English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 100

Puran Kavya Stotra Sudha - Page 100

Puran Kavya Stotra Sudha - Page 100


व्यवहारचातुर्ययोगः– साधुवृत्तिः
स्वदारतुष्टः परदारवजितो
न तस्य लोके भयमस्ति किंचित् ॥ ४७ ॥
५७८ न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया ॥
प्रल्हादयति च पुरुषं यथा मधुरभाषिणी वाणी ॥ ४८ ॥
५७९ [ तापत्रयमहाज्वालावन्हिभिः सततं नृणाम् ॥
*
संतप्तानां मुनिश्रेष्ठ विष्णुभक्तिसुधार्णवम् ॥ २ ॥ ]
५८० [ अबलाबुद्धिहीनाया दोषं क्षन्तुं सदार्हसि ॥ ]
मूढस्य सततं दोषं क्षमां कुर्वन्ति साधवः ॥
५८१ यस्तु दुष्टैस्तु दण्डाद्यैर्वचसापि च ताडितः ॥
न च क्षोभमवाप्नोति स साधुः परिकीर्त्यते ॥ ११ ॥
५८२ ताडयेत्ताडयन्तं यो न च साधुः स पापभाक् ॥
क्षमयार्हणतां प्राप्ताः [ साधदो ब्राह्मणा वयम् ॥ ] ॥ १२ ॥
ब्रह्माण्ड, म. भा., ३२.
५८३ सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः ॥
सकृत्प्रदीयते कन्या त्रीण्येतानि सकृत्सकृत् ॥ २९ ॥
५८४ प्रायशः साधवो लोके परद्वन्द्वेषु योजिताः ॥
५८६
५८५ शाब्दस्य हि ब्रह्मण एष पन्था
न व्ययन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ ५० ॥
यन्नामभिर्ध्यायति धोरपार्थः ॥
परिभ्रमंस्तत्र न विन्दतेऽर्था-
न्मायामये वासनया शयानः ॥ २ ॥
पद्म, सृ.खं., २२४.
ब्रह्मवै., द्वि.भा., १३.
अतः कविर्नामसु यावदर्थः
स्यादप्रमत्तो व्यवसायबुद्धिः ॥
सिद्धेऽन्यथाऽर्थे न यतेत भूयः
८५
परिश्रमं तत्र समीक्षमाणः ॥ ३ ॥
भविष्य, उ.प., ४,१०२.
भागवत, १, १८.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP