English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 105

Puran Kavya Stotra Sudha - Page 105

Puran Kavya Stotra Sudha - Page 105


९०
पुराणकाव्यस्तोत्रसुधा ।
६३६ तन्त्र हापयते यस्तु स नरो मध्यमः स्मृतः ॥
तीर्यादधिकं यस्तु पुनरन्यत्स्वशक्तितः ॥ ९५ ॥
६३७ निष्पादयन्ति तं प्राज्ञा वदन्ति नरमुत्तमम् ॥
यः पित्रा समुवात्तानि धनवीर्यं यशांसि वै ॥ ९६ ।।
६३८ न्यूनतां नयति प्राज्ञास्तमाहुः पुरुषाघमम् ॥
तन्मया ब्राह्मणत्राणं कृतमासीद्यथा त्वया ॥ ९७ ।। मार्कण्डेय, १९.
६३९ जीवितं गुणिनः श्लाघ्यं जोवन्नपि मृतोऽगुणी ॥
गुणवानिवृति पित्रोः शत्रूणां हृदये ज्वरम् ॥ १० ॥
६४० करोत्यात्महितं कुर्वन्विश्वासं च महाजने ॥ ॥ ११ ॥
६४१ देवताः पितरो विप्रा मित्राथिविभवादयः ||
बान्धवाश्च तथेच्छन्ति जोवितं गुणिनश्चिरम् ॥ १२ ॥
६४२ परवादनिवृत्तानां दुर्गतेषु दयावताम् ||
गुणिनां सफलं जन्म संश्रितानां विपतैः ॥ १३ ॥
६४३ तस्माच्चरेत वै योगी सतां धर्ममदूषयन् ॥
जना यथावमन्येरन् गच्छेनैव सङ्गतिम् ॥ ४३ ॥
निःसङगता मुक्तिपदं यतीनां
सङ्गादशेषाः प्रभवन्ति दोषाः ॥
६४४
आरूढयोगो विनिपात्यतेऽघः
सङ्गेन योगी किमुताल्पबुद्धिः ॥ १२४ ॥
६४५ जगत्तु धार्यते सद्भिः सतामग्न्यस्तथा भवान् ॥
तेन त्वामभियान्त्या मे क्लमो देव न विद्यते ॥ १२ ॥
६४६ इदमेव महर्द्धयं धीराणां सुतपस्विनाम् ||
विघ्नवन्त्यपि संप्राप्य यद्विघ्नैर्न विहन्यते ॥ ३८ ॥
Ibid, २१.
विष्णु, २, १३.
विष्णुधर्मोत्तर, द्वि. सं., ३८.
Tbid, ४, २.
६४७ यादृनरं च सेवेत तादृशं फलमश्नुते ॥
महतस्सेवयोच्चत्वं क्षुद्रस्य क्षुद्रतां तथा ॥ २२ ॥
६४८ सिंहस्य मंदिरे सेवा मुक्ताफलकरी मता ॥
शृगालमंदिरे सेवा त्वस्थिलाभकरी स्मृता ॥ २३ ॥
शिव, रुद्रसं., ३, १३.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP