English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 150

Puran Kavya Stotra Sudha - Page 150

Puran Kavya Stotra Sudha - Page 150


का व्य यो गः-
करोज्यमन्जसंनिभो ममास्तु कर्णपूरकः
सरोषमीक्षतेऽपरा वपां विना प्रियं तदा ॥
परा प्रिया ह्यवाप यद् भृतोष्णशोणितासवं
विकृष्य शवचर्म तत्प्रबद्धसान्द्रपल्लवम् ॥ १४० ॥
दकार यक्षकामिनी तरुं कुठारपाटितं
भ्रमरगीतम्
गजस्य दन्तमात्मजं प्रगृह्य कुम्भसंपुटम् ॥
विपाटय मौक्तिकं परं प्रियप्रसाद मिच्छते
समांसशोणितासवं पपुश्च यक्षराक्षसाः ॥ १४१ ॥
मृताश्वकेशवासितं रसं प्रगृह्य पाणिना
प्रियाविमुक्तजीवितं समानधासृगासवम् ॥
न पथ्यतां प्रयाति मे गतं श्मशानगोचरं
नरस्य तज्जहात्यसौ प्रशस्य किनराननम् ॥ १४२ ॥
स नाग एष नो भयं ददाति मुक्तजीवितो
न दानवस्य शक्यते मया तदेकयाऽऽननम् ॥
इति प्रियाय वल्लभा वदन्ति यक्षयोषितः
परे कपालपाणयः पिशाचयक्षराक्षसाः ॥ १४३ ॥
वदन्ति देहि देहि मे ममातिभक्ष्यचारिणः
परेऽवतीर्य शोणितापमासु धौतमूर्तया ॥
पितॄन् प्रतर्प्य देवताः समचंयन्ति चाऽऽमिषै-
गंजोडपे सुसंस्थितास्तरन्ति शोणितं ह्यदम् ॥ १४४ ॥
इति प्रगाढसंकटे सुरासुरे सुसंगरे
भयं समुज्य दुर्जया भटाः स्फुटन्ति मानिनः ॥ १४५ ॥
१२. भ्रमरगीतम्
१३५
( भागवत, १०, ४७ )
[The Gopis make the Bee their ambassador and
enquire about the whereabouts of Krisna. Is the Megha-
dūta an imitation of this ? ]
इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः ॥
कृष्णदूते व्रजं याते उद्धवे व्यक्तलौकिकाः ॥ ५ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP