English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 124

Puran Kavya Stotra Sudha - Page 124

Puran Kavya Stotra Sudha - Page 124


- महारासवर्णनम्
का व्य यो गः -
तत्रातिशुशुभे ताभिर्भगवान् देवकीसुतः ॥
मध्ये मणीनां हैमानां महामरकतो यथा ॥ ७ ॥
पादन्यासैर्भुज विधुतिभिः सस्मित विलासै-
र्भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः ॥
स्विद्यन्मुख्य: कबररशनाप्रन्थयः कृष्णवध्वो
गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ॥ ८ ॥
उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ॥
कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ ९ ॥
काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः ॥
उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ॥
तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्नदात् ॥ १० ॥
काचिद्रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ॥
जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ ११ ॥
तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ॥
चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ १२ ॥
कस्याश्चिन्नाटय विक्षिप्तकुण्डलत्विषमण्डितम् ॥
गण्डं गण्डे सन्दवत्या अदात्त:म्बूलर्चावतम् ॥ १३ ॥
नृत्यन्ती गायती काचित् कूजन्नपुरमेखला ||
पार्श्वस्थाच्युत हस्ताब्जं श्रान्ताधात्स्तनयोः शिवम् ॥ १४ ॥
गोप्यो लब्धाच्युतं कान्तं श्रिय एकान्तवल्लभम् ॥
गृहीतकण्ठस्तद्दोय गायन्त्यस्तं विजन्हिरे ॥ १५ ॥
कर्णोत्पलालकविटङ्ककपोलधर्म-
वक्त्रश्रियो वलयनूपुरघोषवाद्यैः ॥
गोप्यः समं भगवता ननतुः स्वकेश -
त्रस्तस्रजो भ्रमरसायकरासगोष्ठ्याम् ॥ १६ ॥
एवं परिष्वजगकराभिमर्श-
स्निग्धेक्षणोद्दामविलासहासैः ॥
रेमे रमेशो व्रजसुन्दरीभि-
यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ १७ ॥
१०९

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP