमनामनिर्देशमजं वरेण्यम् ||
गोपेन्द्र ये त्वामुपासन्ति धीरास्ते मुक्तिभाजो भवधर्ममुक्ताः ॥१८॥
शब्दातिगं व्योमरूपं विमूर्ति विकर्मिणं शुभभावं वरेण्यम् ॥
चक्राब्जपाणि तु तथोपचारादुक्तं पुराणे सततं नमामि ॥ १९ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP