English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 148

Puran Kavya Stotra Sudha - Page 148

Puran Kavya Stotra Sudha - Page 148


का व्य यो गः - वाराणसीस्थित - उद्यानवर्णनम्
निबिडनिचुलनीलं नीलकण्ठाभिरामं
मदमुदितविहगव्रातनादाभिरामम् ॥
कुसुमितत रुशाखालीनमत्तद्विरेफं
नवकिसलयशोभाशोभितप्रान्तशाखम् ॥ ३१ ॥
१३३
क्वचिच्च दन्तिक्षतचारुवीरुधं क्वचिल्लतालिङिगतचारुवृक्षकम् ॥
क्वचिद्विलासालसगामिहणं निषेवितं किंपुरुषव्रजेः क्वचित् ॥ ३२ ॥
पारावतध्वनिविकूजित चार सितमतोहरचाहरूपैः ॥
आकीर्णपुष्पनिकुरम्बविमुक्तहासविभ्राजितं त्रिदशदेवकुलंरनेकैः ॥ ३३ ॥
फुल्लोत्पलागु रुसहस्रवितानयुक्तस्तोयाशयैः समनुशोभितदेयमार्गम् ॥
मार्गान्तरागलितपुष्प विचित्रभक्तिसंबद्धगुल्मविटपैविहगैरुपेतम् ॥ ३४ ॥
तुङ्गाग्रैर्नीलपुष्पस्तबकभरनतप्रान्तशाखैरशोकै-
मंत्तालिवातगीतश्रुतिसुखजननंर्भासितान्तर्मनौज्ञैः ॥
रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां संप्रयातं
छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङकुराग्रम् ॥ ३५ ॥
हंसानां पक्षपातप्रचलितकमलस्वच्छविस्तीर्णतोयं
तोयानां तोरजातप्रविकचकदलोवाटनृत्यन्मयूखम् ॥
मायूरै: पक्षचन्द्रः क्वचिदपि पतितं रञ्जितक्ष्माप्रदेशं
देशे देशे विकीर्णत्रमुदित विलसन्मत्तहारोतवृक्षम् ॥ ३६ ॥
सारङ्गः क्वचिदपि सेवितप्रदेशं संछन्नं कुसुमचयैः क्वचिद्विचित्रैः ||
हृष्टाभिः क्वचिदपि किनराङ्गनाभिः क्षोबाभिः समधुरगीतवृक्षखण्डम् ॥३७॥
ससष्टैः क्वचिदुपलिप्तकोर्णपुष्पैरावासः परिवृतपादपं मुनीनाम् ॥
आमूलात्फलनिचितैः क्वचिद्विशालैरुत्तुङ्गैः पनसमही रुहँ रुपेतम् ॥ ३८ ॥
फुल्लातिमुक्तकलतागृहसिद्धलीलं सिद्धाङ्गनाकनकनूपुरनादरम्यम् ॥
रम्यप्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङगावलोस्खलितचारुकदम्बपुष्पम् ॥३९॥
पुष्पोत्करानिलविघूणतपादपाग्रमप्रेसरैर्भुवि निपातितवंशगुल्मम् ॥
गुल्मान्तरप्रसृतभीतमृगीसमूहं संमुह्यतां तनुभृतामपवर्गदातू ॥ ४० ॥
चंद्राशुजालघवलॅस्तिलकैर्मनोज्ञैः सिन्दूरकुडकुमकुसुम्भनिभैरशोकैः ॥
चामीकरप्रतिसमैरथ कणिकार: फुल्लारविन्दरचितं सुविशालशाखेः ॥ ४१ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP