English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 130

Puran Kavya Stotra Sudha - Page 130

Puran Kavya Stotra Sudha - Page 130


का व्य यो गः- राधाविलासः

शयानं पुष्पशय्यायां सस्मितं सुमनोहरम् ||
पीतवस्त्रपरीधानं प्रसन्नवदनेक्षणम् ॥ ४९ ॥
मणीन्द्रसारनिर्माण क्वणन्मञ्जीररञ्जितम् ॥
सद्रत्नसारनिर्माणकेयूरवलयान्वितम् ॥ ५० ॥
मणीन्द्रकुण्डलाभ्यां च गण्डस्थलविराजितम् ॥
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम् ॥ ५१ ॥
शरत्पार्वणचन्द्रास्यप्रभामुष्टमुखोज्ज्वलम्
शरत्प्रफुल्लकमलप्रभा मोचनलोचनम् ॥ ५२ ॥
मालतीमाल्यसंश्लिष्ट शिखिपिच्छसुशोभितम् ॥
त्रिवडकचूडां बिभ्रन्तं पश्यन्तं रत्नमन्दिरम् ॥ ५३ ॥
क्रोडं बालकशून्यं च दृष्ट्वा तं नवयौवनम् ॥
सर्वस्मृतिस्वरूपा सा तथाऽपि विस्मयं ययौ ॥ ५४ ॥
रूपं रासेश्वरी दृष्ट्वा मुमोह सुमनोहरम् ||
कामाच्चक्षुश्चकोराभ्यां मुखचन्द्रं पपौ मुदा ॥ ५५ ॥
निमेषरहिता राधा नवसङ्गमलालसा ॥
पुलकांकितसर्वांगी सस्मिता मदनातुरा ॥ ५६ ॥
तामुवाच हरिस्तत्र स्मेराननसरोरुहाम् ॥
नवसङ्गमयोग्यां च पश्यन्ती वऋवक्षुषा ॥ ५७ ॥
राधाविलास :
श्रीकृष्णस्य वचः श्रुत्वा विधाता जगतां मुने ॥
प्रणम्य राधां कृष्णं च जगाम स्वालयं मुदा ।। १३६ ।।
गते ब्रह्मणि सा देवी सस्मिता वऋचक्षुषा ॥
सा ददर्श हरेर्वक्त्रं चच्छाद व्रीडया मुखम् ॥ १३७ ।।
पुलकाङ्कितसर्वाङ्गो कामबाणप्रपीडिता ||
प्रणम्य श्रीहरि भक्त्या जगाम शयनं हरेः ॥ १३८ ॥
चन्दनागुरुपङ्कं च कस्तूरीकुङ्कुमान्वितम् ॥
ललाटे तिलकं कृत्वा ददौ कृष्णस्य वक्षसि ॥ १३९ ।।
सुधापूर्ण रत्नपात्रं मधुपूर्ण मनोहरम् ॥
प्रददौ हरये भक्त्या बुभुजे जगतीपतिः ॥ १४० ॥
११५

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP