English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 168

Puran Kavya Stotra Sudha - Page 168

Puran Kavya Stotra Sudha - Page 168


स्तो त्र यो गः - वैराजस्तोत्रम्
वक्त्रायनेकानि विभो तवाहं पश्यामि मध्यस्तगतं पुराणम् ॥
ब्रह्माणमीशं जगतां प्रसूति नमोऽस्तु तुभ्यं तु पितामहाय ॥ २३ ॥
संसारचक्र भ्रमणैरनेकंः क्वचिद्भवान्देववराऽऽदिदेव ॥
सन्मार्गिभिर्ज्ञानविशुद्ध सत्त्वंरुपास्यसे कि प्रणमाम्यहं त्वाम् ॥ २४ ॥
एकं भवन्तं प्रकृतेः परस्ताद्यो वेत्ति वा सर्वविदादिदेव ||
१५३
गुणा न तेषु प्रसभं विभेद्या विशालमूर्तिहि सुसुक्ष्मरूपः ॥ २५ ॥
वाग्योनिमान्नो विगतेन्द्रियोऽसि विकर्मभावान विगतककर्मा ||
संसारवांस्त्वं हि न तादृशोऽसि परं वपुर्देव विशुद्धभावैः ॥ २६ ॥
संसारविच्छित्ति करैर्यजद्भिरतोऽवगोयेत चतुर्भुजस्त्वम् ॥
परं न जानाति यतो वपुस्ते देवादयोऽप्यद्भ तकारणं तत् ॥ २७ ॥
अतोऽवतारोक्ततनु पुराणमाराधयेयुः कमलासनाद्याः ॥
न ते वपुर्विश्वसृगब्जयोनिरेकान्ततो वेद महानुभावः ॥ २८ ॥
परं त्वहं वेद्मि कवि पुराणं भवन्तमाद्यं तपसा विशुद्धः ॥
पद्मासनो मे जनकः प्रसिद्धश्चेतः प्रसूतावसकृत्पुराणः ॥ २९ ॥
सम्बुध्यते नाथ न मद्विधाऽपि विदुर्भवन्तं तपसा विहीनाः ॥
ब्रह्मादिभिस्तत्प्रवरैरबोध्यं त्वां देवरूपाः समनन्तनत्या ॥ ३० ॥
प्रबोधमिच्छन्ति न तेषु बुद्धेरुदारकोतिष्वपि वेदहीनाः ॥
जन्मान्तरैर्वेदविदां विवेकैर्बुद्धिर्भवेन्नाथ तव प्रसादात् ॥ ३१ ॥
त्वल्लब्धलाभस्य न मानुषत्वं न देव गन्धर्वगतिः शिवं स्यात् ॥
त्वं विश्वरूपोऽसि भवान्सुसूक्ष्म स्थूलोऽसि चेदं कृतकृत्यताद्य ॥ ३२ ॥
स्थूल: सुसुक्ष्मः सुलभोऽसि देव त्वद्वाह्यवृत्त्या नरके पतन्ति ॥
किमुच्यते वा भवति स्थितेऽस्मिन्नाथे तु वस्वर्कमरुन्महीभिः ॥ ३३ ॥
सत्त्वैः सतोयैः समरूपधारिण्यात्मस्वरूपे विततस्वभावे ॥
इति स्तुतो भगवाननन्त जुषस्व भक्तस्य विशेषतश्च ॥ ३४ ॥
सृष्टि सृजस्वेति तवोदितस्य सर्वज्ञतां देहि नमोऽस्तु विष्णो ||
चतुर्मुखो वा यदि कोटिवक्त्रो भवेन्नरः कोऽपि विशुद्धचेताः ॥ ३५ ॥
स मे गुणानामयुतैरनेकैर्वदेत्तदा देववर प्रसीद ॥
समो वियुक्तस्य विशुद्धभावस्त द्भाव भाव कमनोऽनुगस्य ॥ ३६ ॥
२०

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP